арджуна ува̄ча | джйа̄йасӣ чэткарман̣астэ мата̄ буддхирджана̄рдана | татким̣ карман̣и гхорэ ма̄м̣ нийоджайаси кэш́ава ||3-1||
arjuna uvāca . jyāyasī cetkarmaṇaste matā buddhirjanārdana . tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||3-1||
вйа̄миш́рэн̣эва ва̄кйэна буддхим̣ мохайасӣва мэ | тадэкам̣ вада ниш́читйа йэна ш́рэйо'хама̄пнуйа̄м ||3-2||
vyāmiśreṇeva vākyena buddhiṃ mohayasīva me . tadekaṃ vada niścitya yena śreyo.ahamāpnuyām ||3-2||
ш́рӣбхагава̄нува̄ча | локэ'смин двивидха̄ ништ̣ха̄ пура̄ прокта̄ майа̄нагха | джн̃а̄найогэна са̄н̇кхйа̄на̄м̣ кармайогэна йогина̄м ||3-3||
śrībhagavānuvāca . loke.asmina dvividhā niṣṭhā purā proktā mayānagha . jñānayogena sāṅkhyānāṃ karmayogena yoginām ||3-3||
на карман̣а̄мана̄рамбха̄ннаишкармйам̣ пурушо'ш́нутэ | на ча сам̣нйасана̄дэва сиддхим̣ самадхигаччхати ||3-4||
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo.aśnute . na ca saṃnyasanādeva siddhiṃ samadhigacchati ||3-4||
на хи каш́читкшан̣амапи джа̄ту тишт̣хатйакармакр̣т | ка̄рйатэ хйаваш́ах̣ карма сарвах̣ пракр̣тиджаиргун̣аих̣ ||3-5||
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt . kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||3-5||
кармэндрийа̄н̣и сам̣йамйа йа а̄стэ манаса̄ смаран | индрийа̄ртха̄нвимӯд̣ха̄тма̄ митхйа̄ча̄рах̣ са учйатэ ||3-6||
karmendriyāṇi saṃyamya ya āste manasā smaran . indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ||3-6||
йаствиндрийа̄н̣и манаса̄ нийамйа̄рабхатэ'рджуна | кармэндрийаих̣ кармайогамасактах̣ са виш́ишйатэ ||3-7||
yastvindriyāṇi manasā niyamyārabhate.arjuna . karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||3-7||
нийатам̣ куру карма твам̣ карма джйа̄йо хйакарман̣ах̣ | ш́арӣрайа̄тра̄пи ча тэ на прасиддхйэдакарман̣ах̣ ||3-8||
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ . śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ||3-8||
йаджн̃а̄ртха̄ткарман̣о'нйатра локо'йам̣ кармабандханах̣ | тадартхам̣ карма каунтэйа муктасан̇гах̣ сама̄чара ||3-9||
yajñārthātkarmaṇo.anyatra loko.ayaṃ karmabandhanaḥ . tadarthaṃ karma kaunteya muktasaṅgaḥ samācara ||3-9||
сахайаджн̃а̄х̣ праджа̄х̣ ср̣шт̣ва̄ пурова̄ча праджа̄патих̣ | анэна прасавишйадхвамэша во'ствишт̣ака̄мадхук ||3-10||
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ . anena prasaviṣyadhvameṣa vo.astviṣṭakāmadhuk ||3-10||
дэва̄нбха̄вайата̄нэна тэ дэва̄ бха̄вайанту вах̣ | параспарам̣ бха̄вайантах̣ ш́рэйах̣ парамава̄псйатха ||3-11||
devānbhāvayatānena te devā bhāvayantu vaḥ . parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ||3-11||
ишт̣а̄нбхога̄нхи во дэва̄ да̄сйантэ йаджн̃абха̄вита̄х̣ | таирдатта̄напрада̄йаибхйо йо бхун̇ктэ стэна эва сах̣ ||3-12||
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ . tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||3-12||
йаджн̃аш́ишт̣а̄ш́инах̣ санто мучйантэ сарвакилбишаих̣ | бхун̃джатэ тэ твагхам̣ па̄па̄ йэ пачантйа̄тмака̄ран̣а̄т ||3-13||
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ . bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||3-13||
анна̄дбхаванти бхӯта̄ни парджанйа̄даннасамбхавах̣ | йаджн̃а̄дбхавати парджанйо йаджн̃ах̣ кармасамудбхавах̣ ||3-14||
annādbhavanti bhūtāni parjanyādannasambhavaḥ . yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||3-14||
карма брахмодбхавам̣ виддхи брахма̄кшарасамудбхавам | тасма̄тсарвагатам̣ брахма нитйам̣ йаджн̃э пратишт̣хитам ||3-15||
karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam . tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||3-15||
эвам̣ правартитам̣ чакрам̣ на̄нувартайатӣха йах̣ | агха̄йуриндрийа̄ра̄мо могхам̣ па̄ртха са джӣвати ||3-16||
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ . aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||3-16||
йаства̄тмаратирэва сйа̄да̄тматр̣пташ́ча ма̄навах̣ | а̄тманйэва ча сантушт̣астасйа ка̄рйам̣ на видйатэ ||3-17||
yastvātmaratireva syādātmatṛptaśca mānavaḥ . ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||3-17||
наива тасйа кр̣тэна̄ртхо на̄кр̣тэнэха каш́чана | на ча̄сйа сарвабхӯтэшу каш́чидартхавйапа̄ш́райах̣ ||3-18||
naiva tasya kṛtenārtho nākṛteneha kaścana . na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3-18||
тасма̄дасактах̣ сататам̣ ка̄рйам̣ карма сама̄чара | асакто хйа̄чаранкарма парама̄пноти пӯрушах̣ ||3-19||
tasmādasaktaḥ satataṃ kāryaṃ karma samācara . asakto hyācarankarma paramāpnoti pūruṣaḥ ||3-19||
карман̣аива хи сам̣сиддхима̄стхита̄ джанака̄дайах̣ | локасам̣грахамэва̄пи сампаш́йанкартумархаси ||3-20||
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ . lokasaṃgrahamevāpi sampaśyankartumarhasi ||3-20||
йадйада̄чарати ш́рэшт̣хастаттадэвэтаро джанах̣ | са йатпрама̄н̣ам̣ курутэ локастаданувартатэ ||3-21||
yadyadācarati śreṣṭhastattadevetaro janaḥ . sa yatpramāṇaṃ kurute lokastadanuvartate ||3-21||
на мэ па̄ртха̄сти картавйам̣ тришу локэшу кин̃чана | на̄нава̄птамава̄птавйам̣ варта эва ча карман̣и ||3-22||
na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana . nānavāptamavāptavyaṃ varta eva ca karmaṇi ||3-22||
йади хйахам̣ на вартэйам̣ джа̄ту карман̣йатандритах̣ | мама вартма̄нувартантэ манушйа̄х̣ па̄ртха сарваш́ах̣ ||3-23||
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||3-23||
утсӣдэйуримэ лока̄ на курйа̄м̣ карма чэдахам | сан̇карасйа ча карта̄ сйа̄мупаханйа̄мима̄х̣ праджа̄х̣ ||3-24||
utsīdeyurime lokā na kuryāṃ karma cedaham . saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ||3-24||
сакта̄х̣ карман̣йавидва̄м̣со йатха̄ курванти бха̄рата | курйа̄двидва̄м̣статха̄сакташ́чикӣршурлокасам̣грахам ||3-25||
saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata . kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham ||3-25||
на буддхибхэдам̣ джанайэдаджн̃а̄на̄м̣ кармасан̇гина̄м | джошайэтсарвакарма̄н̣и видва̄нйуктах̣ сама̄чаран ||3-26||
na buddhibhedaṃ janayedajñānāṃ karmasaṅginām . joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ||3-26||
пракр̣тэх̣ крийама̄н̣а̄ни гун̣аих̣ карма̄н̣и сарваш́ах̣ | ахан̇ка̄равимӯд̣ха̄тма̄ карта̄хамити манйатэ ||3-27||
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ . ahaṅkāravimūḍhātmā kartāhamiti manyate ||3-27||
таттвавитту маха̄ба̄хо гун̣акармавибха̄гайох̣ | гун̣а̄ гун̣эшу вартанта ити матва̄ на саджджатэ ||3-28||
tattvavittu mahābāho guṇakarmavibhāgayoḥ . guṇā guṇeṣu vartanta iti matvā na sajjate ||3-28||
пракр̣тэргун̣асаммӯд̣ха̄х̣ саджджантэ гун̣акармасу | та̄накр̣тснавидо манда̄нкр̣тснавинна вича̄лайэт ||3-29||
prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu . tānakṛtsnavido mandānkṛtsnavinna vicālayet ||3-29||
майи сарва̄н̣и карма̄н̣и сам̣нйасйа̄дхйа̄тмачэтаса̄ | нира̄ш́ӣрнирмамо бхӯтва̄ йудхйасва вигатаджварах̣ ||3-30||
mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā . nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ||3-30||
йэ мэ матамидам̣ нитйаманутишт̣ханти ма̄нава̄х̣ | ш́раддха̄ванто'насӯйанто мучйантэ тэ'пи кармабхих̣ ||3-31||
ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ . śraddhāvanto.anasūyanto mucyante te.api karmabhiḥ ||3-31||
йэ твэтадабхйасӯйанто на̄нутишт̣ханти мэ матам | сарваджн̃а̄навимӯд̣ха̄м̣ста̄нвиддхи нашт̣а̄начэтасах̣ ||3-32||
ye tvetadabhyasūyanto nānutiṣṭhanti me matam . sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ ||3-32||
садр̣ш́ам̣ чэшт̣атэ свасйа̄х̣ пракр̣тэрджн̃а̄нава̄напи | пракр̣тим̣ йа̄нти бхӯта̄ни ниграхах̣ ким̣ каришйати ||3-33||
sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi . prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||3-33||
индрийасйэндрийасйа̄ртхэ ра̄гадвэшау вйавастхитау | тайорна ваш́ама̄гаччхэттау хйасйа парипантхинау ||3-34||
indriyasyendriyasyārthe rāgadveṣau vyavasthitau . tayorna vaśamāgacchettau hyasya paripanthinau ||3-34||
ш́рэйа̄нсвадхармо вигун̣ах̣ парадхарма̄тсванушт̣хита̄т | свадхармэ нидханам̣ ш́рэйах̣ парадхармо бхайа̄вахах̣ ||3-35||
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||3-35||
арджуна ува̄ча | атха кэна прайукто'йам̣ па̄пам̣ чарати пӯрушах̣ | аниччханнапи ва̄ршн̣эйа бала̄дива нийоджитах̣ ||3-36||
arjuna uvāca . atha kena prayukto.ayaṃ pāpaṃ carati pūruṣaḥ . anicchannapi vārṣṇeya balādiva niyojitaḥ ||3-36||
ш́рӣбхагава̄нува̄ча | ка̄ма эша кродха эша раджогун̣асамудбхавах̣ | маха̄ш́ано маха̄па̄пма̄ виддхйэнамиха ваирин̣ам ||3-37||
śrībhagavānuvāca . kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ . mahāśano mahāpāpmā viddhyenamiha vairiṇam ||3-37||
дхӯмэна̄врийатэ вахнирйатха̄дарш́о малэна ча | йатхолбэна̄вр̣то гарбхастатха̄ тэнэдама̄вр̣там ||3-38||
dhūmenāvriyate vahniryathādarśo malena ca . yatholbenāvṛto garbhastathā tenedamāvṛtam ||3-38||
а̄вр̣там̣ джн̃а̄намэтэна джн̃а̄нино нитйаваирин̣а̄ | ка̄марӯпэн̣а каунтэйа душпӯрэн̣а̄налэна ча ||3-39||
āvṛtaṃ jñānametena jñānino nityavairiṇā . kāmarūpeṇa kaunteya duṣpūreṇānalena ca ||3-39||
индрийа̄н̣и мано буддхирасйа̄дхишт̣ха̄намучйатэ | этаирвимохайатйэша джн̃а̄нама̄вр̣тйа дэхинам ||3-40||
indriyāṇi mano buddhirasyādhiṣṭhānamucyate . etairvimohayatyeṣa jñānamāvṛtya dehinam ||3-40||
тасма̄ттваминдрийа̄н̣йа̄дау нийамйа бхаратаршабха | па̄пма̄нам̣ праджахи хйэнам̣ джн̃а̄навиджн̃а̄нана̄ш́анам ||3-41||
tasmāttvamindriyāṇyādau niyamya bharatarṣabha . pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||3-41||
индрийа̄н̣и пара̄н̣йа̄хуриндрийэбхйах̣ парам̣ манах̣ | манасасту пара̄ буддхирйо буддхэх̣ паратасту сах̣ ||3-42||
indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ . manasastu parā buddhiryo buddheḥ paratastu saḥ ||3-42||
эвам̣ буддхэх̣ парам̣ буддхва̄ сам̣стабхйа̄тма̄нама̄тмана̄ | джахи ш́атрум̣ маха̄ба̄хо ка̄марӯпам̣ дура̄садам ||3-43||
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā . jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||3-43||
ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ кармайого на̄ма тр̣тӣйо'дхйа̄йах̣ ||3||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde karmayogo nāma tṛtīyo.adhyāyaḥ ||3-44||