Глава 4

Verse 1

ш́рӣбхагава̄нува̄ча | имам̣ вивасватэ йогам̣ проктава̄нахамавйайам | вивасва̄нманавэ пра̄ха манурикшва̄кавэ'бравӣт ||4-1||

śrībhagavānuvāca . imaṃ vivasvate yogaṃ proktavānahamavyayam . vivasvānmanave prāha manurikṣvākave.abravīt ||4-1||

Verse 2

эвам̣ парампара̄пра̄птамимам̣ ра̄джаршайо видух̣ | са ка̄лэнэха махата̄ його нашт̣ах̣ парантапа ||4-2||

evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ . sa kāleneha mahatā yogo naṣṭaḥ parantapa ||4-2||

Verse 3

са эва̄йам̣ майа̄ тэ'дйа йогах̣ проктах̣ пура̄танах̣ | бхакто'си мэ сакха̄ чэти рахасйам̣ хйэтадуттамам ||4-3||

sa evāyaṃ mayā te.adya yogaḥ proktaḥ purātanaḥ . bhakto.asi me sakhā ceti rahasyaṃ hyetaduttamam ||4-3||

Verse 4

арджуна ува̄ча | апарам̣ бхавато джанма парам̣ джанма вивасватах̣ | катхамэтадвиджа̄нӣйа̄м̣ твама̄дау проктава̄нити ||4-4||

arjuna uvāca . aparaṃ bhavato janma paraṃ janma vivasvataḥ . kathametadvijānīyāṃ tvamādau proktavāniti ||4-4||

Verse 5

ш́рӣбхагава̄нува̄ча | бахӯни мэ вйатӣта̄ни джанма̄ни тава ча̄рджуна | та̄нйахам̣ вэда сарва̄н̣и на твам̣ вэттха парантапа ||4-5||

śrībhagavānuvāca . bahūni me vyatītāni janmāni tava cārjuna . tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||4-5||

Verse 6

аджо'пи саннавйайа̄тма̄ бхӯта̄на̄мӣш́варо'пи сан | пракр̣тим̣ сва̄мадхишт̣ха̄йа самбхава̄мйа̄тмама̄йайа̄ ||4-6||

ajo.api sannavyayātmā bhūtānāmīśvaro.api san . prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ||4-6||

Verse 7

йада̄ йада̄ хи дхармасйа гла̄нирбхавати бха̄рата | абхйуттха̄намадхармасйа тада̄тма̄нам̣ ср̣джа̄мйахам ||4-7||

yadā yadā hi dharmasya glānirbhavati bhārata . abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ||4-7||

Verse 8

паритра̄н̣а̄йа са̄дхӯна̄м̣ вина̄ш́а̄йа ча душкр̣та̄м | дхармасам̣стха̄пана̄ртха̄йа самбхава̄ми йугэ йугэ ||4-8||

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām . dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ||4-8||

Verse 9

джанма карма ча мэ дивйамэвам̣ йо вэтти таттватах̣ | тйактва̄ дэхам̣ пунарджанма наити ма̄мэти со'рджуна ||4-9||

janma karma ca me divyamevaṃ yo vetti tattvataḥ . tyaktvā dehaṃ punarjanma naiti māmeti so.arjuna ||4-9||

Verse 10

вӣтара̄габхайакродха̄ манмайа̄ ма̄мупа̄ш́рита̄х̣ | бахаво джн̃а̄натапаса̄ пӯта̄ мадбха̄вама̄гата̄х̣ ||4-10||

vītarāgabhayakrodhā manmayā māmupāśritāḥ . bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||4-10||

Verse 11

йэ йатха̄ ма̄м̣ прападйантэ та̄м̣статхаива бхаджа̄мйахам | мама вартма̄нувартантэ манушйа̄х̣ па̄ртха сарваш́ах̣ ||4-11||

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||4-11||

Verse 12

ка̄н̇кшантах̣ карман̣а̄м̣ сиддхим̣ йаджанта иха дэвата̄х̣ | кшипрам̣ хи ма̄нушэ локэ сиддхирбхавати кармаджа̄ ||4-12||

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ . kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā ||4-12||

Verse 13

ча̄турварн̣йам̣ майа̄ ср̣шт̣ам̣ гун̣акармавибха̄гаш́ах̣ | тасйа карта̄рамапи ма̄м̣ виддхйакарта̄рамавйайам ||4-13||

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ . tasya kartāramapi māṃ viddhyakartāramavyayam ||4-13||

Verse 14

на ма̄м̣ карма̄н̣и лимпанти на мэ кармапхалэ спр̣ха̄ | ити ма̄м̣ йо'бхиджа̄на̄ти кармабхирна са бадхйатэ ||4-14||

na māṃ karmāṇi limpanti na me karmaphale spṛhā . iti māṃ yo.abhijānāti karmabhirna sa badhyate ||4-14||

Verse 15

эвам̣ джн̃а̄тва̄ кр̣там̣ карма пӯрваирапи мумукшубхих̣ | куру кармаива тасма̄ттвам̣ пӯрваих̣ пӯрватарам̣ кр̣там ||4-15||

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ . kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||4-15||

Verse 16

ким̣ карма кимакармэти кавайо'пйатра мохита̄х̣ | таттэ карма правакшйа̄ми йаджджн̃а̄тва̄ мокшйасэ'ш́убха̄т ||4-16||

kiṃ karma kimakarmeti kavayo.apyatra mohitāḥ . tatte karma pravakṣyāmi yajjñātvā mokṣyase.aśubhāt ||4-16||

Verse 17

карман̣о хйапи боддхавйам̣ боддхавйам̣ ча викарман̣ах̣ | акарман̣аш́ча боддхавйам̣ гахана̄ карман̣о гатих̣ ||4-17||

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ . akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||4-17||

Verse 18

карман̣йакарма йах̣ паш́йэдакарман̣и ча карма йах̣ | са буддхима̄нманушйэшу са йуктах̣ кр̣тснакармакр̣т ||4-18||

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ . sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||4-18||

Verse 19

йасйа сарвэ сама̄рамбха̄х̣ ка̄масан̇калпаварджита̄х̣ | джн̃а̄на̄гнидагдхакарма̄н̣ам̣ тама̄хух̣ пан̣д̣итам̣ будха̄х̣ ||4-19||

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ . jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ||4-19||

Verse 20

тйактва̄ кармапхала̄сан̇гам̣ нитйатр̣пто нира̄ш́райах̣ | карман̣йабхиправр̣тто'пи наива кин̃читкароти сах̣ ||4-20||

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ . karmaṇyabhipravṛtto.api naiva kiñcitkaroti saḥ ||4-20||

Verse 21

нира̄ш́ӣрйатачитта̄тма̄ тйактасарвапариграхах̣ | ш́а̄рӣрам̣ кэвалам̣ карма курванна̄пноти килбишам ||4-21||

nirāśīryatacittātmā tyaktasarvaparigrahaḥ . śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ||4-21||

Verse 22

йадр̣ччха̄ла̄бхасантушт̣о двандва̄тӣто виматсарах̣ | самах̣ сиддха̄васиддхау ча кр̣тва̄пи на нибадхйатэ ||4-22||

yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ . samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ||4-22||

Verse 23

гатасан̇гасйа муктасйа джн̃а̄на̄вастхитачэтасах̣ | йаджн̃а̄йа̄чаратах̣ карма самаграм̣ правилӣйатэ ||4-23||

gatasaṅgasya muktasya jñānāvasthitacetasaḥ . yajñāyācarataḥ karma samagraṃ pravilīyate ||4-23||

Verse 24

брахма̄рпан̣ам̣ брахма хавирбрахма̄гнау брахман̣а̄ хутам | брахмаива тэна гантавйам̣ брахмакармасама̄дхина̄ ||4-24||

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam . brahmaiva tena gantavyaṃ brahmakarmasamādhinā ||4-24||

Verse 25

даивамэва̄парэ йаджн̃ам̣ йогинах̣ парйупа̄сатэ | брахма̄гна̄вапарэ йаджн̃ам̣ йаджн̃энаивопаджухвати ||4-25||

daivamevāpare yajñaṃ yoginaḥ paryupāsate . brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ||4-25||

Verse 26

ш́ротра̄дӣнӣндрийа̄н̣йанйэ сам̣йама̄гнишу джухвати | ш́абда̄дӣнвишайа̄нанйа индрийа̄гнишу джухвати ||4-26||

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati . śabdādīnviṣayānanya indriyāgniṣu juhvati ||4-26||

Verse 27

сарва̄н̣ӣндрийакарма̄н̣и пра̄н̣акарма̄н̣и ча̄парэ | а̄тмасам̣йамайога̄гнау джухвати джн̃а̄надӣпитэ ||4-27||

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare . ātmasaṃyamayogāgnau juhvati jñānadīpite ||4-27||

Verse 28

дравйайаджн̃а̄стапойаджн̃а̄ йогайаджн̃а̄статха̄парэ | сва̄дхйа̄йаджн̃а̄найаджн̃а̄ш́ча йатайах̣ сам̣ш́итаврата̄х̣ ||4-28||

dravyayajñāstapoyajñā yogayajñāstathāpare . svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||4-28||

Verse 29

апа̄нэ джухвати пра̄н̣ам̣ пра̄н̣э'па̄нам̣ татха̄парэ | пра̄н̣а̄па̄нагатӣ руддхва̄ пра̄н̣а̄йа̄мапара̄йан̣а̄х̣ ||4-29||

apāne juhvati prāṇaṃ prāṇe.apānaṃ tathāpare . prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||4-29||

Verse 30

апарэ нийата̄ха̄ра̄х̣ пра̄н̣а̄нпра̄н̣эшу джухвати | сарвэ'пйэтэ йаджн̃авидо йаджн̃акшапитакалмаша̄х̣ ||4-30||

apare niyatāhārāḥ prāṇānprāṇeṣu juhvati . sarve.apyete yajñavido yajñakṣapitakalmaṣāḥ ||4-30||

Verse 31

йаджн̃аш́ишт̣а̄мр̣табхуджо йа̄нти брахма сана̄танам | на̄йам̣ локо'стйайаджн̃асйа куто'нйах̣ курусаттама ||4-31||

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam . nāyaṃ loko.astyayajñasya kuto.anyaḥ kurusattama ||4-31||

Verse 32

эвам̣ бахувидха̄ йаджн̃а̄ витата̄ брахман̣о мукхэ | кармаджа̄нвиддхи та̄нсарва̄нэвам̣ джн̃а̄тва̄ вимокшйасэ ||4-32||

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe . karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase ||4-32||

Verse 33

ш́рэйа̄ндравйамайа̄дйаджн̃а̄джджн̃а̄найаджн̃ах̣ парантапа | сарвам̣ карма̄кхилам̣ па̄ртха джн̃а̄нэ парисама̄пйатэ ||4-33||

śreyāndravyamayādyajñājjñānayajñaḥ parantapa . sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||4-33||

Verse 34

тадвиддхи пран̣ипа̄тэна парипраш́нэна сэвайа̄ | упадэкшйанти тэ джн̃а̄нам̣ джн̃а̄нинастаттвадарш́инах̣ ||4-34||

tadviddhi praṇipātena paripraśnena sevayā . upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ||4-34||

Verse 35

йаджджн̃а̄тва̄ на пунармохамэвам̣ йа̄сйаси па̄н̣д̣ава | йэна бхӯта̄нйаш́эшэн̣а дракшйасйа̄тманйатхо майи (var аш́эша̄н̣и) ||4-35||

yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava . yena bhūtānyaśeṣāṇi drakṣyasyātmanyatho mayi ||4-35||

Verse 36

апи чэдаси па̄пэбхйах̣ сарвэбхйах̣ па̄пакр̣ттамах̣ | сарвам̣ джн̃а̄наплавэнаива вр̣джинам̣ сантаришйаси ||4-36||

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ . sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ||4-36||

Verse 37

йатхаидха̄м̣си самиддхо'гнирбхасмаса̄ткурутэ'рджуна | джн̃а̄на̄гних̣ сарвакарма̄н̣и бхасмаса̄ткурутэ татха̄ ||4-37||

yathaidhāṃsi samiddho.agnirbhasmasātkurute.arjuna . jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ||4-37||

Verse 38

на хи джн̃а̄нэна садр̣ш́ам̣ павитрамиха видйатэ | татсвайам̣ йогасам̣сиддхах̣ ка̄лэна̄тмани виндати ||4-38||

na hi jñānena sadṛśaṃ pavitramiha vidyate . tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ||4-38||

Verse 39

ш́раддха̄ва̄м̐ллабхатэ джн̃а̄нам̣ татпарах̣ сам̣йатэндрийах̣ | джн̃а̄нам̣ лабдхва̄ пара̄м̣ ш́а̄нтимачирэн̣а̄дхигаччхати ||4-39||

śraddhāvā.Nllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ . jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ||4-39||

Verse 40

аджн̃аш́ча̄ш́раддадха̄наш́ча сам̣ш́айа̄тма̄ винаш́йати | на̄йам̣ локо'сти на паро на сукхам̣ сам̣ш́айа̄тманах̣ ||4-40||

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati . nāyaṃ loko.asti na paro na sukhaṃ saṃśayātmanaḥ ||4-40||

Verse 41

йогасам̣нйастакарма̄н̣ам̣ джн̃а̄насан̃чхиннасам̣ш́айам | а̄тмавантам̣ на карма̄н̣и нибадхнанти дханан̃джайа ||4-41||

yogasaṃnyastakarmāṇaṃ jñānasañchinnasaṃśayam . ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ||4-41||

Verse 42

тасма̄даджн̃а̄насамбхӯтам̣ хр̣тстхам̣ джн̃а̄на̄сина̄тманах̣ | чхиттваинам̣ сам̣ш́айам̣ йогама̄тишт̣хоттишт̣ха бха̄рата ||4-42||

tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ . chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||4-42||

Verse 43

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ джн̃а̄накармасам̣нйа̄сайого на̄ма чатуртхо'дхйа̄йах̣ ||4||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānakarmasaṃnyāsayogo nāma caturtho.adhyāyaḥ ||4-43||