Language
© 2025 natured.in

باب 1

Verse 1

دھَْرِتَرَاشَْٹَْرَ اُوَاچَ | دھَرَْمَکَْشَےتَْرَے کَُرَُکَْشَےتَْرَے سَمَوَےتَا یَُیَُتَْسَوَہ | مَامَکَاہ پَانَْڈَوَاشَْچَےوَ کَِمَکَُرَْوَتَ سَنَْجَیَ ||۱-۱||

dhṛtarāṣṭra uvāca . dharmakṣetre kurukṣetre samavetā yuyutsavaḥ . māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ||1-1||

Verse 2

سَنَْجَیَ اُوَاچَ | دَْرِشَْٹَْوَا تَُ پَانَْڈَوَانَِیکَں وَْیَُوڈھَں دَُرَْیَودھَنَسَْتَدَا | آچَارَْیَمَُپَسَںگَمَْیَ رَاجَا وَچَنَمَبَْرَوَِیتَْ ||۱-۲||

sañjaya uvāca . dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā . ācāryamupasaṃgamya rājā vacanamabravīt ||1-2||

Verse 3

پَشَْیَےتَاں پَانَْڈَُپَُتَْرَانَامَاچَارَْیَ مَہَتَِیں چَمَُومَْ | وَْیَُوڈھَاں دَْرَُپَدَپَُتَْرَےنَ تَوَ شَِشَْیَےنَ دھَِیمَتَا ||۱-۳||

paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm . vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ||1-3||

Verse 4

اَتَْرَ شَُورَا مَہَےشَْوَاسَا بھَِیمَارَْجَُنَسَمَا یَُدھَِ | یَُیَُدھَانَو وَِرَاٹَشَْچَ دَْرَُپَدَشَْچَ مَہَارَتھَہ ||۱-۴||

atra śūrā maheṣvāsā bhīmārjunasamā yudhi . yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||1-4||

Verse 5

دھَْرِشَْٹَکَےتَُشَْچَےکَِتَانَہ کَاشَِرَاجَشَْچَ وَِیرَْیَوَانَْ | پَُرَُجَِتَْکَُنَْتَِبھَوجَشَْچَ شَےبَْیَشَْچَ نَرَپَُںگَوَہ ||۱-۵||

dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān . purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ ||1-5||

Verse 6

یَُدھَامَنَْیَُشَْچَ وَِکَْرَانَْتَ اُتَْتَمَوجَاشَْچَ وَِیرَْیَوَانَْ | سَوبھَدَْرَو دَْرَوپَدَےیَاشَْچَ سَرَْوَ اےوَ مَہَارَتھَاہ ||۱-۶||

yudhāmanyuśca vikrānta uttamaujāśca vīryavān . saubhadro draupadeyāśca sarva eva mahārathāḥ ||1-6||

Verse 7

اَسَْمَاکَں تَُ وَِشَِشَْٹَا یَے تَانَْنَِبَودھَ دَْوَِجَوتَْتَمَ | نَایَکَا مَمَ سَےنَْیَسَْیَ سَںجَْنَارَْتھَں تَانَْبَْرَوَِیمَِ تَے ||۱-۷||

asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama . nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te ||1-7||

Verse 8

بھَوَانَْبھَِیشَْمَشَْچَ کَرَْنَشَْچَ کَْرِپَشَْچَ سَمَِتَِنَْجَیَہ | اَشَْوَتَْتھَامَا وَِکَرَْنَشَْچَ سَومَدَتَْتَِسَْتَتھَےوَ چَ ||۱-۸||

bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ . aśvatthāmā vikarṇaśca saumadattistathaiva ca ||1-8||

Verse 9

اَنَْیَے چَ بَہَوَہ شَُورَا مَدَرَْتھَے تَْیَکَْتَجَِیوَِتَاہ | نَانَاشَسَْتَْرَپَْرَہَرَنَاہ سَرَْوَے یَُدَْدھَوَِشَارَدَاہ ||۱-۹||

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ . nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||1-9||

Verse 10

اَپَرَْیَاپَْتَں تَدَسَْمَاکَں بَلَں بھَِیشَْمَابھَِرَکَْشَِتَمَْ | پَرَْیَاپَْتَں تَْوَِدَمَےتَےشَاں بَلَں بھَِیمَابھَِرَکَْشَِتَمَْ ||۱-۱۰||

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10||

Verse 11

اَیَنَےشَُ چَ سَرَْوَےشَُ یَتھَابھَاگَمَوَسَْتھَِتَاہ | بھَِیشَْمَمَےوَابھَِرَکَْشَنَْتَُ بھَوَنَْتَہ سَرَْوَ اےوَ ہَِ ||۱-۱۱||

ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ . bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ||1-11||

Verse 12

تَسَْیَ سَنَْجَنَیَنَْہَرَْشَں کَُرَُوَْرِدَْدھَہ پَِتَامَہَہ | سَِںہَنَادَں وَِنَدَْیَوچَْچَےہ شَنَْکھَں دَدھَْمَو پَْرَتَاپَوَانَْ ||۱-۱۲||

tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ . siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12||

Verse 13

تَتَہ شَنَْکھَاشَْچَ بھَےرَْیَشَْچَ پَنَوَانَکَگَومَُکھَاہ | سَہَسَےوَابھَْیَہَنَْیَنَْتَ سَ شَبَْدَسَْتَُمَُلَوऽبھَوَتَْ ||۱-۱۳||

tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ . sahasaivābhyahanyanta sa śabdastumulo.abhavat ||1-13||

Verse 14

تَتَہ شَْوَےتَےرَْہَیَےرَْیَُکَْتَے مَہَتَِ سَْیَنَْدَنَے سَْتھَِتَو | مَادھَوَہ پَانَْڈَوَشَْچَےوَ دَِوَْیَو شَنَْکھَو پَْرَدَدھَْمَتَُہ ||۱-۱۴||

tataḥ śvetairhayairyukte mahati syandane sthitau . mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ||1-14||

Verse 15

پَانَْچَجَنَْیَں ہَْرِشَِیکَےشَو دَےوَدَتَْتَں دھَنَنَْجَیَہ | پَونَْڈَْرَں دَدھَْمَو مَہَاشَنَْکھَں بھَِیمَکَرَْمَا وَْرِکَودَرَہ ||۱-۱۵||

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ . pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||1-15||

Verse 16

اَنَنَْتَوَِجَیَں رَاجَا کَُنَْتَِیپَُتَْرَو یَُدھَِشَْٹھَِرَہ | نَکَُلَہ سَہَدَےوَشَْچَ سَُگھَوشَمَنَِپَُشَْپَکَو ||۱-۱۶||

anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ . nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||1-16||

Verse 17

کَاشَْیَشَْچَ پَرَمَےشَْوَاسَہ شَِکھَنَْڈَِی چَ مَہَارَتھَہ | دھَْرِشَْٹَدَْیَُمَْنَو وَِرَاٹَشَْچَ سَاتَْیَکَِشَْچَاپَرَاجَِتَہ ||۱-۱۷||

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ . dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17||

Verse 18

دَْرَُپَدَو دَْرَوپَدَےیَاشَْچَ سَرَْوَشَہ پَْرِتھَِوَِیپَتَے | سَوبھَدَْرَشَْچَ مَہَابَاہَُہ شَنَْکھَانَْدَدھَْمَُہ پَْرِتھَکَْپَْرِتھَکَْ ||۱-۱۸||

drupado draupadeyāśca sarvaśaḥ pṛthivīpate . saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ||1-18||

Verse 19

سَ گھَوشَو دھَارَْتَرَاشَْٹَْرَانَاں ہَْرِدَیَانَِ وَْیَدَارَیَتَْ | نَبھَشَْچَ پَْرِتھَِوَِیں چَےوَ تَُمَُلَوऽبھَْیَنَُنَادَیَنَْ (or لَووَْیَنَُ) ||۱-۱۹||

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat . nabhaśca pṛthivīṃ caiva tumulo.abhyanunādayan (lo vyanu)||1-19||

Verse 20

اَتھَ وَْیَوَسَْتھَِتَانَْدَْرِشَْٹَْوَا دھَارَْتَرَاشَْٹَْرَانَْ کَپَِدھَْوَجَہ | پَْرَوَْرِتَْتَے شَسَْتَْرَسَمَْپَاتَے دھَنَُرَُدَْیَمَْیَ پَانَْڈَوَہ | ہَْرِشَِیکَےشَں تَدَا وَاکَْیَمَِدَمَاہَ مَہَِیپَتَے ||۱-۲۰||

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ . pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ||1-20||

Verse 21

اَرَْجَُنَ اُوَاچَ | سَےنَیَورَُبھَیَورَْمَدھَْیَے رَتھَں سَْتھَاپَیَ مَےऽچَْیَُتَ ||۱-۲۱||

hṛṣīkeśaṃ tadā vākyamidamāha mahīpate . arjuna uvāca . senayorubhayormadhye rathaṃ sthāpaya me.acyuta ||1-21||

Verse 22

یَاوَدَےتَانَْنَِرَِیکَْشَےऽہَں یَودَْدھَُکَامَانَوَسَْتھَِتَانَْ | کَےرَْمَیَا سَہَ یَودَْدھَوَْیَمَسَْمَِنَْ رَنَسَمَُدَْیَمَے ||۱-۲۲||

yāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān . kairmayā saha yoddhavyamasmin raṇasamudyame ||1-22||

Verse 23

یَوتَْسَْیَمَانَانَوَےکَْشَےऽہَں یَ اےتَےऽتَْرَ سَمَاگَتَاہ | دھَارَْتَرَاشَْٹَْرَسَْیَ دَُرَْبَُدَْدھَےرَْیَُدَْدھَے پَْرَِیَچَِکَِیرَْشَوَہ ||۱-۲۳||

yotsyamānānavekṣe.ahaṃ ya ete.atra samāgatāḥ . dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||1-23||

Verse 24

سَنَْجَیَ اُوَاچَ | اےوَمَُکَْتَو ہَْرِشَِیکَےشَو گَُڈَاکَےشَےنَ بھَارَتَ | سَےنَیَورَُبھَیَورَْمَدھَْیَے سَْتھَاپَیَِتَْوَا رَتھَوتَْتَمَمَْ ||۱-۲۴||

sañjaya uvāca . evamukto hṛṣīkeśo guḍākeśena bhārata . senayorubhayormadhye sthāpayitvā rathottamam ||1-24||

Verse 25

بھَِیشَْمَدَْرَونَپَْرَمَُکھَتَہ سَرَْوَےشَاں چَ مَہَِیکَْشَِتَامَْ | اُوَاچَ پَارَْتھَ پَشَْیَےتَانَْسَمَوَےتَانَْکَُرَُونَِتَِ ||۱-۲۵||

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām . uvāca pārtha paśyaitānsamavetānkurūniti ||1-25||

Verse 26

تَتَْرَاپَشَْیَتَْسَْتھَِتَانَْپَارَْتھَہ پَِتَْرِینَتھَ پَِتَامَہَانَْ | آچَارَْیَانَْمَاتَُلَانَْبھَْرَاتَْرِینَْپَُتَْرَانَْپَوتَْرَانَْسَکھَِیںسَْتَتھَا ||۱-۲۶||

tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān . ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā ||1-26||

Verse 27

شَْوَشَُرَانَْسَُہَْرِدَشَْچَےوَ سَےنَیَورَُبھَیَورَپَِ | تَانَْسَمَِیکَْشَْیَ سَ کَونَْتَےیَہ سَرَْوَانَْبَنَْدھَُونَوَسَْتھَِتَانَْ ||۱-۲۷||

śvaśurānsuhṛdaścaiva senayorubhayorapi . tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ||1-27||

Verse 28

کَْرِپَیَا پَرَیَاوَِشَْٹَو وَِشَِیدَنَْنَِدَمَبَْرَوَِیتَْ | اَرَْجَُنَ اُوَاچَ | دَْرِشَْٹَْوَےمَں سَْوَجَنَں کَْرِشَْنَ یَُیَُتَْسَُں سَمَُپَسَْتھَِتَمَْ ||۱-۲۸||

kṛpayā parayāviṣṭo viṣīdannidamabravīt . arjuna uvāca . dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ||1-28||

Verse 29

سَِیدَنَْتَِ مَمَ گَاتَْرَانَِ مَُکھَں چَ پَرَِشَُشَْیَتَِ | وَےپَتھَُشَْچَ شَرَِیرَے مَے رَومَہَرَْشَشَْچَ جَایَتَے ||۱-۲۹||

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati . vepathuśca śarīre me romaharṣaśca jāyate ||1-29||

Verse 30

گَانَْڈَِیوَں سَْرَںسَتَے ہَسَْتَاتَْتَْوَکَْچَےوَ پَرَِدَہَْیَتَے | نَ چَ شَکَْنَومَْیَوَسَْتھَاتَُں بھَْرَمَتَِیوَ چَ مَے مَنَہ ||۱-۳۰||

gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate . na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ||1-30||

Verse 31

نَِمَِتَْتَانَِ چَ پَشَْیَامَِ وَِپَرَِیتَانَِ کَےشَوَ | نَ چَ شَْرَےیَوऽنَُپَشَْیَامَِ ہَتَْوَا سَْوَجَنَمَاہَوَے ||۱-۳۱||

nimittāni ca paśyāmi viparītāni keśava . na ca śreyo.anupaśyāmi hatvā svajanamāhave ||1-31||

Verse 32

نَ کَانَْکَْشَے وَِجَیَں کَْرِشَْنَ نَ چَ رَاجَْیَں سَُکھَانَِ چَ | کَِں نَو رَاجَْیَےنَ گَووَِنَْدَ کَِں بھَوگَےرَْجَِیوَِتَےنَ وَا ||۱-۳۲||

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca . kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ||1-32||

Verse 33

یَےشَامَرَْتھَے کَانَْکَْشَِتَں نَو رَاجَْیَں بھَوگَاہ سَُکھَانَِ چَ | تَ اِمَےऽوَسَْتھَِتَا یَُدَْدھَے پَْرَانَاںسَْتَْیَکَْتَْوَا دھَنَانَِ چَ ||۱-۳۳||

yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca . ta ime.avasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ||1-33||

Verse 34

آچَارَْیَاہ پَِتَرَہ پَُتَْرَاسَْتَتھَےوَ چَ پَِتَامَہَاہ | مَاتَُلَاہ شَْوَشَُرَاہ پَوتَْرَاہ شَْیَالَاہ سَمَْبَنَْدھَِنَسَْتَتھَا ||۱-۳۴||

ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ . mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ||1-34||

Verse 35

اےتَانَْنَ ہَنَْتَُمَِچَْچھَامَِ گھَْنَتَوऽپَِ مَدھَُسَُودَنَ | اَپَِ تَْرَےلَوکَْیَرَاجَْیَسَْیَ ہَےتَوہ کَِں نَُ مَہَِیکَْرِتَے ||۱-۳۵||

etānna hantumicchāmi ghnato.api madhusūdana . api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ||1-35||

Verse 36

نَِہَتَْیَ دھَارَْتَرَاشَْٹَْرَانَْنَہ کَا پَْرَِیتَِہ سَْیَاجَْجَنَارَْدَنَ | پَاپَمَےوَاشَْرَیَےدَسَْمَانَْہَتَْوَےتَانَاتَتَایَِنَہ ||۱-۳۶||

nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana . pāpamevāśrayedasmānhatvaitānātatāyinaḥ ||1-36||

Verse 37

تَسَْمَانَْنَارَْہَا وَیَں ہَنَْتَُں دھَارَْتَرَاشَْٹَْرَانَْسَْوَبَانَْدھَوَانَْ | سَْوَجَنَں ہَِ کَتھَں ہَتَْوَا سَُکھَِنَہ سَْیَامَ مَادھَوَ ||۱-۳۷||

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān . svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||1-37||

Verse 38

یَدَْیَپَْیَےتَے نَ پَشَْیَنَْتَِ لَوبھَوپَہَتَچَےتَسَہ | کَُلَکَْشَیَکَْرِتَں دَوشَں مَِتَْرَدَْرَوہَے چَ پَاتَکَمَْ ||۱-۳۸||

yadyapyete na paśyanti lobhopahatacetasaḥ . kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ||1-38||

Verse 39

کَتھَں نَ جَْنَےیَمَسَْمَابھَِہ پَاپَادَسَْمَانَْنَِوَرَْتَِتَُمَْ | کَُلَکَْشَیَکَْرِتَں دَوشَں پَْرَپَشَْیَدَْبھَِرَْجَنَارَْدَنَ ||۱-۳۹||

kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum . kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||1-39||

Verse 40

کَُلَکَْشَیَے پَْرَنَشَْیَنَْتَِ کَُلَدھَرَْمَاہ سَنَاتَنَاہ | دھَرَْمَے نَشَْٹَے کَُلَں کَْرِتَْسَْنَمَدھَرَْمَوऽبھَِبھَوَتَْیَُتَ ||۱-۴۰||

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ . dharme naṣṭe kulaṃ kṛtsnamadharmo.abhibhavatyuta ||1-40||

Verse 41

اَدھَرَْمَابھَِبھَوَاتَْکَْرِشَْنَ پَْرَدَُشَْیَنَْتَِ کَُلَسَْتَْرَِیَہ | سَْتَْرَِیشَُ دَُشَْٹَاسَُ وَارَْشَْنَےیَ جَایَتَے وَرَْنَسَنَْکَرَہ ||۱-۴۱||

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ . strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ||1-41||

Verse 42

سَنَْکَرَو نَرَکَایَےوَ کَُلَگھَْنَانَاں کَُلَسَْیَ چَ | پَتَنَْتَِ پَِتَرَو ہَْیَےشَاں لَُپَْتَپَِنَْڈَودَکَکَْرَِیَاہ ||۱-۴۲||

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca . patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||1-42||

Verse 43

دَوشَےرَےتَےہ کَُلَگھَْنَانَاں وَرَْنَسَنَْکَرَکَارَکَےہ | اُتَْسَادَْیَنَْتَے جَاتَِدھَرَْمَاہ کَُلَدھَرَْمَاشَْچَ شَاشَْوَتَاہ ||۱-۴۳||

doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ . utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||1-43||

Verse 44

اُتَْسَنَْنَکَُلَدھَرَْمَانَاں مَنَُشَْیَانَاں جَنَارَْدَنَ | نَرَکَے نَِیَتَں وَاسَو بھَوَتَِیتَْیَنَُشَُشَْرَُمَ (or نَرَکَےऽنَِیَتَں) ||۱-۴۴||

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana . narake niyataṃ vāso bhavatītyanuśuśruma ||1-44||

Verse 45

اَہَو بَتَ مَہَتَْپَاپَں کَرَْتَُں وَْیَوَسَِتَا وَیَمَْ | یَدَْرَاجَْیَسَُکھَلَوبھَےنَ ہَنَْتَُں سَْوَجَنَمَُدَْیَتَاہ ||۱-۴۵||

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam . yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ||1-45||

Verse 46

یَدَِ مَامَپَْرَتَِیکَارَمَشَسَْتَْرَں شَسَْتَْرَپَانَیَہ | دھَارَْتَرَاشَْٹَْرَا رَنَے ہَنَْیَُسَْتَنَْمَے کَْشَےمَتَرَں بھَوَےتَْ ||۱-۴۶||

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ . dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ||1-46||

Verse 47

سَنَْجَیَ اُوَاچَ | اےوَمَُکَْتَْوَارَْجَُنَہ سَنَْکھَْیَے رَتھَوپَسَْتھَ اُپَاوَِشَتَْ | وَِسَْرِجَْیَ سَشَرَں چَاپَں شَوکَسَںوَِگَْنَمَانَسَہ ||۱-۴۷||

sañjaya uvāca . evamuktvārjunaḥ saṅkhye rathopastha upāviśat . visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||1-47||

Verse 48

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے اَرَْجَُنَوَِشَادَیَوگَو نَامَ پَْرَتھَمَوऽدھَْیَایَہ ||۱||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde arjunaviṣādayogo nāma prathamo.adhyāyaḥ ||1-48||