ш́рӣбхагава̄нува̄ча | ана̄ш́ритах̣ кармапхалам̣ ка̄рйам̣ карма кароти йах̣ | са сам̣нйа̄сӣ ча йогӣ ча на нирагнирна ча̄крийах̣ ||6-1||
śrībhagavānuvāca . anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ . sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||6-1||
йам̣ сам̣нйа̄самити пра̄хурйогам̣ там̣ виддхи па̄н̣д̣ава | на хйасам̣нйастасан̇калпо йогӣ бхавати каш́чана ||6-2||
yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava . na hyasaṃnyastasaṅkalpo yogī bhavati kaścana ||6-2||
а̄рурукшормунэрйогам̣ карма ка̄ран̣амучйатэ | йога̄рӯд̣хасйа тасйаива ш́амах̣ ка̄ран̣амучйатэ ||6-3||
ārurukṣormuneryogaṃ karma kāraṇamucyate . yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ||6-3||
йада̄ хи нэндрийа̄ртхэшу на кармасванушаджджатэ | сарвасан̇калпасам̣нйа̄сӣ йога̄рӯд̣хастадочйатэ ||6-4||
yadā hi nendriyārtheṣu na karmasvanuṣajjate . sarvasaṅkalpasaṃnyāsī yogārūḍhastadocyate ||6-4||
уддхарэда̄тмана̄тма̄нам̣ на̄тма̄намаваса̄дайэт | а̄тмаива хйа̄тмано бандхура̄тмаива рипура̄тманах̣ ||6-5||
uddharedātmanātmānaṃ nātmānamavasādayet . ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||6-5||
бандхура̄тма̄тманастасйа йэна̄тмаива̄тмана̄ джитах̣ | ана̄тманасту ш́атрутвэ вартэта̄тмаива ш́атруват ||6-6||
bandhurātmātmanastasya yenātmaivātmanā jitaḥ . anātmanastu śatrutve vartetātmaiva śatruvat ||6-6||
джита̄тманах̣ праш́а̄нтасйа парама̄тма̄ сама̄хитах̣ | ш́ӣтошн̣асукхадух̣кхэшу татха̄ ма̄на̄пама̄найох̣ ||6-7||
jitātmanaḥ praśāntasya paramātmā samāhitaḥ . śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ||6-7||
джн̃а̄навиджн̃а̄натр̣пта̄тма̄ кӯт̣астхо виджитэндрийах̣ | йукта итйучйатэ йогӣ самалошт̣а̄ш́мака̄н̃чанах̣ ||6-8||
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ . yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ||6-8||
сухр̣нмитра̄рйуда̄сӣнамадхйастхадвэшйабандхушу | са̄дхушвапи ча па̄пэшу самабуддхирвиш́ишйатэ ||6-9||
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu . sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||6-9||
йогӣ йун̃джӣта сататама̄тма̄нам̣ рахаси стхитах̣ | эка̄кӣ йатачитта̄тма̄ нира̄ш́ӣрапариграхах̣ ||6-10||
yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ . ekākī yatacittātmā nirāśīraparigrahaḥ ||6-10||
ш́учау дэш́э пратишт̣ха̄пйа стхирама̄санама̄тманах̣ | на̄тйуччхритам̣ на̄тинӣчам̣ чаила̄джинакуш́оттарам ||6-11||
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ . nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ||6-11||
татраика̄грам̣ манах̣ кр̣тва̄ йатачиттэндрийакрийах̣ | упавиш́йа̄санэ йун̃джйа̄дйогама̄тмавиш́уддхайэ ||6-12||
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ . upaviśyāsane yuñjyādyogamātmaviśuddhaye ||6-12||
самам̣ ка̄йаш́ирогрӣвам̣ дха̄райанначалам̣ стхирах̣ | сампрэкшйа на̄сика̄грам̣ свам̣ диш́аш́ча̄навалокайан ||6-13||
samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ . samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ||6-13||
праш́а̄нта̄тма̄ вигатабхӣрбрахмача̄ривратэ стхитах̣ | манах̣ сам̣йамйа маччитто йукта а̄сӣта матпарах̣ ||6-14||
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ . manaḥ saṃyamya maccitto yukta āsīta matparaḥ ||6-14||
йун̃джаннэвам̣ сада̄тма̄нам̣ йогӣ нийатама̄насах̣ | ш́а̄нтим̣ нирва̄н̣апарама̄м̣ матсам̣стха̄мадхигаччхати ||6-15||
yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ . śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ||6-15||
на̄тйаш́натасту його'сти на чаика̄нтаманаш́натах̣ | на ча̄тисвапнаш́ӣласйа джа̄грато наива ча̄рджуна ||6-16||
nātyaśnatastu yogo.asti na caikāntamanaśnataḥ . na cātisvapnaśīlasya jāgrato naiva cārjuna ||6-16||
йукта̄ха̄равиха̄расйа йуктачэшт̣асйа кармасу | йуктасвапна̄вабодхасйа його бхавати дух̣кхаха̄ ||6-17||
yuktāhāravihārasya yuktaceṣṭasya karmasu . yuktasvapnāvabodhasya yogo bhavati duḥkhahā ||6-17||
йада̄ винийатам̣ читтама̄тманйэва̄ватишт̣хатэ | них̣спр̣хах̣ сарвака̄мэбхйо йукта итйучйатэ тада̄ ||6-18||
yadā viniyataṃ cittamātmanyevāvatiṣṭhate . niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ||6-18||
йатха̄ дӣпо нива̄тастхо нэн̇гатэ сопама̄ смр̣та̄ | йогино йатачиттасйа йун̃джато йогама̄тманах̣ ||6-19||
yathā dīpo nivātastho neṅgate sopamā smṛtā . yogino yatacittasya yuñjato yogamātmanaḥ ||6-19||
йатропараматэ читтам̣ нируддхам̣ йогасэвайа̄ | йатра чаива̄тмана̄тма̄нам̣ паш́йанна̄тмани тушйати ||6-20||
yatroparamate cittaṃ niruddhaṃ yogasevayā . yatra caivātmanātmānaṃ paśyannātmani tuṣyati ||6-20||
сукхама̄тйантикам̣ йаттад буддхигра̄хйаматӣндрийам | вэтти йатра на чаива̄йам̣ стхиташ́чалати таттватах̣ ||6-21||
sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam . vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ||6-21||
йам̣ лабдхва̄ ча̄парам̣ ла̄бхам̣ манйатэ на̄дхикам̣ татах̣ | йасминстхито на дух̣кхэна гурун̣а̄пи вича̄лйатэ ||6-22||
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ . yasminsthito na duḥkhena guruṇāpi vicālyate ||6-22||
там̣ видйа̄д дух̣кхасам̣йогавийогам̣ йогасам̣джн̃итам | са ниш́чайэна йоктавйо його'нирвин̣н̣ачэтаса̄ ||6-23||
taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam . sa niścayena yoktavyo yogo.anirviṇṇacetasā ||6-23||
сан̇калпапрабхава̄нка̄ма̄м̣стйактва̄ сарва̄наш́эшатах̣ | манасаивэндрийагра̄мам̣ винийамйа самантатах̣ ||6-24||
saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ . manasaivendriyagrāmaṃ viniyamya samantataḥ ||6-24||
ш́анаих̣ ш́анаирупарамэд буддхйа̄ дхр̣тигр̣хӣтайа̄ | а̄тмасам̣стхам̣ манах̣ кр̣тва̄ на кин̃чидапи чинтайэт ||6-25||
śanaiḥ śanairuparamed buddhyā dhṛtigṛhītayā . ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet ||6-25||
йато йато ниш́чарати манаш́чан̃чаламастхирам | татастато нийамйаитада̄тманйэва ваш́ам̣ найэт ||6-26||
yato yato niścarati manaścañcalamasthiram . tatastato niyamyaitadātmanyeva vaśaṃ nayet ||6-26||
праш́а̄нтаманасам̣ хйэнам̣ йогинам̣ сукхамуттамам | упаити ш́а̄нтараджасам̣ брахмабхӯтамакалмашам ||6-27||
praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam . upaiti śāntarajasaṃ brahmabhūtamakalmaṣam ||6-27||
йун̃джаннэвам̣ сада̄тма̄нам̣ йогӣ вигатакалмашах̣ | сукхэна брахмасам̣спарш́аматйантам̣ сукхамаш́нутэ ||6-28||
yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ . sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ||6-28||
сарвабхӯтастхама̄тма̄нам̣ сарвабхӯта̄ни ча̄тмани | ӣкшатэ йогайукта̄тма̄ сарватра самадарш́анах̣ ||6-29||
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani . īkṣate yogayuktātmā sarvatra samadarśanaḥ ||6-29||
йо ма̄м̣ паш́йати сарватра сарвам̣ ча майи паш́йати | тасйа̄хам̣ на пран̣аш́йа̄ми са ча мэ на пран̣аш́йати ||6-30||
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati . tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||6-30||
сарвабхӯтастхитам̣ йо ма̄м̣ бхаджатйэкатвама̄стхитах̣ | сарватха̄ вартама̄но'пи са йогӣ майи вартатэ ||6-31||
sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ . sarvathā vartamāno.api sa yogī mayi vartate ||6-31||
а̄тмаупамйэна сарватра самам̣ паш́йати йо'рджуна | сукхам̣ ва̄ йади ва̄ дух̣кхам̣ са йогӣ парамо матах̣ ||6-32||
ātmaupamyena sarvatra samaṃ paśyati yo.arjuna . sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||6-32||
арджуна ува̄ча | йо'йам̣ йогаствайа̄ проктах̣ са̄мйэна мадхусӯдана | этасйа̄хам̣ на паш́йа̄ми чан̃чалатва̄тстхитим̣ стхира̄м ||6-33||
arjuna uvāca . yo.ayaṃ yogastvayā proktaḥ sāmyena madhusūdana . etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām ||6-33||
чан̃чалам̣ хи манах̣ кр̣шн̣а прама̄тхи балавад др̣д̣хам | тасйа̄хам̣ ниграхам̣ манйэ ва̄йорива судушкарам ||6-34||
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham . tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram ||6-34||
ш́рӣбхагава̄нува̄ча | асам̣ш́айам̣ маха̄ба̄хо мано дурниграхам̣ чалам | абхйа̄сэна ту каунтэйа ваира̄гйэн̣а ча гр̣хйатэ ||6-35||
śrībhagavānuvāca . asaṃśayaṃ mahābāho mano durnigrahaṃ calam . abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ||6-35||
асам̣йата̄тмана̄ його душпра̄па ити мэ матих̣ | ваш́йа̄тмана̄ ту йатата̄ ш́акйо'ва̄птумупа̄йатах̣ ||6-36||
asaṃyatātmanā yogo duṣprāpa iti me matiḥ . vaśyātmanā tu yatatā śakyo.avāptumupāyataḥ ||6-36||
арджуна ува̄ча | айатих̣ ш́раддхайопэто йога̄ччалитама̄насах̣ | апра̄пйа йогасам̣сиддхим̣ ка̄м̣ гатим̣ кр̣шн̣а гаччхати ||6-37||
arjuna uvāca . ayatiḥ śraddhayopeto yogāccalitamānasaḥ . aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||6-37||
каччиннобхайавибхрашт̣аш́чхинна̄бхрамива наш́йати | апратишт̣хо маха̄ба̄хо вимӯд̣хо брахман̣ах̣ патхи ||6-38||
kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati . apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ||6-38||
этанмэ сам̣ш́айам̣ кр̣шн̣а чхэттумархасйаш́эшатах̣ | тваданйах̣ сам̣ш́айасйа̄сйа чхэтта̄ на хйупападйатэ ||6-39||
etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ . tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate ||6-39||
ш́рӣбхагава̄нува̄ча | па̄ртха наивэха на̄мутра вина̄ш́астасйа видйатэ | на хи калйа̄н̣акр̣ткаш́чид дургатим̣ та̄та гаччхати ||6-40||
śrībhagavānuvāca . pārtha naiveha nāmutra vināśastasya vidyate . na hi kalyāṇakṛtkaścid durgatiṃ tāta gacchati ||6-40||
пра̄пйа пун̣йакр̣та̄м̣ лока̄нушитва̄ ш́а̄ш́ватӣх̣ сама̄х̣ | ш́учӣна̄м̣ ш́рӣмата̄м̣ гэхэ йогабхрашт̣о'бхиджа̄йатэ ||6-41||
prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ . śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo.abhijāyate ||6-41||
атхава̄ йогина̄мэва кулэ бхавати дхӣмата̄м | этаддхи дурлабхатарам̣ локэ джанма йадӣдр̣ш́ам ||6-42||
athavā yogināmeva kule bhavati dhīmatām . etaddhi durlabhataraṃ loke janma yadīdṛśam ||6-42||
татра там̣ буддхисам̣йогам̣ лабхатэ паурвадэхикам | йататэ ча тато бхӯйах̣ сам̣сиддхау курунандана ||6-43||
tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam . yatate ca tato bhūyaḥ saṃsiddhau kurunandana ||6-43||
пӯрва̄бхйа̄сэна тэнаива хрийатэ хйаваш́о'пи сах̣ | джиджн̃а̄сурапи йогасйа ш́абдабрахма̄тивартатэ ||6-44||
pūrvābhyāsena tenaiva hriyate hyavaśo.api saḥ . jijñāsurapi yogasya śabdabrahmātivartate ||6-44||
прайатна̄дйатама̄насту йогӣ сам̣ш́уддхакилбишах̣ | анэкаджанмасам̣сиддхастато йа̄ти пара̄м̣ гатим ||6-45||
prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ . anekajanmasaṃsiddhastato yāti parāṃ gatim ||6-45||
тапасвибхйо'дхико йогӣ джн̃а̄нибхйо'пи мато'дхиках̣ | кармибхйаш́ча̄дхико йогӣ тасма̄дйогӣ бхава̄рджуна ||6-46||
tapasvibhyo.adhiko yogī jñānibhyo.api mato.adhikaḥ . karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||6-46||
йогина̄мапи сарвэша̄м̣ мадгатэна̄нтара̄тмана̄ | ш́раддха̄ва̄нбхаджатэ йо ма̄м̣ са мэ йуктатамо матах̣ ||6-47||
yogināmapi sarveṣāṃ madgatenāntarātmanā . śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ||6-47||
ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ а̄тмасам̣йамайого на̄ма шашт̣хо'дхйа̄йах̣ ||6||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde ātmasaṃyamayogo nāma ṣaṣṭho.adhyāyaḥ ||6-48||