Глава 1

Verse 1

дхр̣тара̄шт̣ра ува̄ча | дхармакшэтрэ курукшэтрэ самавэта̄ йуйутсавах̣ | ма̄мака̄х̣ па̄н̣д̣ава̄ш́чаива кимакурвата сан̃джайа ||1-1||

dhṛtarāṣṭra uvāca . dharmakṣetre kurukṣetre samavetā yuyutsavaḥ . māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ||1-1||

Verse 2

сан̃джайа ува̄ча | др̣шт̣ва̄ ту па̄н̣д̣ава̄нӣкам̣ вйӯд̣хам̣ дурйодханастада̄ | а̄ча̄рйамупасам̣гамйа ра̄джа̄ вачанамабравӣт ||1-2||

sañjaya uvāca . dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā . ācāryamupasaṃgamya rājā vacanamabravīt ||1-2||

Verse 3

паш́йаита̄м̣ па̄н̣д̣упутра̄н̣а̄ма̄ча̄рйа махатӣм̣ чамӯм | вйӯд̣ха̄м̣ друпадапутрэн̣а тава ш́ишйэн̣а дхӣмата̄ ||1-3||

paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm . vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ||1-3||

Verse 4

атра ш́ӯра̄ махэшва̄са̄ бхӣма̄рджунасама̄ йудхи | йуйудха̄но вира̄т̣аш́ча друпадаш́ча маха̄ратхах̣ ||1-4||

atra śūrā maheṣvāsā bhīmārjunasamā yudhi . yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||1-4||

Verse 5

дхр̣шт̣акэтуш́чэкита̄нах̣ ка̄ш́ира̄джаш́ча вӣрйава̄н | пуруджиткунтибходжаш́ча ш́аибйаш́ча нарапум̣гавах̣ ||1-5||

dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān . purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ ||1-5||

Verse 6

йудха̄манйуш́ча викра̄нта уттамауджа̄ш́ча вӣрйава̄н | саубхадро драупадэйа̄ш́ча сарва эва маха̄ратха̄х̣ ||1-6||

yudhāmanyuśca vikrānta uttamaujāśca vīryavān . saubhadro draupadeyāśca sarva eva mahārathāḥ ||1-6||

Verse 7

асма̄кам̣ ту виш́ишт̣а̄ йэ та̄ннибодха двиджоттама | на̄йака̄ мама саинйасйа сам̣джн̃а̄ртхам̣ та̄нбравӣми тэ ||1-7||

asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama . nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te ||1-7||

Verse 8

бхава̄нбхӣшмаш́ча карн̣аш́ча кр̣паш́ча самитин̃джайах̣ | аш́ваттха̄ма̄ викарн̣аш́ча саумадаттистатхаива ча ||1-8||

bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ . aśvatthāmā vikarṇaśca saumadattistathaiva ca ||1-8||

Verse 9

анйэ ча бахавах̣ ш́ӯра̄ мадартхэ тйактаджӣвита̄х̣ | на̄на̄ш́астрапрахаран̣а̄х̣ сарвэ йуддхавиш́а̄рада̄х̣ ||1-9||

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ . nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||1-9||

Verse 10

апарйа̄птам̣ тадасма̄кам̣ балам̣ бхӣшма̄бхиракшитам | парйа̄птам̣ твидамэтэша̄м̣ балам̣ бхӣма̄бхиракшитам ||1-10||

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10||

Verse 11

айанэшу ча сарвэшу йатха̄бха̄гамавастхита̄х̣ | бхӣшмамэва̄бхиракшанту бхавантах̣ сарва эва хи ||1-11||

ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ . bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ||1-11||

Verse 12

тасйа сан̃джанайанхаршам̣ курувр̣ддхах̣ пита̄махах̣ | сим̣хана̄дам̣ винадйоччаих̣ ш́ан̇кхам̣ дадхмау прата̄пава̄н ||1-12||

tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ . siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12||

Verse 13

татах̣ ш́ан̇кха̄ш́ча бхэрйаш́ча пан̣ава̄накагомукха̄х̣ | сахасаива̄бхйаханйанта са ш́абдастумуло'бхават ||1-13||

tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ . sahasaivābhyahanyanta sa śabdastumulo.abhavat ||1-13||

Verse 14

татах̣ ш́вэтаирхайаирйуктэ махати сйанданэ стхитау | ма̄дхавах̣ па̄н̣д̣аваш́чаива дивйау ш́ан̇кхау прададхматух̣ ||1-14||

tataḥ śvetairhayairyukte mahati syandane sthitau . mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ||1-14||

Verse 15

па̄н̃чаджанйам̣ хр̣шӣкэш́о дэвадаттам̣ дханан̃джайах̣ | паун̣д̣рам̣ дадхмау маха̄ш́ан̇кхам̣ бхӣмакарма̄ вр̣кодарах̣ ||1-15||

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ . pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||1-15||

Verse 16

анантавиджайам̣ ра̄джа̄ кунтӣпутро йудхишт̣хирах̣ | накулах̣ сахадэваш́ча сугхошаман̣ипушпакау ||1-16||

anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ . nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||1-16||

Verse 17

ка̄ш́йаш́ча парамэшва̄сах̣ ш́икхан̣д̣ӣ ча маха̄ратхах̣ | дхр̣шт̣адйумно вира̄т̣аш́ча са̄тйакиш́ча̄пара̄джитах̣ ||1-17||

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ . dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17||

Verse 18

друпадо драупадэйа̄ш́ча сарваш́ах̣ пр̣тхивӣпатэ | саубхадраш́ча маха̄ба̄хух̣ ш́ан̇кха̄ндадхмух̣ пр̣тхакпр̣тхак ||1-18||

drupado draupadeyāśca sarvaśaḥ pṛthivīpate . saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ||1-18||

Verse 19

са гхошо дха̄ртара̄шт̣ра̄н̣а̄м̣ хр̣дайа̄ни вйада̄райат | набхаш́ча пр̣тхивӣм̣ чаива тумуло'бхйануна̄дайан (or ловйану) ||1-19||

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat . nabhaśca pṛthivīṃ caiva tumulo.abhyanunādayan (lo vyanu)||1-19||

Verse 20

атха вйавастхита̄ндр̣шт̣ва̄ дха̄ртара̄шт̣ра̄н капидхваджах̣ | правр̣ттэ ш́астрасампа̄тэ дханурудйамйа па̄н̣д̣авах̣ | хр̣шӣкэш́ам̣ тада̄ ва̄кйамидама̄ха махӣпатэ ||1-20||

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ . pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ||1-20||

Verse 21

арджуна ува̄ча | сэнайорубхайормадхйэ ратхам̣ стха̄пайа мэ'чйута ||1-21||

hṛṣīkeśaṃ tadā vākyamidamāha mahīpate . arjuna uvāca . senayorubhayormadhye rathaṃ sthāpaya me.acyuta ||1-21||

Verse 22

йа̄вадэта̄ннирӣкшэ'хам̣ йоддхука̄ма̄навастхита̄н | каирмайа̄ саха йоддхавйамасмин ран̣асамудйамэ ||1-22||

yāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān . kairmayā saha yoddhavyamasmin raṇasamudyame ||1-22||

Verse 23

йотсйама̄на̄навэкшэ'хам̣ йа этэ'тра сама̄гата̄х̣ | дха̄ртара̄шт̣расйа дурбуддхэрйуддхэ прийачикӣршавах̣ ||1-23||

yotsyamānānavekṣe.ahaṃ ya ete.atra samāgatāḥ . dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||1-23||

Verse 24

сан̃джайа ува̄ча | эвамукто хр̣шӣкэш́о гуд̣а̄кэш́эна бха̄рата | сэнайорубхайормадхйэ стха̄пайитва̄ ратхоттамам ||1-24||

sañjaya uvāca . evamukto hṛṣīkeśo guḍākeśena bhārata . senayorubhayormadhye sthāpayitvā rathottamam ||1-24||

Verse 25

бхӣшмадрон̣апрамукхатах̣ сарвэша̄м̣ ча махӣкшита̄м | ува̄ча па̄ртха паш́йаита̄нсамавэта̄нкурӯнити ||1-25||

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām . uvāca pārtha paśyaitānsamavetānkurūniti ||1-25||

Verse 26

татра̄паш́йатстхита̄нпа̄ртхах̣ питр̣̄натха пита̄маха̄н | а̄ча̄рйа̄нма̄тула̄нбхра̄тр̣̄нпутра̄нпаутра̄нсакхӣм̣статха̄ ||1-26||

tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān . ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā ||1-26||

Verse 27

ш́ваш́ура̄нсухр̣даш́чаива сэнайорубхайорапи | та̄нсамӣкшйа са каунтэйах̣ сарва̄нбандхӯнавастхита̄н ||1-27||

śvaśurānsuhṛdaścaiva senayorubhayorapi . tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ||1-27||

Verse 28

кр̣пайа̄ парайа̄вишт̣о вишӣданнидамабравӣт | арджуна ува̄ча | др̣шт̣вэмам̣ сваджанам̣ кр̣шн̣а йуйутсум̣ самупастхитам ||1-28||

kṛpayā parayāviṣṭo viṣīdannidamabravīt . arjuna uvāca . dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ||1-28||

Verse 29

сӣданти мама га̄тра̄н̣и мукхам̣ ча париш́ушйати | вэпатхуш́ча ш́арӣрэ мэ ромахаршаш́ча джа̄йатэ ||1-29||

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati . vepathuśca śarīre me romaharṣaśca jāyate ||1-29||

Verse 30

га̄н̣д̣ӣвам̣ срам̣сатэ хаста̄ттвакчаива паридахйатэ | на ча ш́акномйавастха̄тум̣ бхраматӣва ча мэ манах̣ ||1-30||

gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate . na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ||1-30||

Verse 31

нимитта̄ни ча паш́йа̄ми випарӣта̄ни кэш́ава | на ча ш́рэйо'нупаш́йа̄ми хатва̄ сваджанама̄хавэ ||1-31||

nimittāni ca paśyāmi viparītāni keśava . na ca śreyo.anupaśyāmi hatvā svajanamāhave ||1-31||

Verse 32

на ка̄н̇кшэ виджайам̣ кр̣шн̣а на ча ра̄джйам̣ сукха̄ни ча | ким̣ но ра̄джйэна говинда ким̣ бхогаирджӣвитэна ва̄ ||1-32||

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca . kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ||1-32||

Verse 33

йэша̄мартхэ ка̄н̇кшитам̣ но ра̄джйам̣ бхога̄х̣ сукха̄ни ча | та имэ'вастхита̄ йуддхэ пра̄н̣а̄м̣стйактва̄ дхана̄ни ча ||1-33||

yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca . ta ime.avasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ||1-33||

Verse 34

а̄ча̄рйа̄х̣ питарах̣ путра̄статхаива ча пита̄маха̄х̣ | ма̄тула̄х̣ ш́ваш́ура̄х̣ паутра̄х̣ ш́йа̄ла̄х̣ самбандхинастатха̄ ||1-34||

ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ . mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ||1-34||

Verse 35

эта̄нна хантумиччха̄ми гхнато'пи мадхусӯдана | апи траилокйара̄джйасйа хэтох̣ ким̣ ну махӣкр̣тэ ||1-35||

etānna hantumicchāmi ghnato.api madhusūdana . api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ||1-35||

Verse 36

нихатйа дха̄ртара̄шт̣ра̄ннах̣ ка̄ прӣтих̣ сйа̄джджана̄рдана | па̄памэва̄ш́райэдасма̄нхатваита̄на̄тата̄йинах̣ ||1-36||

nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana . pāpamevāśrayedasmānhatvaitānātatāyinaḥ ||1-36||

Verse 37

тасма̄нна̄рха̄ вайам̣ хантум̣ дха̄ртара̄шт̣ра̄нсваба̄ндхава̄н | сваджанам̣ хи катхам̣ хатва̄ сукхинах̣ сйа̄ма ма̄дхава ||1-37||

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān . svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||1-37||

Verse 38

йадйапйэтэ на паш́йанти лобхопахатачэтасах̣ | кулакшайакр̣там̣ дошам̣ митрадрохэ ча па̄такам ||1-38||

yadyapyete na paśyanti lobhopahatacetasaḥ . kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ||1-38||

Verse 39

катхам̣ на джн̃эйамасма̄бхих̣ па̄па̄дасма̄ннивартитум | кулакшайакр̣там̣ дошам̣ прапаш́йадбхирджана̄рдана ||1-39||

kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum . kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||1-39||

Verse 40

кулакшайэ пран̣аш́йанти куладхарма̄х̣ сана̄тана̄х̣ | дхармэ нашт̣э кулам̣ кр̣тснамадхармо'бхибхаватйута ||1-40||

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ . dharme naṣṭe kulaṃ kṛtsnamadharmo.abhibhavatyuta ||1-40||

Verse 41

адхарма̄бхибхава̄ткр̣шн̣а прадушйанти куластрийах̣ | стрӣшу душт̣а̄су ва̄ршн̣эйа джа̄йатэ варн̣асан̇карах̣ ||1-41||

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ . strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ||1-41||

Verse 42

сан̇каро нарака̄йаива кулагхна̄на̄м̣ куласйа ча | патанти питаро хйэша̄м̣ луптапин̣д̣одакакрийа̄х̣ ||1-42||

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca . patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||1-42||

Verse 43

дошаирэтаих̣ кулагхна̄на̄м̣ варн̣асан̇карака̄ракаих̣ | утса̄дйантэ джа̄тидхарма̄х̣ куладхарма̄ш́ча ш́а̄ш́вата̄х̣ ||1-43||

doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ . utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||1-43||

Verse 44

утсаннакуладхарма̄н̣а̄м̣ манушйа̄н̣а̄м̣ джана̄рдана | наракэ нийатам̣ ва̄со бхаватӣтйануш́уш́рума (or наракэ'нийатам̣) ||1-44||

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana . narake niyataṃ vāso bhavatītyanuśuśruma ||1-44||

Verse 45

ахо бата махатпа̄пам̣ картум̣ вйавасита̄ вайам | йадра̄джйасукхалобхэна хантум̣ сваджанамудйата̄х̣ ||1-45||

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam . yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ||1-45||

Verse 46

йади ма̄мапратӣка̄рамаш́астрам̣ ш́астрапа̄н̣айах̣ | дха̄ртара̄шт̣ра̄ ран̣э ханйустанмэ кшэматарам̣ бхавэт ||1-46||

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ . dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ||1-46||

Verse 47

сан̃джайа ува̄ча | эвамуктва̄рджунах̣ сан̇кхйэ ратхопастха упа̄виш́ат | виср̣джйа саш́арам̣ ча̄пам̣ ш́окасам̣вигнама̄насах̣ ||1-47||

sañjaya uvāca . evamuktvārjunaḥ saṅkhye rathopastha upāviśat . visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||1-47||

Verse 48

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ арджунавиша̄дайого на̄ма пратхамо'дхйа̄йах̣ ||1||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde arjunaviṣādayogo nāma prathamo.adhyāyaḥ ||1-48||