دھَْرِتَرَاشَْٹَْرَ اُوَاچَ | دھَرَْمَکَْشَےتَْرَے کَُرَُکَْشَےتَْرَے سَمَوَےتَا یَُیَُتَْسَوَہ | مَامَکَاہ پَانَْڈَوَاشَْچَےوَ کَِمَکَُرَْوَتَ سَنَْجَیَ ||۱-۱||
dhṛtarāṣṭra uvāca . dharmakṣetre kurukṣetre samavetā yuyutsavaḥ . māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ||1-1||
سَنَْجَیَ اُوَاچَ | دَْرِشَْٹَْوَا تَُ پَانَْڈَوَانَِیکَں وَْیَُوڈھَں دَُرَْیَودھَنَسَْتَدَا | آچَارَْیَمَُپَسَںگَمَْیَ رَاجَا وَچَنَمَبَْرَوَِیتَْ ||۱-۲||
sañjaya uvāca . dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā . ācāryamupasaṃgamya rājā vacanamabravīt ||1-2||
پَشَْیَےتَاں پَانَْڈَُپَُتَْرَانَامَاچَارَْیَ مَہَتَِیں چَمَُومَْ | وَْیَُوڈھَاں دَْرَُپَدَپَُتَْرَےنَ تَوَ شَِشَْیَےنَ دھَِیمَتَا ||۱-۳||
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm . vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ||1-3||
اَتَْرَ شَُورَا مَہَےشَْوَاسَا بھَِیمَارَْجَُنَسَمَا یَُدھَِ | یَُیَُدھَانَو وَِرَاٹَشَْچَ دَْرَُپَدَشَْچَ مَہَارَتھَہ ||۱-۴||
atra śūrā maheṣvāsā bhīmārjunasamā yudhi . yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||1-4||
دھَْرِشَْٹَکَےتَُشَْچَےکَِتَانَہ کَاشَِرَاجَشَْچَ وَِیرَْیَوَانَْ | پَُرَُجَِتَْکَُنَْتَِبھَوجَشَْچَ شَےبَْیَشَْچَ نَرَپَُںگَوَہ ||۱-۵||
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān . purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ ||1-5||
یَُدھَامَنَْیَُشَْچَ وَِکَْرَانَْتَ اُتَْتَمَوجَاشَْچَ وَِیرَْیَوَانَْ | سَوبھَدَْرَو دَْرَوپَدَےیَاشَْچَ سَرَْوَ اےوَ مَہَارَتھَاہ ||۱-۶||
yudhāmanyuśca vikrānta uttamaujāśca vīryavān . saubhadro draupadeyāśca sarva eva mahārathāḥ ||1-6||
اَسَْمَاکَں تَُ وَِشَِشَْٹَا یَے تَانَْنَِبَودھَ دَْوَِجَوتَْتَمَ | نَایَکَا مَمَ سَےنَْیَسَْیَ سَںجَْنَارَْتھَں تَانَْبَْرَوَِیمَِ تَے ||۱-۷||
asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama . nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te ||1-7||
بھَوَانَْبھَِیشَْمَشَْچَ کَرَْنَشَْچَ کَْرِپَشَْچَ سَمَِتَِنَْجَیَہ | اَشَْوَتَْتھَامَا وَِکَرَْنَشَْچَ سَومَدَتَْتَِسَْتَتھَےوَ چَ ||۱-۸||
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ . aśvatthāmā vikarṇaśca saumadattistathaiva ca ||1-8||
اَنَْیَے چَ بَہَوَہ شَُورَا مَدَرَْتھَے تَْیَکَْتَجَِیوَِتَاہ | نَانَاشَسَْتَْرَپَْرَہَرَنَاہ سَرَْوَے یَُدَْدھَوَِشَارَدَاہ ||۱-۹||
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ . nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||1-9||
اَپَرَْیَاپَْتَں تَدَسَْمَاکَں بَلَں بھَِیشَْمَابھَِرَکَْشَِتَمَْ | پَرَْیَاپَْتَں تَْوَِدَمَےتَےشَاں بَلَں بھَِیمَابھَِرَکَْشَِتَمَْ ||۱-۱۰||
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10||
اَیَنَےشَُ چَ سَرَْوَےشَُ یَتھَابھَاگَمَوَسَْتھَِتَاہ | بھَِیشَْمَمَےوَابھَِرَکَْشَنَْتَُ بھَوَنَْتَہ سَرَْوَ اےوَ ہَِ ||۱-۱۱||
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ . bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ||1-11||
تَسَْیَ سَنَْجَنَیَنَْہَرَْشَں کَُرَُوَْرِدَْدھَہ پَِتَامَہَہ | سَِںہَنَادَں وَِنَدَْیَوچَْچَےہ شَنَْکھَں دَدھَْمَو پَْرَتَاپَوَانَْ ||۱-۱۲||
tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ . siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12||
تَتَہ شَنَْکھَاشَْچَ بھَےرَْیَشَْچَ پَنَوَانَکَگَومَُکھَاہ | سَہَسَےوَابھَْیَہَنَْیَنَْتَ سَ شَبَْدَسَْتَُمَُلَوऽبھَوَتَْ ||۱-۱۳||
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ . sahasaivābhyahanyanta sa śabdastumulo.abhavat ||1-13||
تَتَہ شَْوَےتَےرَْہَیَےرَْیَُکَْتَے مَہَتَِ سَْیَنَْدَنَے سَْتھَِتَو | مَادھَوَہ پَانَْڈَوَشَْچَےوَ دَِوَْیَو شَنَْکھَو پَْرَدَدھَْمَتَُہ ||۱-۱۴||
tataḥ śvetairhayairyukte mahati syandane sthitau . mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ||1-14||
پَانَْچَجَنَْیَں ہَْرِشَِیکَےشَو دَےوَدَتَْتَں دھَنَنَْجَیَہ | پَونَْڈَْرَں دَدھَْمَو مَہَاشَنَْکھَں بھَِیمَکَرَْمَا وَْرِکَودَرَہ ||۱-۱۵||
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ . pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||1-15||
اَنَنَْتَوَِجَیَں رَاجَا کَُنَْتَِیپَُتَْرَو یَُدھَِشَْٹھَِرَہ | نَکَُلَہ سَہَدَےوَشَْچَ سَُگھَوشَمَنَِپَُشَْپَکَو ||۱-۱۶||
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ . nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||1-16||
کَاشَْیَشَْچَ پَرَمَےشَْوَاسَہ شَِکھَنَْڈَِی چَ مَہَارَتھَہ | دھَْرِشَْٹَدَْیَُمَْنَو وَِرَاٹَشَْچَ سَاتَْیَکَِشَْچَاپَرَاجَِتَہ ||۱-۱۷||
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ . dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17||
دَْرَُپَدَو دَْرَوپَدَےیَاشَْچَ سَرَْوَشَہ پَْرِتھَِوَِیپَتَے | سَوبھَدَْرَشَْچَ مَہَابَاہَُہ شَنَْکھَانَْدَدھَْمَُہ پَْرِتھَکَْپَْرِتھَکَْ ||۱-۱۸||
drupado draupadeyāśca sarvaśaḥ pṛthivīpate . saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ||1-18||
سَ گھَوشَو دھَارَْتَرَاشَْٹَْرَانَاں ہَْرِدَیَانَِ وَْیَدَارَیَتَْ | نَبھَشَْچَ پَْرِتھَِوَِیں چَےوَ تَُمَُلَوऽبھَْیَنَُنَادَیَنَْ (or لَووَْیَنَُ) ||۱-۱۹||
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat . nabhaśca pṛthivīṃ caiva tumulo.abhyanunādayan (lo vyanu)||1-19||
اَتھَ وَْیَوَسَْتھَِتَانَْدَْرِشَْٹَْوَا دھَارَْتَرَاشَْٹَْرَانَْ کَپَِدھَْوَجَہ | پَْرَوَْرِتَْتَے شَسَْتَْرَسَمَْپَاتَے دھَنَُرَُدَْیَمَْیَ پَانَْڈَوَہ | ہَْرِشَِیکَےشَں تَدَا وَاکَْیَمَِدَمَاہَ مَہَِیپَتَے ||۱-۲۰||
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ . pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ||1-20||
اَرَْجَُنَ اُوَاچَ | سَےنَیَورَُبھَیَورَْمَدھَْیَے رَتھَں سَْتھَاپَیَ مَےऽچَْیَُتَ ||۱-۲۱||
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate . arjuna uvāca . senayorubhayormadhye rathaṃ sthāpaya me.acyuta ||1-21||
یَاوَدَےتَانَْنَِرَِیکَْشَےऽہَں یَودَْدھَُکَامَانَوَسَْتھَِتَانَْ | کَےرَْمَیَا سَہَ یَودَْدھَوَْیَمَسَْمَِنَْ رَنَسَمَُدَْیَمَے ||۱-۲۲||
yāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān . kairmayā saha yoddhavyamasmin raṇasamudyame ||1-22||
یَوتَْسَْیَمَانَانَوَےکَْشَےऽہَں یَ اےتَےऽتَْرَ سَمَاگَتَاہ | دھَارَْتَرَاشَْٹَْرَسَْیَ دَُرَْبَُدَْدھَےرَْیَُدَْدھَے پَْرَِیَچَِکَِیرَْشَوَہ ||۱-۲۳||
yotsyamānānavekṣe.ahaṃ ya ete.atra samāgatāḥ . dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||1-23||
سَنَْجَیَ اُوَاچَ | اےوَمَُکَْتَو ہَْرِشَِیکَےشَو گَُڈَاکَےشَےنَ بھَارَتَ | سَےنَیَورَُبھَیَورَْمَدھَْیَے سَْتھَاپَیَِتَْوَا رَتھَوتَْتَمَمَْ ||۱-۲۴||
sañjaya uvāca . evamukto hṛṣīkeśo guḍākeśena bhārata . senayorubhayormadhye sthāpayitvā rathottamam ||1-24||
بھَِیشَْمَدَْرَونَپَْرَمَُکھَتَہ سَرَْوَےشَاں چَ مَہَِیکَْشَِتَامَْ | اُوَاچَ پَارَْتھَ پَشَْیَےتَانَْسَمَوَےتَانَْکَُرَُونَِتَِ ||۱-۲۵||
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām . uvāca pārtha paśyaitānsamavetānkurūniti ||1-25||
تَتَْرَاپَشَْیَتَْسَْتھَِتَانَْپَارَْتھَہ پَِتَْرِینَتھَ پَِتَامَہَانَْ | آچَارَْیَانَْمَاتَُلَانَْبھَْرَاتَْرِینَْپَُتَْرَانَْپَوتَْرَانَْسَکھَِیںسَْتَتھَا ||۱-۲۶||
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān . ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā ||1-26||
شَْوَشَُرَانَْسَُہَْرِدَشَْچَےوَ سَےنَیَورَُبھَیَورَپَِ | تَانَْسَمَِیکَْشَْیَ سَ کَونَْتَےیَہ سَرَْوَانَْبَنَْدھَُونَوَسَْتھَِتَانَْ ||۱-۲۷||
śvaśurānsuhṛdaścaiva senayorubhayorapi . tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ||1-27||
کَْرِپَیَا پَرَیَاوَِشَْٹَو وَِشَِیدَنَْنَِدَمَبَْرَوَِیتَْ | اَرَْجَُنَ اُوَاچَ | دَْرِشَْٹَْوَےمَں سَْوَجَنَں کَْرِشَْنَ یَُیَُتَْسَُں سَمَُپَسَْتھَِتَمَْ ||۱-۲۸||
kṛpayā parayāviṣṭo viṣīdannidamabravīt . arjuna uvāca . dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ||1-28||
سَِیدَنَْتَِ مَمَ گَاتَْرَانَِ مَُکھَں چَ پَرَِشَُشَْیَتَِ | وَےپَتھَُشَْچَ شَرَِیرَے مَے رَومَہَرَْشَشَْچَ جَایَتَے ||۱-۲۹||
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati . vepathuśca śarīre me romaharṣaśca jāyate ||1-29||
گَانَْڈَِیوَں سَْرَںسَتَے ہَسَْتَاتَْتَْوَکَْچَےوَ پَرَِدَہَْیَتَے | نَ چَ شَکَْنَومَْیَوَسَْتھَاتَُں بھَْرَمَتَِیوَ چَ مَے مَنَہ ||۱-۳۰||
gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate . na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ||1-30||
نَِمَِتَْتَانَِ چَ پَشَْیَامَِ وَِپَرَِیتَانَِ کَےشَوَ | نَ چَ شَْرَےیَوऽنَُپَشَْیَامَِ ہَتَْوَا سَْوَجَنَمَاہَوَے ||۱-۳۱||
nimittāni ca paśyāmi viparītāni keśava . na ca śreyo.anupaśyāmi hatvā svajanamāhave ||1-31||
نَ کَانَْکَْشَے وَِجَیَں کَْرِشَْنَ نَ چَ رَاجَْیَں سَُکھَانَِ چَ | کَِں نَو رَاجَْیَےنَ گَووَِنَْدَ کَِں بھَوگَےرَْجَِیوَِتَےنَ وَا ||۱-۳۲||
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca . kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ||1-32||
یَےشَامَرَْتھَے کَانَْکَْشَِتَں نَو رَاجَْیَں بھَوگَاہ سَُکھَانَِ چَ | تَ اِمَےऽوَسَْتھَِتَا یَُدَْدھَے پَْرَانَاںسَْتَْیَکَْتَْوَا دھَنَانَِ چَ ||۱-۳۳||
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca . ta ime.avasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ||1-33||
آچَارَْیَاہ پَِتَرَہ پَُتَْرَاسَْتَتھَےوَ چَ پَِتَامَہَاہ | مَاتَُلَاہ شَْوَشَُرَاہ پَوتَْرَاہ شَْیَالَاہ سَمَْبَنَْدھَِنَسَْتَتھَا ||۱-۳۴||
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ . mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ||1-34||
اےتَانَْنَ ہَنَْتَُمَِچَْچھَامَِ گھَْنَتَوऽپَِ مَدھَُسَُودَنَ | اَپَِ تَْرَےلَوکَْیَرَاجَْیَسَْیَ ہَےتَوہ کَِں نَُ مَہَِیکَْرِتَے ||۱-۳۵||
etānna hantumicchāmi ghnato.api madhusūdana . api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ||1-35||
نَِہَتَْیَ دھَارَْتَرَاشَْٹَْرَانَْنَہ کَا پَْرَِیتَِہ سَْیَاجَْجَنَارَْدَنَ | پَاپَمَےوَاشَْرَیَےدَسَْمَانَْہَتَْوَےتَانَاتَتَایَِنَہ ||۱-۳۶||
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana . pāpamevāśrayedasmānhatvaitānātatāyinaḥ ||1-36||
تَسَْمَانَْنَارَْہَا وَیَں ہَنَْتَُں دھَارَْتَرَاشَْٹَْرَانَْسَْوَبَانَْدھَوَانَْ | سَْوَجَنَں ہَِ کَتھَں ہَتَْوَا سَُکھَِنَہ سَْیَامَ مَادھَوَ ||۱-۳۷||
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān . svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||1-37||
یَدَْیَپَْیَےتَے نَ پَشَْیَنَْتَِ لَوبھَوپَہَتَچَےتَسَہ | کَُلَکَْشَیَکَْرِتَں دَوشَں مَِتَْرَدَْرَوہَے چَ پَاتَکَمَْ ||۱-۳۸||
yadyapyete na paśyanti lobhopahatacetasaḥ . kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ||1-38||
کَتھَں نَ جَْنَےیَمَسَْمَابھَِہ پَاپَادَسَْمَانَْنَِوَرَْتَِتَُمَْ | کَُلَکَْشَیَکَْرِتَں دَوشَں پَْرَپَشَْیَدَْبھَِرَْجَنَارَْدَنَ ||۱-۳۹||
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum . kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||1-39||
کَُلَکَْشَیَے پَْرَنَشَْیَنَْتَِ کَُلَدھَرَْمَاہ سَنَاتَنَاہ | دھَرَْمَے نَشَْٹَے کَُلَں کَْرِتَْسَْنَمَدھَرَْمَوऽبھَِبھَوَتَْیَُتَ ||۱-۴۰||
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ . dharme naṣṭe kulaṃ kṛtsnamadharmo.abhibhavatyuta ||1-40||
اَدھَرَْمَابھَِبھَوَاتَْکَْرِشَْنَ پَْرَدَُشَْیَنَْتَِ کَُلَسَْتَْرَِیَہ | سَْتَْرَِیشَُ دَُشَْٹَاسَُ وَارَْشَْنَےیَ جَایَتَے وَرَْنَسَنَْکَرَہ ||۱-۴۱||
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ . strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ||1-41||
سَنَْکَرَو نَرَکَایَےوَ کَُلَگھَْنَانَاں کَُلَسَْیَ چَ | پَتَنَْتَِ پَِتَرَو ہَْیَےشَاں لَُپَْتَپَِنَْڈَودَکَکَْرَِیَاہ ||۱-۴۲||
saṅkaro narakāyaiva kulaghnānāṃ kulasya ca . patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||1-42||
دَوشَےرَےتَےہ کَُلَگھَْنَانَاں وَرَْنَسَنَْکَرَکَارَکَےہ | اُتَْسَادَْیَنَْتَے جَاتَِدھَرَْمَاہ کَُلَدھَرَْمَاشَْچَ شَاشَْوَتَاہ ||۱-۴۳||
doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ . utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||1-43||
اُتَْسَنَْنَکَُلَدھَرَْمَانَاں مَنَُشَْیَانَاں جَنَارَْدَنَ | نَرَکَے نَِیَتَں وَاسَو بھَوَتَِیتَْیَنَُشَُشَْرَُمَ (or نَرَکَےऽنَِیَتَں) ||۱-۴۴||
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana . narake niyataṃ vāso bhavatītyanuśuśruma ||1-44||
اَہَو بَتَ مَہَتَْپَاپَں کَرَْتَُں وَْیَوَسَِتَا وَیَمَْ | یَدَْرَاجَْیَسَُکھَلَوبھَےنَ ہَنَْتَُں سَْوَجَنَمَُدَْیَتَاہ ||۱-۴۵||
aho bata mahatpāpaṃ kartuṃ vyavasitā vayam . yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ||1-45||
یَدَِ مَامَپَْرَتَِیکَارَمَشَسَْتَْرَں شَسَْتَْرَپَانَیَہ | دھَارَْتَرَاشَْٹَْرَا رَنَے ہَنَْیَُسَْتَنَْمَے کَْشَےمَتَرَں بھَوَےتَْ ||۱-۴۶||
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ . dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ||1-46||
سَنَْجَیَ اُوَاچَ | اےوَمَُکَْتَْوَارَْجَُنَہ سَنَْکھَْیَے رَتھَوپَسَْتھَ اُپَاوَِشَتَْ | وَِسَْرِجَْیَ سَشَرَں چَاپَں شَوکَسَںوَِگَْنَمَانَسَہ ||۱-۴۷||
sañjaya uvāca . evamuktvārjunaḥ saṅkhye rathopastha upāviśat . visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||1-47||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے اَرَْجَُنَوَِشَادَیَوگَو نَامَ پَْرَتھَمَوऽدھَْیَایَہ ||۱||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde arjunaviṣādayogo nāma prathamo.adhyāyaḥ ||1-48||