اَرَْجَُنَ اُوَاچَ | مَدَنَُگَْرَہَایَ پَرَمَں گَُہَْیَمَدھَْیَاتَْمَسَںجَْنَِتَمَْ | یَتَْتَْوَیَوکَْتَں وَچَسَْتَےنَ مَوہَوऽیَں وَِگَتَو مَمَ ||۱۱-۱||
arjuna uvāca . madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam . yattvayoktaṃ vacastena moho.ayaṃ vigato mama ||11-1||
بھَوَاپَْیَیَو ہَِ بھَُوتَانَاں شَْرَُتَو وَِسَْتَرَشَو مَیَا | تَْوَتَْتَہ کَمَلَپَتَْرَاکَْشَ مَاہَاتَْمَْیَمَپَِ چَاوَْیَیَمَْ ||۱۱-۲||
bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā . tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ||11-2||
اےوَمَےتَدَْیَتھَاتَْتھَ تَْوَمَاتَْمَانَں پَرَمَےشَْوَرَ | دَْرَشَْٹَُمَِچَْچھَامَِ تَے رَُوپَمَےشَْوَرَں پَُرَُشَوتَْتَمَ ||۱۱-۳||
evametadyathāttha tvamātmānaṃ parameśvara . draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama ||11-3||
مَنَْیَسَے یَدَِ تَچَْچھَکَْیَں مَیَا دَْرَشَْٹَُمَِتَِ پَْرَبھَو | یَوگَےشَْوَرَ تَتَو مَے تَْوَں دَرَْشَیَاتَْمَانَمَوَْیَیَمَْ ||۱۱-۴||
manyase yadi tacchakyaṃ mayā draṣṭumiti prabho . yogeśvara tato me tvaṃ darśayātmānamavyayam ||11-4||
شَْرَِیبھَگَوَانَُوَاچَ | پَشَْیَ مَے پَارَْتھَ رَُوپَانَِ شَتَشَوऽتھَ سَہَسَْرَشَہ | نَانَاوَِدھَانَِ دَِوَْیَانَِ نَانَاوَرَْنَاکَْرِتَِینَِ چَ ||۱۱-۵||
śrībhagavānuvāca . paśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ . nānāvidhāni divyāni nānāvarṇākṛtīni ca ||11-5||
پَشَْیَادَِتَْیَانَْوَسَُونَْرَُدَْرَانَشَْوَِنَو مَرَُتَسَْتَتھَا | بَہَُونَْیَدَْرِشَْٹَپَُورَْوَانَِ پَشَْیَاشَْچَرَْیَانَِ بھَارَتَ ||۱۱-۶||
paśyādityānvasūnrudrānaśvinau marutastathā . bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ||11-6||
اِہَےکَسَْتھَں جَگَتَْکَْرِتَْسَْنَں پَشَْیَادَْیَ سَچَرَاچَرَمَْ | مَمَ دَےہَے گَُڈَاکَےشَ یَچَْچَانَْیَدَْ دَْرَشَْٹَُمَِچَْچھَسَِ ||۱۱-۷||
ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram . mama dehe guḍākeśa yaccānyad draṣṭumicchasi ||11-7||
نَ تَُ مَاں شَکَْیَسَے دَْرَشَْٹَُمَنَےنَےوَ سَْوَچَکَْشَُشَا | دَِوَْیَں دَدَامَِ تَے چَکَْشَُہ پَشَْیَ مَے یَوگَمَےشَْوَرَمَْ ||۱۱-۸||
na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā . divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram ||11-8||
سَنَْجَیَ اُوَاچَ | اےوَمَُکَْتَْوَا تَتَو رَاجَنَْمَہَایَوگَےشَْوَرَو ہَرَِہ | دَرَْشَیَامَاسَ پَارَْتھَایَ پَرَمَں رَُوپَمَےشَْوَرَمَْ ||۱۱-۹||
sañjaya uvāca . evamuktvā tato rājanmahāyogeśvaro hariḥ . darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ||11-9||
اَنَےکَوَکَْتَْرَنَیَنَمَنَےکَادَْبھَُتَدَرَْشَنَمَْ | اَنَےکَدَِوَْیَابھَرَنَں دَِوَْیَانَےکَودَْیَتَایَُدھَمَْ ||۱۱-۱۰||
anekavaktranayanamanekādbhutadarśanam . anekadivyābharaṇaṃ divyānekodyatāyudham ||11-10||
دَِوَْیَمَالَْیَامَْبَرَدھَرَں دَِوَْیَگَنَْدھَانَُلَےپَنَمَْ | سَرَْوَاشَْچَرَْیَمَیَں دَےوَمَنَنَْتَں وَِشَْوَتَومَُکھَمَْ ||۱۱-۱۱||
divyamālyāmbaradharaṃ divyagandhānulepanam . sarvāścaryamayaṃ devamanantaṃ viśvatomukham ||11-11||
دَِوَِ سَُورَْیَسَہَسَْرَسَْیَ بھَوَےدَْیَُگَپَدَُتَْتھَِتَا | یَدَِ بھَاہ سَدَْرِشَِی سَا سَْیَادَْبھَاسَسَْتَسَْیَ مَہَاتَْمَنَہ ||۱۱-۱۲||
divi sūryasahasrasya bhavedyugapadutthitā . yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ||11-12||
تَتَْرَےکَسَْتھَں جَگَتَْکَْرِتَْسَْنَں پَْرَوَِبھَکَْتَمَنَےکَدھَا | اَپَشَْیَدَْدَےوَدَےوَسَْیَ شَرَِیرَے پَانَْڈَوَسَْتَدَا ||۱۱-۱۳||
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā . apaśyaddevadevasya śarīre pāṇḍavastadā ||11-13||
تَتَہ سَ وَِسَْمَیَاوَِشَْٹَو ہَْرِشَْٹَرَومَا دھَنَنَْجَیَہ | پَْرَنَمَْیَ شَِرَسَا دَےوَں کَْرِتَانَْجَلَِرَبھَاشَتَ ||۱۱-۱۴||
tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ . praṇamya śirasā devaṃ kṛtāñjalirabhāṣata ||11-14||
اَرَْجَُنَ اُوَاچَ | پَشَْیَامَِ دَےوَاںسَْتَوَ دَےوَ دَےہَے سَرَْوَاںسَْتَتھَا بھَُوتَوَِشَےشَسَنَْگھَانَْ | بَْرَہَْمَانَمَِیشَں کَمَلَاسَنَسَْتھَ- مَْرِشَِیںشَْچَ سَرَْوَانَُرَگَاںشَْچَ دَِوَْیَانَْ ||۱۱-۱۵||
arjuna uvāca . paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān . brahmāṇamīśaṃ kamalāsanasthaṃ ṛṣīṃśca sarvānuragāṃśca divyān ||11-15||
اَنَےکَبَاہَُودَرَوَکَْتَْرَنَےتَْرَں پَشَْیَامَِ تَْوَاں سَرَْوَتَوऽنَنَْتَرَُوپَمَْ | نَانَْتَں نَ مَدھَْیَں نَ پَُنَسَْتَوَادَِں پَشَْیَامَِ وَِشَْوَےشَْوَرَ وَِشَْوَرَُوپَ ||۱۱-۱۶||
anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato.anantarūpam . nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ||11-16||
کَِرَِیٹَِنَں گَدَِنَں چَکَْرَِنَں چَ تَےجَورَاشَِں سَرَْوَتَو دَِیپَْتَِمَنَْتَمَْ | پَشَْیَامَِ تَْوَاں دَُرَْنَِرَِیکَْشَْیَں سَمَنَْتَادَْ دَِیپَْتَانَلَارَْکَدَْیَُتَِمَپَْرَمَےیَمَْ ||۱۱-۱۷||
kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam . paśyāmi tvāṃ durnirīkṣyaṃ samantād dīptānalārkadyutimaprameyam ||11-17||
تَْوَمَکَْشَرَں پَرَمَں وَےدَِتَوَْیَں تَْوَمَسَْیَ وَِشَْوَسَْیَ پَرَں نَِدھَانَمَْ | تَْوَمَوَْیَیَہ شَاشَْوَتَدھَرَْمَگَوپَْتَا سَنَاتَنَسَْتَْوَں پَُرَُشَو مَتَو مَے ||۱۱-۱۸||
tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam . tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me ||11-18||
اَنَادَِمَدھَْیَانَْتَمَنَنَْتَوَِیرَْیَ- مَنَنَْتَبَاہَُں شَشَِسَُورَْیَنَےتَْرَمَْ | پَشَْیَامَِ تَْوَاں دَِیپَْتَہَُتَاشَوَکَْتَْرَں سَْوَتَےجَسَا وَِشَْوَمَِدَں تَپَنَْتَمَْ ||۱۱-۱۹||
anādimadhyāntamanantavīryam anantabāhuṃ śaśisūryanetram . paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam ||11-19||
دَْیَاوَاپَْرِتھَِوَْیَورَِدَمَنَْتَرَں ہَِ وَْیَاپَْتَں تَْوَیَےکَےنَ دَِشَشَْچَ سَرَْوَاہ | دَْرِشَْٹَْوَادَْبھَُتَں رَُوپَمَُگَْرَں تَوَےدَں لَوکَتَْرَیَں پَْرَوَْیَتھَِتَں مَہَاتَْمَنَْ ||۱۱-۲۰||
dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ . dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman ||11-20||
اَمَِی ہَِ تَْوَاں سَُرَسَنَْگھَا وَِشَنَْتَِ کَےچَِدَْبھَِیتَاہ پَْرَانَْجَلَیَو گَْرِنَنَْتَِ | سَْوَسَْتَِیتَْیَُکَْتَْوَا مَہَرَْشَِسَِدَْدھَسَنَْگھَاہ سَْتَُوَنَْتَِ تَْوَاں سَْتَُتَِبھَِہ پَُشَْکَلَابھَِہ ||۱۱-۲۱||
amī hi tvāṃ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti . svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ||11-21||
رَُدَْرَادَِتَْیَا وَسَوَو یَے چَ سَادھَْیَا وَِشَْوَےऽشَْوَِنَو مَرَُتَشَْچَوشَْمَپَاشَْچَ | گَنَْدھَرَْوَیَکَْشَاسَُرَسَِدَْدھَسَنَْگھَا وَِیکَْشَنَْتَے تَْوَاں وَِسَْمَِتَاشَْچَےوَ سَرَْوَے ||۱۱-۲۲||
rudrādityā vasavo ye ca sādhyā viśve.aśvinau marutaścoṣmapāśca . gandharvayakṣāsurasiddhasaṅghā vīkṣante tvāṃ vismitāścaiva sarve ||11-22||
رَُوپَں مَہَتَْتَے بَہَُوَکَْتَْرَنَےتَْرَں مَہَابَاہَو بَہَُبَاہَُورَُپَادَمَْ | بَہَُودَرَں بَہَُدَںشَْٹَْرَاکَرَالَں دَْرِشَْٹَْوَا لَوکَاہ پَْرَوَْیَتھَِتَاسَْتَتھَاہَمَْ ||۱۱-۲۳||
rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam . bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham ||11-23||
نَبھَہسَْپَْرِشَں دَِیپَْتَمَنَےکَوَرَْنَں وَْیَاتَْتَانَنَں دَِیپَْتَوَِشَالَنَےتَْرَمَْ | دَْرِشَْٹَْوَا ہَِ تَْوَاں پَْرَوَْیَتھَِتَانَْتَرَاتَْمَا دھَْرِتَِں نَ وَِنَْدَامَِ شَمَں چَ وَِشَْنَو ||۱۱-۲۴||
nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram . dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ||11-24||
دَںشَْٹَْرَاکَرَالَانَِ چَ تَے مَُکھَانَِ دَْرِشَْٹَْوَےوَ کَالَانَلَسَنَْنَِبھَانَِ | دَِشَو نَ جَانَے نَ لَبھَے چَ شَرَْمَ پَْرَسَِیدَ دَےوَےشَ جَگَنَْنَِوَاسَ ||۱۱-۲۵||
daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasannibhāni . diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa ||11-25||
اَمَِی چَ تَْوَاں دھَْرِتَرَاشَْٹَْرَسَْیَ پَُتَْرَاہ سَرَْوَے سَہَےوَاوَنَِپَالَسَنَْگھَےہ | بھَِیشَْمَو دَْرَونَہ سَُوتَپَُتَْرَسَْتَتھَاسَو سَہَاسَْمَدَِییَےرَپَِ یَودھَمَُکھَْیَےہ ||۱۱-۲۶||
amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ . bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ||11-26||
وَکَْتَْرَانَِ تَے تَْوَرَمَانَا وَِشَنَْتَِ دَںشَْٹَْرَاکَرَالَانَِ بھَیَانَکَانَِ | کَےچَِدَْوَِلَگَْنَا دَشَنَانَْتَرَےشَُ سَنَْدَْرِشَْیَنَْتَے چَُورَْنَِتَےرَُتَْتَمَانَْگَےہ ||۱۱-۲۷||
vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni . kecidvilagnā daśanāntareṣu sandṛśyante cūrṇitairuttamāṅgaiḥ ||11-27||
یَتھَا نَدَِینَاں بَہَوَوऽمَْبَُوَےگَاہ سَمَُدَْرَمَےوَابھَِمَُکھَا دَْرَوَنَْتَِ | تَتھَا تَوَامَِی نَرَلَوکَوَِیرَا وَِشَنَْتَِ وَکَْتَْرَانَْیَبھَِوَِجَْوَلَنَْتَِ ||۱۱-۲۸||
yathā nadīnāṃ bahavo.ambuvegāḥ samudramevābhimukhā dravanti . tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ||11-28||
یَتھَا پَْرَدَِیپَْتَں جَْوَلَنَں پَتَنَْگَا وَِشَنَْتَِ نَاشَایَ سَمَْرِدَْدھَوَےگَاہ | تَتھَےوَ نَاشَایَ وَِشَنَْتَِ لَوکَاسَْ- تَوَاپَِ وَکَْتَْرَانَِ سَمَْرِدَْدھَوَےگَاہ ||۱۱-۲۹||
yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ . tathaiva nāśāya viśanti lokāsa- tavāpi vaktrāṇi samṛddhavegāḥ ||11-29||
لَےلَِہَْیَسَے گَْرَسَمَانَہ سَمَنَْتَالَْ- لَوکَانَْسَمَگَْرَانَْوَدَنَےرَْجَْوَلَدَْبھَِہ | تَےجَوبھَِرَاپَُورَْیَ جَگَتَْسَمَگَْرَں بھَاسَسَْتَوَوگَْرَاہ پَْرَتَپَنَْتَِ وَِشَْنَو ||۱۱-۳۰||
lelihyase grasamānaḥ samantāl- lokānsamagrānvadanairjvaladbhiḥ . tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo ||11-30||
آکھَْیَاہَِ مَے کَو بھَوَانَُگَْرَرَُوپَو نَمَوऽسَْتَُ تَے دَےوَوَرَ پَْرَسَِیدَ | وَِجَْنَاتَُمَِچَْچھَامَِ بھَوَنَْتَمَادَْیَں نَ ہَِ پَْرَجَانَامَِ تَوَ پَْرَوَْرِتَْتَِمَْ ||۱۱-۳۱||
ākhyāhi me ko bhavānugrarūpo namo.astu te devavara prasīda . vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ||11-31||
شَْرَِیبھَگَوَانَُوَاچَ | کَالَوऽسَْمَِ لَوکَکَْشَیَکَْرِتَْپَْرَوَْرِدَْدھَو لَوکَانَْسَمَاہَرَْتَُمَِہَ پَْرَوَْرِتَْتَہ | رِتَےऽپَِ تَْوَاں نَ بھَوَِشَْیَنَْتَِ سَرَْوَے یَےऽوَسَْتھَِتَاہ پَْرَتَْیَنَِیکَےشَُ یَودھَاہ ||۱۱-۳۲||
śrībhagavānuvāca . kālo.asmi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ . ṛte.api tvāṃ na bhaviṣyanti sarve ye.avasthitāḥ pratyanīkeṣu yodhāḥ ||11-32||
تَسَْمَاتَْتَْوَمَُتَْتَِشَْٹھَ یَشَو لَبھَسَْوَ جَِتَْوَا شَتَْرَُونَْ بھَُنَْکَْشَْوَ رَاجَْیَں سَمَْرِدَْدھَمَْ | مَیَےوَےتَے نَِہَتَاہ پَُورَْوَمَےوَ نَِمَِتَْتَمَاتَْرَں بھَوَ سَوَْیَسَاچَِنَْ ||۱۱-۳۳||
tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham . mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin ||11-33||
دَْرَونَں چَ بھَِیشَْمَں چَ جَیَدَْرَتھَں چَ کَرَْنَں تَتھَانَْیَانَپَِ یَودھَوَِیرَانَْ | مَیَا ہَتَاںسَْتَْوَں جَہَِ مَا وَْیَتھَِشَْٹھَا یَُدھَْیَسَْوَ جَےتَاسَِ رَنَے سَپَتَْنَانَْ ||۱۱-۳۴||
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān . mayā hatāṃstvaṃ jahi mavyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ||11-34||
سَنَْجَیَ اُوَاچَ | اےتَچَْچھَْرَُتَْوَا وَچَنَں کَےشَوَسَْیَ کَْرِتَانَْجَلَِرَْوَےپَمَانَہ کَِرَِیٹَِی | نَمَسَْکَْرِتَْوَا بھَُویَ اےوَاہَ کَْرِشَْنَں سَگَدَْگَدَں بھَِیتَبھَِیتَہ پَْرَنَمَْیَ ||۱۱-۳۵||
sañjaya uvāca . etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī . namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ||11-35||
اَرَْجَُنَ اُوَاچَ | سَْتھَانَے ہَْرِشَِیکَےشَ تَوَ پَْرَکَِیرَْتَْیَا جَگَتَْپَْرَہَْرِشَْیَتَْیَنَُرَجَْیَتَے چَ | رَکَْشَاںسَِ بھَِیتَانَِ دَِشَو دَْرَوَنَْتَِ سَرَْوَے نَمَسَْیَنَْتَِ چَ سَِدَْدھَسَنَْگھَاہ ||۱۱-۳۶||
arjuna uvāca . sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca . rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ ||11-36||
کَسَْمَاچَْچَ تَے نَ نَمَےرَنَْمَہَاتَْمَنَْ گَرَِییَسَے بَْرَہَْمَنَوऽپَْیَادَِکَرَْتَْرَے | اَنَنَْتَ دَےوَےشَ جَگَنَْنَِوَاسَ تَْوَمَکَْشَرَں سَدَسَتَْتَتَْپَرَں یَتَْ ||۱۱-۳۷||
kasmācca te na nameranmahātman garīyase brahmaṇo.apyādikartre . ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat ||11-37||
تَْوَمَادَِدَےوَہ پَُرَُشَہ پَُرَانَسَْ- تَْوَمَسَْیَ وَِشَْوَسَْیَ پَرَں نَِدھَانَمَْ | وَےتَْتَاسَِ وَےدَْیَں چَ پَرَں چَ دھَامَ تَْوَیَا تَتَں وَِشَْوَمَنَنَْتَرَُوپَ ||۱۱-۳۸||
tvamādidevaḥ puruṣaḥ purāṇasa- tvamasya viśvasya paraṃ nidhānam . vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa ||11-38||
وَایَُرَْیَمَوऽگَْنَِرَْوَرَُنَہ شَشَانَْکَہ پَْرَجَاپَتَِسَْتَْوَں پَْرَپَِتَامَہَشَْچَ | نَمَو نَمَسَْتَےऽسَْتَُ سَہَسَْرَکَْرِتَْوَہ پَُنَشَْچَ بھَُویَوऽپَِ نَمَو نَمَسَْتَے ||۱۱-۳۹||
vāyuryamo.agnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca . namo namaste.astu sahasrakṛtvaḥ punaśca bhūyo.api namo namaste ||11-39||
نَمَہ پَُرَسَْتَادَتھَ پَْرِشَْٹھَتَسَْتَے نَمَوऽسَْتَُ تَے سَرَْوَتَ اےوَ سَرَْوَ | اَنَنَْتَوَِیرَْیَامَِتَوَِکَْرَمَسَْتَْوَں سَرَْوَں سَمَاپَْنَوشَِ تَتَوऽسَِ سَرَْوَہ ||۱۱-۴۰||
namaḥ purastādatha pṛṣṭhataste namo.astu te sarvata eva sarva . anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato.asi sarvaḥ ||11-40||
سَکھَےتَِ مَتَْوَا پَْرَسَبھَں یَدَُکَْتَں ہَے کَْرِشَْنَ ہَے یَادَوَ ہَے سَکھَےتَِ | اَجَانَتَا مَہَِمَانَں تَوَےدَں مَیَا پَْرَمَادَاتَْپَْرَنَیَےنَ وَاپَِ ||۱۱-۴۱||
sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti . ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ||11-41||
یَچَْچَاوَہَاسَارَْتھَمَسَتَْکَْرِتَوऽسَِ وَِہَارَشَیَْیَاسَنَبھَوجَنَےشَُ | اےکَوऽتھَوَاپَْیَچَْیَُتَ تَتَْسَمَکَْشَں تَتَْکَْشَامَیَے تَْوَامَہَمَپَْرَمَےیَمَْ ||۱۱-۴۲||
yaccāvahāsārthamasatkṛto.asi vihāraśayyāsanabhojaneṣu . eko.athavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam ||11-42||
پَِتَاسَِ لَوکَسَْیَ چَرَاچَرَسَْیَ تَْوَمَسَْیَ پَُوجَْیَشَْچَ گَُرَُرَْگَرَِییَانَْ | نَ تَْوَتَْسَمَوऽسَْتَْیَبھَْیَدھَِکَہ کَُتَوऽنَْیَو لَوکَتَْرَیَےऽپَْیَپَْرَتَِمَپَْرَبھَاوَ ||۱۱-۴۳||
pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān . na tvatsamo.astyabhyadhikaḥ kuto.anyo lokatraye.apyapratimaprabhāva ||11-43||
تَسَْمَاتَْپَْرَنَمَْیَ پَْرَنَِدھَایَ کَایَں پَْرَسَادَیَے تَْوَامَہَمَِیشَمَِیڈَْیَمَْ | پَِتَےوَ پَُتَْرَسَْیَ سَکھَےوَ سَکھَْیَُہ پَْرَِیَہ پَْرَِیَایَارَْہَسَِ دَےوَ سَوڈھَُمَْ ||۱۱-۴۴||
tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam . piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ||11-44||
اَدَْرِشَْٹَپَُورَْوَں ہَْرِشَِتَوऽسَْمَِ دَْرِشَْٹَْوَا بھَیَےنَ چَ پَْرَوَْیَتھَِتَں مَنَو مَے | تَدَےوَ مَے دَرَْشَیَ دَےوَ رَُوپَں پَْرَسَِیدَ دَےوَےشَ جَگَنَْنَِوَاسَ ||۱۱-۴۵||
adṛṣṭapūrvaṃ hṛṣito.asmi dṛṣṭvā bhayena ca pravyathitaṃ mano me . tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa ||11-45||
کَِرَِیٹَِنَں گَدَِنَں چَکَْرَہَسَْتَں اِچَْچھَامَِ تَْوَاں دَْرَشَْٹَُمَہَں تَتھَےوَ | تَےنَےوَ رَُوپَےنَ چَتَُرَْبھَُجَےنَ سَہَسَْرَبَاہَو بھَوَ وَِشَْوَمَُورَْتَے ||۱۱-۴۶||
kirīṭinaṃ gadinaṃ cakrahastaṃ icchāmi tvāṃ draṣṭumahaṃ tathaiva . tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ||11-46||
شَْرَِیبھَگَوَانَُوَاچَ | مَیَا پَْرَسَنَْنَےنَ تَوَارَْجَُنَےدَں رَُوپَں پَرَں دَرَْشَِتَمَاتَْمَیَوگَاتَْ | تَےجَومَیَں وَِشَْوَمَنَنَْتَمَادَْیَں یَنَْمَے تَْوَدَنَْیَےنَ نَ دَْرِشَْٹَپَُورَْوَمَْ ||۱۱-۴۷||
śrībhagavānuvāca . mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt . tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam ||11-47||
نَ وَےدَیَجَْنَادھَْیَیَنَےرَْنَ دَانَےرَْ- نَ چَ کَْرَِیَابھَِرَْنَ تَپَوبھَِرَُگَْرَےہ | اےوَںرَُوپَہ شَکَْیَ اَہَں نَْرِلَوکَے دَْرَشَْٹَُں تَْوَدَنَْیَےنَ کَُرَُپَْرَوَِیرَ ||۱۱-۴۸||
na vedayajñādhyayanairna dānaira- na ca kriyābhirna tapobhirugraiḥ . evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra ||11-48||
مَا تَے وَْیَتھَا مَا چَ وَِمَُوڈھَبھَاوَو دَْرِشَْٹَْوَا رَُوپَں گھَورَمَِیدَْرِنَْمَمَےدَمَْ | وَْیَپَےتَبھَِیہ پَْرَِیتَمَنَاہ پَُنَسَْتَْوَں تَدَےوَ مَے رَُوپَمَِدَں پَْرَپَشَْیَ ||۱۱-۴۹||
mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam . vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ||11-49||
سَنَْجَیَ اُوَاچَ | اِتَْیَرَْجَُنَں وَاسَُدَےوَسَْتَتھَوکَْتَْوَا سَْوَکَں رَُوپَں دَرَْشَیَامَاسَ بھَُویَہ | آشَْوَاسَیَامَاسَ چَ بھَِیتَمَےنَں بھَُوتَْوَا پَُنَہ سَومَْیَوَپَُرَْمَہَاتَْمَا ||۱۱-۵۰||
sañjaya uvāca . ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ . āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ||11-50||
اَرَْجَُنَ اُوَاچَ | دَْرِشَْٹَْوَےدَں مَانَُشَں رَُوپَں تَوَ سَومَْیَں جَنَارَْدَنَ | اِدَانَِیمَسَْمَِ سَںوَْرِتَْتَہ سَچَےتَاہ پَْرَکَْرِتَِں گَتَہ ||۱۱-۵۱||
arjuna uvāca . dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana . idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||11-51||
شَْرَِیبھَگَوَانَُوَاچَ | سَُدَُرَْدَرَْشَمَِدَں رَُوپَں دَْرِشَْٹَوَانَسَِ یَنَْمَمَ | دَےوَا اَپَْیَسَْیَ رَُوپَسَْیَ نَِتَْیَں دَرَْشَنَکَانَْکَْشَِنَہ ||۱۱-۵۲||
śrībhagavānuvāca . sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama . devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ ||11-52||
نَاہَں وَےدَےرَْنَ تَپَسَا نَ دَانَےنَ نَ چَےجَْیَیَا | شَکَْیَ اےوَںوَِدھَو دَْرَشَْٹَُں دَْرِشَْٹَوَانَسَِ مَاں یَتھَا ||۱۱-۵۳||
nāhaṃ vedairna tapasā na dānena na cejyayā . śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā ||11-53||
بھَکَْتَْیَا تَْوَنَنَْیَیَا شَکَْیَ اَہَمَےوَںوَِدھَوऽرَْجَُنَ | جَْنَاتَُں دَْرَشَْٹَُں چَ تَتَْتَْوَےنَ پَْرَوَےشَْٹَُں چَ پَرَنَْتَپَ ||۱۱-۵۴||
bhaktyā tvananyayā śakya ahamevaṃvidho.arjuna . jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa ||11-54||
مَتَْکَرَْمَکَْرِنَْمَتَْپَرَمَو مَدَْبھَکَْتَہ سَنَْگَوَرَْجَِتَہ | نَِرَْوَےرَہ سَرَْوَبھَُوتَےشَُ یَہ سَ مَامَےتَِ پَانَْڈَوَ ||۱۱-۵۵||
matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ . nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava ||11-55||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے وَِشَْوَرَُوپَدَرَْشَنَیَوگَو نَامَےکَادَشَوऽدھَْیَایَہ ||۱۲-۱۱||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde viśvarūpadarśanayogo nāmaikādaśo.adhyāyaḥ ||11-56||