Language
© 2025 natured.in

باب 11

Verse 1

اَرَْجَُنَ اُوَاچَ | مَدَنَُگَْرَہَایَ پَرَمَں گَُہَْیَمَدھَْیَاتَْمَسَںجَْنَِتَمَْ | یَتَْتَْوَیَوکَْتَں وَچَسَْتَےنَ مَوہَوऽیَں وَِگَتَو مَمَ ||۱۱-۱||

arjuna uvāca . madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam . yattvayoktaṃ vacastena moho.ayaṃ vigato mama ||11-1||

Verse 2

بھَوَاپَْیَیَو ہَِ بھَُوتَانَاں شَْرَُتَو وَِسَْتَرَشَو مَیَا | تَْوَتَْتَہ کَمَلَپَتَْرَاکَْشَ مَاہَاتَْمَْیَمَپَِ چَاوَْیَیَمَْ ||۱۱-۲||

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā . tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ||11-2||

Verse 3

اےوَمَےتَدَْیَتھَاتَْتھَ تَْوَمَاتَْمَانَں پَرَمَےشَْوَرَ | دَْرَشَْٹَُمَِچَْچھَامَِ تَے رَُوپَمَےشَْوَرَں پَُرَُشَوتَْتَمَ ||۱۱-۳||

evametadyathāttha tvamātmānaṃ parameśvara . draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama ||11-3||

Verse 4

مَنَْیَسَے یَدَِ تَچَْچھَکَْیَں مَیَا دَْرَشَْٹَُمَِتَِ پَْرَبھَو | یَوگَےشَْوَرَ تَتَو مَے تَْوَں دَرَْشَیَاتَْمَانَمَوَْیَیَمَْ ||۱۱-۴||

manyase yadi tacchakyaṃ mayā draṣṭumiti prabho . yogeśvara tato me tvaṃ darśayātmānamavyayam ||11-4||

Verse 5

شَْرَِیبھَگَوَانَُوَاچَ | پَشَْیَ مَے پَارَْتھَ رَُوپَانَِ شَتَشَوऽتھَ سَہَسَْرَشَہ | نَانَاوَِدھَانَِ دَِوَْیَانَِ نَانَاوَرَْنَاکَْرِتَِینَِ چَ ||۱۱-۵||

śrībhagavānuvāca . paśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ . nānāvidhāni divyāni nānāvarṇākṛtīni ca ||11-5||

Verse 6

پَشَْیَادَِتَْیَانَْوَسَُونَْرَُدَْرَانَشَْوَِنَو مَرَُتَسَْتَتھَا | بَہَُونَْیَدَْرِشَْٹَپَُورَْوَانَِ پَشَْیَاشَْچَرَْیَانَِ بھَارَتَ ||۱۱-۶||

paśyādityānvasūnrudrānaśvinau marutastathā . bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ||11-6||

Verse 7

اِہَےکَسَْتھَں جَگَتَْکَْرِتَْسَْنَں پَشَْیَادَْیَ سَچَرَاچَرَمَْ | مَمَ دَےہَے گَُڈَاکَےشَ یَچَْچَانَْیَدَْ دَْرَشَْٹَُمَِچَْچھَسَِ ||۱۱-۷||

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram . mama dehe guḍākeśa yaccānyad draṣṭumicchasi ||11-7||

Verse 8

نَ تَُ مَاں شَکَْیَسَے دَْرَشَْٹَُمَنَےنَےوَ سَْوَچَکَْشَُشَا | دَِوَْیَں دَدَامَِ تَے چَکَْشَُہ پَشَْیَ مَے یَوگَمَےشَْوَرَمَْ ||۱۱-۸||

na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā . divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram ||11-8||

Verse 9

سَنَْجَیَ اُوَاچَ | اےوَمَُکَْتَْوَا تَتَو رَاجَنَْمَہَایَوگَےشَْوَرَو ہَرَِہ | دَرَْشَیَامَاسَ پَارَْتھَایَ پَرَمَں رَُوپَمَےشَْوَرَمَْ ||۱۱-۹||

sañjaya uvāca . evamuktvā tato rājanmahāyogeśvaro hariḥ . darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ||11-9||

Verse 10

اَنَےکَوَکَْتَْرَنَیَنَمَنَےکَادَْبھَُتَدَرَْشَنَمَْ | اَنَےکَدَِوَْیَابھَرَنَں دَِوَْیَانَےکَودَْیَتَایَُدھَمَْ ||۱۱-۱۰||

anekavaktranayanamanekādbhutadarśanam . anekadivyābharaṇaṃ divyānekodyatāyudham ||11-10||

Verse 11

دَِوَْیَمَالَْیَامَْبَرَدھَرَں دَِوَْیَگَنَْدھَانَُلَےپَنَمَْ | سَرَْوَاشَْچَرَْیَمَیَں دَےوَمَنَنَْتَں وَِشَْوَتَومَُکھَمَْ ||۱۱-۱۱||

divyamālyāmbaradharaṃ divyagandhānulepanam . sarvāścaryamayaṃ devamanantaṃ viśvatomukham ||11-11||

Verse 12

دَِوَِ سَُورَْیَسَہَسَْرَسَْیَ بھَوَےدَْیَُگَپَدَُتَْتھَِتَا | یَدَِ بھَاہ سَدَْرِشَِی سَا سَْیَادَْبھَاسَسَْتَسَْیَ مَہَاتَْمَنَہ ||۱۱-۱۲||

divi sūryasahasrasya bhavedyugapadutthitā . yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ||11-12||

Verse 13

تَتَْرَےکَسَْتھَں جَگَتَْکَْرِتَْسَْنَں پَْرَوَِبھَکَْتَمَنَےکَدھَا | اَپَشَْیَدَْدَےوَدَےوَسَْیَ شَرَِیرَے پَانَْڈَوَسَْتَدَا ||۱۱-۱۳||

tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā . apaśyaddevadevasya śarīre pāṇḍavastadā ||11-13||

Verse 14

تَتَہ سَ وَِسَْمَیَاوَِشَْٹَو ہَْرِشَْٹَرَومَا دھَنَنَْجَیَہ | پَْرَنَمَْیَ شَِرَسَا دَےوَں کَْرِتَانَْجَلَِرَبھَاشَتَ ||۱۱-۱۴||

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ . praṇamya śirasā devaṃ kṛtāñjalirabhāṣata ||11-14||

Verse 15

اَرَْجَُنَ اُوَاچَ | پَشَْیَامَِ دَےوَاںسَْتَوَ دَےوَ دَےہَے سَرَْوَاںسَْتَتھَا بھَُوتَوَِشَےشَسَنَْگھَانَْ | بَْرَہَْمَانَمَِیشَں کَمَلَاسَنَسَْتھَ- مَْرِشَِیںشَْچَ سَرَْوَانَُرَگَاںشَْچَ دَِوَْیَانَْ ||۱۱-۱۵||

arjuna uvāca . paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān . brahmāṇamīśaṃ kamalāsanasthaṃ ṛṣīṃśca sarvānuragāṃśca divyān ||11-15||

Verse 16

اَنَےکَبَاہَُودَرَوَکَْتَْرَنَےتَْرَں پَشَْیَامَِ تَْوَاں سَرَْوَتَوऽنَنَْتَرَُوپَمَْ | نَانَْتَں نَ مَدھَْیَں نَ پَُنَسَْتَوَادَِں پَشَْیَامَِ وَِشَْوَےشَْوَرَ وَِشَْوَرَُوپَ ||۱۱-۱۶||

anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato.anantarūpam . nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ||11-16||

Verse 17

کَِرَِیٹَِنَں گَدَِنَں چَکَْرَِنَں چَ تَےجَورَاشَِں سَرَْوَتَو دَِیپَْتَِمَنَْتَمَْ | پَشَْیَامَِ تَْوَاں دَُرَْنَِرَِیکَْشَْیَں سَمَنَْتَادَْ دَِیپَْتَانَلَارَْکَدَْیَُتَِمَپَْرَمَےیَمَْ ||۱۱-۱۷||

kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam . paśyāmi tvāṃ durnirīkṣyaṃ samantād dīptānalārkadyutimaprameyam ||11-17||

Verse 18

تَْوَمَکَْشَرَں پَرَمَں وَےدَِتَوَْیَں تَْوَمَسَْیَ وَِشَْوَسَْیَ پَرَں نَِدھَانَمَْ | تَْوَمَوَْیَیَہ شَاشَْوَتَدھَرَْمَگَوپَْتَا سَنَاتَنَسَْتَْوَں پَُرَُشَو مَتَو مَے ||۱۱-۱۸||

tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam . tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me ||11-18||

Verse 19

اَنَادَِمَدھَْیَانَْتَمَنَنَْتَوَِیرَْیَ- مَنَنَْتَبَاہَُں شَشَِسَُورَْیَنَےتَْرَمَْ | پَشَْیَامَِ تَْوَاں دَِیپَْتَہَُتَاشَوَکَْتَْرَں سَْوَتَےجَسَا وَِشَْوَمَِدَں تَپَنَْتَمَْ ||۱۱-۱۹||

anādimadhyāntamanantavīryam anantabāhuṃ śaśisūryanetram . paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam ||11-19||

Verse 20

دَْیَاوَاپَْرِتھَِوَْیَورَِدَمَنَْتَرَں ہَِ وَْیَاپَْتَں تَْوَیَےکَےنَ دَِشَشَْچَ سَرَْوَاہ | دَْرِشَْٹَْوَادَْبھَُتَں رَُوپَمَُگَْرَں تَوَےدَں لَوکَتَْرَیَں پَْرَوَْیَتھَِتَں مَہَاتَْمَنَْ ||۱۱-۲۰||

dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ . dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman ||11-20||

Verse 21

اَمَِی ہَِ تَْوَاں سَُرَسَنَْگھَا وَِشَنَْتَِ کَےچَِدَْبھَِیتَاہ پَْرَانَْجَلَیَو گَْرِنَنَْتَِ | سَْوَسَْتَِیتَْیَُکَْتَْوَا مَہَرَْشَِسَِدَْدھَسَنَْگھَاہ سَْتَُوَنَْتَِ تَْوَاں سَْتَُتَِبھَِہ پَُشَْکَلَابھَِہ ||۱۱-۲۱||

amī hi tvāṃ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti . svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ||11-21||

Verse 22

رَُدَْرَادَِتَْیَا وَسَوَو یَے چَ سَادھَْیَا وَِشَْوَےऽشَْوَِنَو مَرَُتَشَْچَوشَْمَپَاشَْچَ | گَنَْدھَرَْوَیَکَْشَاسَُرَسَِدَْدھَسَنَْگھَا وَِیکَْشَنَْتَے تَْوَاں وَِسَْمَِتَاشَْچَےوَ سَرَْوَے ||۱۱-۲۲||

rudrādityā vasavo ye ca sādhyā viśve.aśvinau marutaścoṣmapāśca . gandharvayakṣāsurasiddhasaṅghā vīkṣante tvāṃ vismitāścaiva sarve ||11-22||

Verse 23

رَُوپَں مَہَتَْتَے بَہَُوَکَْتَْرَنَےتَْرَں مَہَابَاہَو بَہَُبَاہَُورَُپَادَمَْ | بَہَُودَرَں بَہَُدَںشَْٹَْرَاکَرَالَں دَْرِشَْٹَْوَا لَوکَاہ پَْرَوَْیَتھَِتَاسَْتَتھَاہَمَْ ||۱۱-۲۳||

rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam . bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham ||11-23||

Verse 24

نَبھَہسَْپَْرِشَں دَِیپَْتَمَنَےکَوَرَْنَں وَْیَاتَْتَانَنَں دَِیپَْتَوَِشَالَنَےتَْرَمَْ | دَْرِشَْٹَْوَا ہَِ تَْوَاں پَْرَوَْیَتھَِتَانَْتَرَاتَْمَا دھَْرِتَِں نَ وَِنَْدَامَِ شَمَں چَ وَِشَْنَو ||۱۱-۲۴||

nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram . dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ||11-24||

Verse 25

دَںشَْٹَْرَاکَرَالَانَِ چَ تَے مَُکھَانَِ دَْرِشَْٹَْوَےوَ کَالَانَلَسَنَْنَِبھَانَِ | دَِشَو نَ جَانَے نَ لَبھَے چَ شَرَْمَ پَْرَسَِیدَ دَےوَےشَ جَگَنَْنَِوَاسَ ||۱۱-۲۵||

daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasannibhāni . diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa ||11-25||

Verse 26

اَمَِی چَ تَْوَاں دھَْرِتَرَاشَْٹَْرَسَْیَ پَُتَْرَاہ سَرَْوَے سَہَےوَاوَنَِپَالَسَنَْگھَےہ | بھَِیشَْمَو دَْرَونَہ سَُوتَپَُتَْرَسَْتَتھَاسَو سَہَاسَْمَدَِییَےرَپَِ یَودھَمَُکھَْیَےہ ||۱۱-۲۶||

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ . bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ||11-26||

Verse 27

وَکَْتَْرَانَِ تَے تَْوَرَمَانَا وَِشَنَْتَِ دَںشَْٹَْرَاکَرَالَانَِ بھَیَانَکَانَِ | کَےچَِدَْوَِلَگَْنَا دَشَنَانَْتَرَےشَُ سَنَْدَْرِشَْیَنَْتَے چَُورَْنَِتَےرَُتَْتَمَانَْگَےہ ||۱۱-۲۷||

vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni . kecidvilagnā daśanāntareṣu sandṛśyante cūrṇitairuttamāṅgaiḥ ||11-27||

Verse 28

یَتھَا نَدَِینَاں بَہَوَوऽمَْبَُوَےگَاہ سَمَُدَْرَمَےوَابھَِمَُکھَا دَْرَوَنَْتَِ | تَتھَا تَوَامَِی نَرَلَوکَوَِیرَا وَِشَنَْتَِ وَکَْتَْرَانَْیَبھَِوَِجَْوَلَنَْتَِ ||۱۱-۲۸||

yathā nadīnāṃ bahavo.ambuvegāḥ samudramevābhimukhā dravanti . tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ||11-28||

Verse 29

یَتھَا پَْرَدَِیپَْتَں جَْوَلَنَں پَتَنَْگَا وَِشَنَْتَِ نَاشَایَ سَمَْرِدَْدھَوَےگَاہ | تَتھَےوَ نَاشَایَ وَِشَنَْتَِ لَوکَاسَْ- تَوَاپَِ وَکَْتَْرَانَِ سَمَْرِدَْدھَوَےگَاہ ||۱۱-۲۹||

yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ . tathaiva nāśāya viśanti lokāsa- tavāpi vaktrāṇi samṛddhavegāḥ ||11-29||

Verse 30

لَےلَِہَْیَسَے گَْرَسَمَانَہ سَمَنَْتَالَْ- لَوکَانَْسَمَگَْرَانَْوَدَنَےرَْجَْوَلَدَْبھَِہ | تَےجَوبھَِرَاپَُورَْیَ جَگَتَْسَمَگَْرَں بھَاسَسَْتَوَوگَْرَاہ پَْرَتَپَنَْتَِ وَِشَْنَو ||۱۱-۳۰||

lelihyase grasamānaḥ samantāl- lokānsamagrānvadanairjvaladbhiḥ . tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo ||11-30||

Verse 31

آکھَْیَاہَِ مَے کَو بھَوَانَُگَْرَرَُوپَو نَمَوऽسَْتَُ تَے دَےوَوَرَ پَْرَسَِیدَ | وَِجَْنَاتَُمَِچَْچھَامَِ بھَوَنَْتَمَادَْیَں نَ ہَِ پَْرَجَانَامَِ تَوَ پَْرَوَْرِتَْتَِمَْ ||۱۱-۳۱||

ākhyāhi me ko bhavānugrarūpo namo.astu te devavara prasīda . vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ||11-31||

Verse 32

شَْرَِیبھَگَوَانَُوَاچَ | کَالَوऽسَْمَِ لَوکَکَْشَیَکَْرِتَْپَْرَوَْرِدَْدھَو لَوکَانَْسَمَاہَرَْتَُمَِہَ پَْرَوَْرِتَْتَہ | رِتَےऽپَِ تَْوَاں نَ بھَوَِشَْیَنَْتَِ سَرَْوَے یَےऽوَسَْتھَِتَاہ پَْرَتَْیَنَِیکَےشَُ یَودھَاہ ||۱۱-۳۲||

śrībhagavānuvāca . kālo.asmi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ . ṛte.api tvāṃ na bhaviṣyanti sarve ye.avasthitāḥ pratyanīkeṣu yodhāḥ ||11-32||

Verse 33

تَسَْمَاتَْتَْوَمَُتَْتَِشَْٹھَ یَشَو لَبھَسَْوَ جَِتَْوَا شَتَْرَُونَْ بھَُنَْکَْشَْوَ رَاجَْیَں سَمَْرِدَْدھَمَْ | مَیَےوَےتَے نَِہَتَاہ پَُورَْوَمَےوَ نَِمَِتَْتَمَاتَْرَں بھَوَ سَوَْیَسَاچَِنَْ ||۱۱-۳۳||

tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham . mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin ||11-33||

Verse 34

دَْرَونَں چَ بھَِیشَْمَں چَ جَیَدَْرَتھَں چَ کَرَْنَں تَتھَانَْیَانَپَِ یَودھَوَِیرَانَْ | مَیَا ہَتَاںسَْتَْوَں جَہَِ مَا وَْیَتھَِشَْٹھَا یَُدھَْیَسَْوَ جَےتَاسَِ رَنَے سَپَتَْنَانَْ ||۱۱-۳۴||

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān . mayā hatāṃstvaṃ jahi mavyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ||11-34||

Verse 35

سَنَْجَیَ اُوَاچَ | اےتَچَْچھَْرَُتَْوَا وَچَنَں کَےشَوَسَْیَ کَْرِتَانَْجَلَِرَْوَےپَمَانَہ کَِرَِیٹَِی | نَمَسَْکَْرِتَْوَا بھَُویَ اےوَاہَ کَْرِشَْنَں سَگَدَْگَدَں بھَِیتَبھَِیتَہ پَْرَنَمَْیَ ||۱۱-۳۵||

sañjaya uvāca . etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī . namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ||11-35||

Verse 36

اَرَْجَُنَ اُوَاچَ | سَْتھَانَے ہَْرِشَِیکَےشَ تَوَ پَْرَکَِیرَْتَْیَا جَگَتَْپَْرَہَْرِشَْیَتَْیَنَُرَجَْیَتَے چَ | رَکَْشَاںسَِ بھَِیتَانَِ دَِشَو دَْرَوَنَْتَِ سَرَْوَے نَمَسَْیَنَْتَِ چَ سَِدَْدھَسَنَْگھَاہ ||۱۱-۳۶||

arjuna uvāca . sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca . rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ ||11-36||

Verse 37

کَسَْمَاچَْچَ تَے نَ نَمَےرَنَْمَہَاتَْمَنَْ گَرَِییَسَے بَْرَہَْمَنَوऽپَْیَادَِکَرَْتَْرَے | اَنَنَْتَ دَےوَےشَ جَگَنَْنَِوَاسَ تَْوَمَکَْشَرَں سَدَسَتَْتَتَْپَرَں یَتَْ ||۱۱-۳۷||

kasmācca te na nameranmahātman garīyase brahmaṇo.apyādikartre . ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat ||11-37||

Verse 38

تَْوَمَادَِدَےوَہ پَُرَُشَہ پَُرَانَسَْ- تَْوَمَسَْیَ وَِشَْوَسَْیَ پَرَں نَِدھَانَمَْ | وَےتَْتَاسَِ وَےدَْیَں چَ پَرَں چَ دھَامَ تَْوَیَا تَتَں وَِشَْوَمَنَنَْتَرَُوپَ ||۱۱-۳۸||

tvamādidevaḥ puruṣaḥ purāṇasa- tvamasya viśvasya paraṃ nidhānam . vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa ||11-38||

Verse 39

وَایَُرَْیَمَوऽگَْنَِرَْوَرَُنَہ شَشَانَْکَہ پَْرَجَاپَتَِسَْتَْوَں پَْرَپَِتَامَہَشَْچَ | نَمَو نَمَسَْتَےऽسَْتَُ سَہَسَْرَکَْرِتَْوَہ پَُنَشَْچَ بھَُویَوऽپَِ نَمَو نَمَسَْتَے ||۱۱-۳۹||

vāyuryamo.agnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca . namo namaste.astu sahasrakṛtvaḥ punaśca bhūyo.api namo namaste ||11-39||

Verse 40

نَمَہ پَُرَسَْتَادَتھَ پَْرِشَْٹھَتَسَْتَے نَمَوऽسَْتَُ تَے سَرَْوَتَ اےوَ سَرَْوَ | اَنَنَْتَوَِیرَْیَامَِتَوَِکَْرَمَسَْتَْوَں سَرَْوَں سَمَاپَْنَوشَِ تَتَوऽسَِ سَرَْوَہ ||۱۱-۴۰||

namaḥ purastādatha pṛṣṭhataste namo.astu te sarvata eva sarva . anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato.asi sarvaḥ ||11-40||

Verse 41

سَکھَےتَِ مَتَْوَا پَْرَسَبھَں یَدَُکَْتَں ہَے کَْرِشَْنَ ہَے یَادَوَ ہَے سَکھَےتَِ | اَجَانَتَا مَہَِمَانَں تَوَےدَں مَیَا پَْرَمَادَاتَْپَْرَنَیَےنَ وَاپَِ ||۱۱-۴۱||

sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti . ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ||11-41||

Verse 42

یَچَْچَاوَہَاسَارَْتھَمَسَتَْکَْرِتَوऽسَِ وَِہَارَشَیَْیَاسَنَبھَوجَنَےشَُ | اےکَوऽتھَوَاپَْیَچَْیَُتَ تَتَْسَمَکَْشَں تَتَْکَْشَامَیَے تَْوَامَہَمَپَْرَمَےیَمَْ ||۱۱-۴۲||

yaccāvahāsārthamasatkṛto.asi vihāraśayyāsanabhojaneṣu . eko.athavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam ||11-42||

Verse 43

پَِتَاسَِ لَوکَسَْیَ چَرَاچَرَسَْیَ تَْوَمَسَْیَ پَُوجَْیَشَْچَ گَُرَُرَْگَرَِییَانَْ | نَ تَْوَتَْسَمَوऽسَْتَْیَبھَْیَدھَِکَہ کَُتَوऽنَْیَو لَوکَتَْرَیَےऽپَْیَپَْرَتَِمَپَْرَبھَاوَ ||۱۱-۴۳||

pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān . na tvatsamo.astyabhyadhikaḥ kuto.anyo lokatraye.apyapratimaprabhāva ||11-43||

Verse 44

تَسَْمَاتَْپَْرَنَمَْیَ پَْرَنَِدھَایَ کَایَں پَْرَسَادَیَے تَْوَامَہَمَِیشَمَِیڈَْیَمَْ | پَِتَےوَ پَُتَْرَسَْیَ سَکھَےوَ سَکھَْیَُہ پَْرَِیَہ پَْرَِیَایَارَْہَسَِ دَےوَ سَوڈھَُمَْ ||۱۱-۴۴||

tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam . piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ||11-44||

Verse 45

اَدَْرِشَْٹَپَُورَْوَں ہَْرِشَِتَوऽسَْمَِ دَْرِشَْٹَْوَا بھَیَےنَ چَ پَْرَوَْیَتھَِتَں مَنَو مَے | تَدَےوَ مَے دَرَْشَیَ دَےوَ رَُوپَں پَْرَسَِیدَ دَےوَےشَ جَگَنَْنَِوَاسَ ||۱۱-۴۵||

adṛṣṭapūrvaṃ hṛṣito.asmi dṛṣṭvā bhayena ca pravyathitaṃ mano me . tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa ||11-45||

Verse 46

کَِرَِیٹَِنَں گَدَِنَں چَکَْرَہَسَْتَں اِچَْچھَامَِ تَْوَاں دَْرَشَْٹَُمَہَں تَتھَےوَ | تَےنَےوَ رَُوپَےنَ چَتَُرَْبھَُجَےنَ سَہَسَْرَبَاہَو بھَوَ وَِشَْوَمَُورَْتَے ||۱۱-۴۶||

kirīṭinaṃ gadinaṃ cakrahastaṃ icchāmi tvāṃ draṣṭumahaṃ tathaiva . tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ||11-46||

Verse 47

شَْرَِیبھَگَوَانَُوَاچَ | مَیَا پَْرَسَنَْنَےنَ تَوَارَْجَُنَےدَں رَُوپَں پَرَں دَرَْشَِتَمَاتَْمَیَوگَاتَْ | تَےجَومَیَں وَِشَْوَمَنَنَْتَمَادَْیَں یَنَْمَے تَْوَدَنَْیَےنَ نَ دَْرِشَْٹَپَُورَْوَمَْ ||۱۱-۴۷||

śrībhagavānuvāca . mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt . tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam ||11-47||

Verse 48

نَ وَےدَیَجَْنَادھَْیَیَنَےرَْنَ دَانَےرَْ- نَ چَ کَْرَِیَابھَِرَْنَ تَپَوبھَِرَُگَْرَےہ | اےوَںرَُوپَہ شَکَْیَ اَہَں نَْرِلَوکَے دَْرَشَْٹَُں تَْوَدَنَْیَےنَ کَُرَُپَْرَوَِیرَ ||۱۱-۴۸||

na vedayajñādhyayanairna dānaira- na ca kriyābhirna tapobhirugraiḥ . evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra ||11-48||

Verse 49

مَا تَے وَْیَتھَا مَا چَ وَِمَُوڈھَبھَاوَو دَْرِشَْٹَْوَا رَُوپَں گھَورَمَِیدَْرِنَْمَمَےدَمَْ | وَْیَپَےتَبھَِیہ پَْرَِیتَمَنَاہ پَُنَسَْتَْوَں تَدَےوَ مَے رَُوپَمَِدَں پَْرَپَشَْیَ ||۱۱-۴۹||

mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam . vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ||11-49||

Verse 50

سَنَْجَیَ اُوَاچَ | اِتَْیَرَْجَُنَں وَاسَُدَےوَسَْتَتھَوکَْتَْوَا سَْوَکَں رَُوپَں دَرَْشَیَامَاسَ بھَُویَہ | آشَْوَاسَیَامَاسَ چَ بھَِیتَمَےنَں بھَُوتَْوَا پَُنَہ سَومَْیَوَپَُرَْمَہَاتَْمَا ||۱۱-۵۰||

sañjaya uvāca . ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ . āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ||11-50||

Verse 51

اَرَْجَُنَ اُوَاچَ | دَْرِشَْٹَْوَےدَں مَانَُشَں رَُوپَں تَوَ سَومَْیَں جَنَارَْدَنَ | اِدَانَِیمَسَْمَِ سَںوَْرِتَْتَہ سَچَےتَاہ پَْرَکَْرِتَِں گَتَہ ||۱۱-۵۱||

arjuna uvāca . dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana . idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||11-51||

Verse 52

شَْرَِیبھَگَوَانَُوَاچَ | سَُدَُرَْدَرَْشَمَِدَں رَُوپَں دَْرِشَْٹَوَانَسَِ یَنَْمَمَ | دَےوَا اَپَْیَسَْیَ رَُوپَسَْیَ نَِتَْیَں دَرَْشَنَکَانَْکَْشَِنَہ ||۱۱-۵۲||

śrībhagavānuvāca . sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama . devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ ||11-52||

Verse 53

نَاہَں وَےدَےرَْنَ تَپَسَا نَ دَانَےنَ نَ چَےجَْیَیَا | شَکَْیَ اےوَںوَِدھَو دَْرَشَْٹَُں دَْرِشَْٹَوَانَسَِ مَاں یَتھَا ||۱۱-۵۳||

nāhaṃ vedairna tapasā na dānena na cejyayā . śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā ||11-53||

Verse 54

بھَکَْتَْیَا تَْوَنَنَْیَیَا شَکَْیَ اَہَمَےوَںوَِدھَوऽرَْجَُنَ | جَْنَاتَُں دَْرَشَْٹَُں چَ تَتَْتَْوَےنَ پَْرَوَےشَْٹَُں چَ پَرَنَْتَپَ ||۱۱-۵۴||

bhaktyā tvananyayā śakya ahamevaṃvidho.arjuna . jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa ||11-54||

Verse 55

مَتَْکَرَْمَکَْرِنَْمَتَْپَرَمَو مَدَْبھَکَْتَہ سَنَْگَوَرَْجَِتَہ | نَِرَْوَےرَہ سَرَْوَبھَُوتَےشَُ یَہ سَ مَامَےتَِ پَانَْڈَوَ ||۱۱-۵۵||

matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ . nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava ||11-55||

Verse 56

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے وَِشَْوَرَُوپَدَرَْشَنَیَوگَو نَامَےکَادَشَوऽدھَْیَایَہ ||۱۲-۱۱||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde viśvarūpadarśanayogo nāmaikādaśo.adhyāyaḥ ||11-56||