арджуна ува̄ча | мадануграха̄йа парамам̣ гухйамадхйа̄тмасам̣джн̃итам | йаттвайоктам̣ вачастэна мохо'йам̣ вигато мама ||11-1||
arjuna uvāca . madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam . yattvayoktaṃ vacastena moho.ayaṃ vigato mama ||11-1||
бхава̄пйайау хи бхӯта̄на̄м̣ ш́рутау вистараш́о майа̄ | тваттах̣ камалапатра̄кша ма̄ха̄тмйамапи ча̄вйайам ||11-2||
bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā . tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ||11-2||
эвамэтадйатха̄ттха твама̄тма̄нам̣ парамэш́вара | драшт̣умиччха̄ми тэ рӯпамаиш́варам̣ пурушоттама ||11-3||
evametadyathāttha tvamātmānaṃ parameśvara . draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama ||11-3||
манйасэ йади таччхакйам̣ майа̄ драшт̣умити прабхо | йогэш́вара тато мэ твам̣ дарш́айа̄тма̄намавйайам ||11-4||
manyase yadi tacchakyaṃ mayā draṣṭumiti prabho . yogeśvara tato me tvaṃ darśayātmānamavyayam ||11-4||
ш́рӣбхагава̄нува̄ча | паш́йа мэ па̄ртха рӯпа̄н̣и ш́аташ́о'тха сахасраш́ах̣ | на̄на̄видха̄ни дивйа̄ни на̄на̄варн̣а̄кр̣тӣни ча ||11-5||
śrībhagavānuvāca . paśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ . nānāvidhāni divyāni nānāvarṇākṛtīni ca ||11-5||
паш́йа̄дитйа̄нвасӯнрудра̄наш́винау марутастатха̄ | бахӯнйадр̣шт̣апӯрва̄н̣и паш́йа̄ш́чарйа̄н̣и бха̄рата ||11-6||
paśyādityānvasūnrudrānaśvinau marutastathā . bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ||11-6||
ихаикастхам̣ джагаткр̣тснам̣ паш́йа̄дйа сачара̄чарам | мама дэхэ гуд̣а̄кэш́а йачча̄нйад драшт̣умиччхаси ||11-7||
ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram . mama dehe guḍākeśa yaccānyad draṣṭumicchasi ||11-7||
на ту ма̄м̣ ш́акйасэ драшт̣уманэнаива свачакшуша̄ | дивйам̣ дада̄ми тэ чакшух̣ паш́йа мэ йогамаиш́варам ||11-8||
na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā . divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram ||11-8||
сан̃джайа ува̄ча | эвамуктва̄ тато ра̄джанмаха̄йогэш́варо харих̣ | дарш́айа̄ма̄са па̄ртха̄йа парамам̣ рӯпамаиш́варам ||11-9||
sañjaya uvāca . evamuktvā tato rājanmahāyogeśvaro hariḥ . darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ||11-9||
анэкавактранайанаманэка̄дбхутадарш́анам | анэкадивйа̄бхаран̣ам̣ дивйа̄нэкодйата̄йудхам ||11-10||
anekavaktranayanamanekādbhutadarśanam . anekadivyābharaṇaṃ divyānekodyatāyudham ||11-10||
дивйама̄лйа̄мбарадхарам̣ дивйагандха̄нулэпанам | сарва̄ш́чарйамайам̣ дэваманантам̣ виш́ватомукхам ||11-11||
divyamālyāmbaradharaṃ divyagandhānulepanam . sarvāścaryamayaṃ devamanantaṃ viśvatomukham ||11-11||
диви сӯрйасахасрасйа бхавэдйугападуттхита̄ | йади бха̄х̣ садр̣ш́ӣ са̄ сйа̄дбха̄састасйа маха̄тманах̣ ||11-12||
divi sūryasahasrasya bhavedyugapadutthitā . yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ||11-12||
татраикастхам̣ джагаткр̣тснам̣ правибхактаманэкадха̄ | апаш́йаддэвадэвасйа ш́арӣрэ па̄н̣д̣авастада̄ ||11-13||
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā . apaśyaddevadevasya śarīre pāṇḍavastadā ||11-13||
татах̣ са висмайа̄вишт̣о хр̣шт̣арома̄ дханан̃джайах̣ | пран̣амйа ш́ираса̄ дэвам̣ кр̣та̄н̃джалирабха̄шата ||11-14||
tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ . praṇamya śirasā devaṃ kṛtāñjalirabhāṣata ||11-14||
арджуна ува̄ча | паш́йа̄ми дэва̄м̣става дэва дэхэ сарва̄м̣статха̄ бхӯтавиш́эшасан̇гха̄н | брахма̄н̣амӣш́ам̣ камала̄санастха- мр̣шӣм̣ш́ча сарва̄нурага̄м̣ш́ча дивйа̄н ||11-15||
arjuna uvāca . paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān . brahmāṇamīśaṃ kamalāsanasthaṃ ṛṣīṃśca sarvānuragāṃśca divyān ||11-15||
анэкаба̄хӯдаравактранэтрам̣ паш́йа̄ми тва̄м̣ сарвато'нантарӯпам | на̄нтам̣ на мадхйам̣ на пунастава̄дим̣ паш́йа̄ми виш́вэш́вара виш́варӯпа ||11-16||
anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato.anantarūpam . nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ||11-16||
кирӣт̣инам̣ гадинам̣ чакрин̣ам̣ ча тэджора̄ш́им̣ сарвато дӣптимантам | паш́йа̄ми тва̄м̣ дурнирӣкшйам̣ саманта̄д дӣпта̄нала̄ркадйутимапрамэйам ||11-17||
kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam . paśyāmi tvāṃ durnirīkṣyaṃ samantād dīptānalārkadyutimaprameyam ||11-17||
твамакшарам̣ парамам̣ вэдитавйам̣ твамасйа виш́васйа парам̣ нидха̄нам | твамавйайах̣ ш́а̄ш́ватадхармагопта̄ сана̄танаствам̣ пурушо мато мэ ||11-18||
tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam . tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me ||11-18||
ана̄димадхйа̄нтаманантавӣрйа- манантаба̄хум̣ ш́аш́исӯрйанэтрам | паш́йа̄ми тва̄м̣ дӣптахута̄ш́авактрам̣ сватэджаса̄ виш́вамидам̣ тапантам ||11-19||
anādimadhyāntamanantavīryam anantabāhuṃ śaśisūryanetram . paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam ||11-19||
дйа̄ва̄пр̣тхивйоридамантарам̣ хи вйа̄птам̣ твайаикэна диш́аш́ча сарва̄х̣ | др̣шт̣ва̄дбхутам̣ рӯпамуграм̣ тавэдам̣ локатрайам̣ правйатхитам̣ маха̄тман ||11-20||
dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ . dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman ||11-20||
амӣ хи тва̄м̣ сурасан̇гха̄ виш́анти кэчидбхӣта̄х̣ пра̄н̃джалайо гр̣н̣анти | свастӣтйуктва̄ махаршисиддхасан̇гха̄х̣ стуванти тва̄м̣ стутибхих̣ пушкала̄бхих̣ ||11-21||
amī hi tvāṃ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti . svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ||11-21||
рудра̄дитйа̄ васаво йэ ча са̄дхйа̄ виш́вэ'ш́винау маруташ́чошмапа̄ш́ча | гандхарвайакша̄сурасиддхасан̇гха̄ вӣкшантэ тва̄м̣ висмита̄ш́чаива сарвэ ||11-22||
rudrādityā vasavo ye ca sādhyā viśve.aśvinau marutaścoṣmapāśca . gandharvayakṣāsurasiddhasaṅghā vīkṣante tvāṃ vismitāścaiva sarve ||11-22||
рӯпам̣ махаттэ бахувактранэтрам̣ маха̄ба̄хо бахуба̄хӯрупа̄дам | бахӯдарам̣ бахудам̣шт̣ра̄кара̄лам̣ др̣шт̣ва̄ лока̄х̣ правйатхита̄статха̄хам ||11-23||
rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam . bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham ||11-23||
набхах̣спр̣ш́ам̣ дӣптаманэкаварн̣ам̣ вйа̄тта̄нанам̣ дӣптавиш́а̄ланэтрам | др̣шт̣ва̄ хи тва̄м̣ правйатхита̄нтара̄тма̄ дхр̣тим̣ на винда̄ми ш́амам̣ ча вишн̣о ||11-24||
nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram . dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ||11-24||
дам̣шт̣ра̄кара̄ла̄ни ча тэ мукха̄ни др̣шт̣ваива ка̄ла̄наласаннибха̄ни | диш́о на джа̄нэ на лабхэ ча ш́арма прасӣда дэвэш́а джаганнива̄са ||11-25||
daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasannibhāni . diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa ||11-25||
амӣ ча тва̄м̣ дхр̣тара̄шт̣расйа путра̄х̣ сарвэ сахаива̄ванипа̄ласан̇гхаих̣ | бхӣшмо дрон̣ах̣ сӯтапутрастатха̄сау саха̄смадӣйаирапи йодхамукхйаих̣ ||11-26||
amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ . bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ||11-26||
вактра̄н̣и тэ тварама̄н̣а̄ виш́анти дам̣шт̣ра̄кара̄ла̄ни бхайа̄нака̄ни | кэчидвилагна̄ даш́ана̄нтарэшу сандр̣ш́йантэ чӯрн̣итаируттама̄н̇гаих̣ ||11-27||
vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni . kecidvilagnā daśanāntareṣu sandṛśyante cūrṇitairuttamāṅgaiḥ ||11-27||
йатха̄ надӣна̄м̣ бахаво'мбувэга̄х̣ самудрамэва̄бхимукха̄ драванти | татха̄ тава̄мӣ наралокавӣра̄ виш́анти вактра̄н̣йабхивиджваланти ||11-28||
yathā nadīnāṃ bahavo.ambuvegāḥ samudramevābhimukhā dravanti . tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ||11-28||
йатха̄ прадӣптам̣ джваланам̣ патан̇га̄ виш́анти на̄ш́а̄йа самр̣ддхавэга̄х̣ | татхаива на̄ш́а̄йа виш́анти лока̄с- тава̄пи вактра̄н̣и самр̣ддхавэга̄х̣ ||11-29||
yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ . tathaiva nāśāya viśanti lokāsa- tavāpi vaktrāṇi samṛddhavegāḥ ||11-29||
лэлихйасэ грасама̄нах̣ саманта̄л- лока̄нсамагра̄нваданаирджваладбхих̣ | тэджобхира̄пӯрйа джагатсамаграм̣ бха̄саставогра̄х̣ пратапанти вишн̣о ||11-30||
lelihyase grasamānaḥ samantāl- lokānsamagrānvadanairjvaladbhiḥ . tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo ||11-30||
а̄кхйа̄хи мэ ко бхава̄нуграрӯпо намо'сту тэ дэвавара прасӣда | виджн̃а̄тумиччха̄ми бхавантама̄дйам̣ на хи праджа̄на̄ми тава правр̣ттим ||11-31||
ākhyāhi me ko bhavānugrarūpo namo.astu te devavara prasīda . vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ||11-31||
ш́рӣбхагава̄нува̄ча | ка̄ло'сми локакшайакр̣тправр̣ддхо лока̄нсама̄хартумиха правр̣ттах̣ | р̣тэ'пи тва̄м̣ на бхавишйанти сарвэ йэ'вастхита̄х̣ пратйанӣкэшу йодха̄х̣ ||11-32||
śrībhagavānuvāca . kālo.asmi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ . ṛte.api tvāṃ na bhaviṣyanti sarve ye.avasthitāḥ pratyanīkeṣu yodhāḥ ||11-32||
тасма̄ттвамуттишт̣ха йаш́о лабхасва джитва̄ ш́атрӯн бхун̇кшва ра̄джйам̣ самр̣ддхам | майаиваитэ нихата̄х̣ пӯрвамэва нимиттама̄трам̣ бхава савйаса̄чин ||11-33||
tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham . mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin ||11-33||
дрон̣ам̣ ча бхӣшмам̣ ча джайадратхам̣ ча карн̣ам̣ татха̄нйа̄напи йодхавӣра̄н | майа̄ хата̄м̣ствам̣ джахи ма̄ вйатхишт̣ха̄ йудхйасва джэта̄си ран̣э сапатна̄н ||11-34||
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān . mayā hatāṃstvaṃ jahi mavyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ||11-34||
сан̃джайа ува̄ча | этаччхрутва̄ вачанам̣ кэш́авасйа кр̣та̄н̃джалирвэпама̄нах̣ кирӣт̣ӣ | намаскр̣тва̄ бхӯйа эва̄ха кр̣шн̣ам̣ сагадгадам̣ бхӣтабхӣтах̣ пран̣амйа ||11-35||
sañjaya uvāca . etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī . namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ||11-35||
арджуна ува̄ча | стха̄нэ хр̣шӣкэш́а тава пракӣртйа̄ джагатпрахр̣шйатйанураджйатэ ча | ракша̄м̣си бхӣта̄ни диш́о драванти сарвэ намасйанти ча сиддхасан̇гха̄х̣ ||11-36||
arjuna uvāca . sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca . rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ ||11-36||
касма̄чча тэ на намэранмаха̄тман гарӣйасэ брахман̣о'пйа̄дикартрэ | ананта дэвэш́а джаганнива̄са твамакшарам̣ садасаттатпарам̣ йат ||11-37||
kasmācca te na nameranmahātman garīyase brahmaṇo.apyādikartre . ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat ||11-37||
твама̄дидэвах̣ пурушах̣ пура̄н̣ас- твамасйа виш́васйа парам̣ нидха̄нам | вэтта̄си вэдйам̣ ча парам̣ ча дха̄ма твайа̄ татам̣ виш́ваманантарӯпа ||11-38||
tvamādidevaḥ puruṣaḥ purāṇasa- tvamasya viśvasya paraṃ nidhānam . vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa ||11-38||
ва̄йурйамо'гнирварун̣ах̣ ш́аш́а̄н̇ках̣ праджа̄патиствам̣ прапита̄махаш́ча | намо намастэ'сту сахасракр̣твах̣ пунаш́ча бхӯйо'пи намо намастэ ||11-39||
vāyuryamo.agnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca . namo namaste.astu sahasrakṛtvaḥ punaśca bhūyo.api namo namaste ||11-39||
намах̣ пураста̄датха пр̣шт̣хатастэ намо'сту тэ сарвата эва сарва | анантавӣрйа̄митавикрамаствам̣ сарвам̣ сама̄пноши тато'си сарвах̣ ||11-40||
namaḥ purastādatha pṛṣṭhataste namo.astu te sarvata eva sarva . anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato.asi sarvaḥ ||11-40||
сакхэти матва̄ прасабхам̣ йадуктам̣ хэ кр̣шн̣а хэ йа̄дава хэ сакхэти | аджа̄ната̄ махима̄нам̣ тавэдам̣ майа̄ прама̄да̄тпран̣айэна ва̄пи ||11-41||
sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti . ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ||11-41||
йачча̄ваха̄са̄ртхамасаткр̣то'си виха̄раш́аййа̄санабходжанэшу | эко'тхава̄пйачйута татсамакшам̣ таткша̄майэ тва̄махамапрамэйам ||11-42||
yaccāvahāsārthamasatkṛto.asi vihāraśayyāsanabhojaneṣu . eko.athavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam ||11-42||
пита̄си локасйа чара̄чарасйа твамасйа пӯджйаш́ча гурургарӣйа̄н | на тватсамо'стйабхйадхиках̣ куто'нйо локатрайэ'пйапратимапрабха̄ва ||11-43||
pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān . na tvatsamo.astyabhyadhikaḥ kuto.anyo lokatraye.apyapratimaprabhāva ||11-43||
тасма̄тпран̣амйа пран̣идха̄йа ка̄йам̣ праса̄дайэ тва̄махамӣш́амӣд̣йам | питэва путрасйа сакхэва сакхйух̣ прийах̣ прийа̄йа̄рхаси дэва сод̣хум ||11-44||
tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam . piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ||11-44||
адр̣шт̣апӯрвам̣ хр̣шито'сми др̣шт̣ва̄ бхайэна ча правйатхитам̣ мано мэ | тадэва мэ дарш́айа дэва рӯпам̣ прасӣда дэвэш́а джаганнива̄са ||11-45||
adṛṣṭapūrvaṃ hṛṣito.asmi dṛṣṭvā bhayena ca pravyathitaṃ mano me . tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa ||11-45||
кирӣт̣инам̣ гадинам̣ чакрахастам̣ иччха̄ми тва̄м̣ драшт̣умахам̣ татхаива | тэнаива рӯпэн̣а чатурбхуджэна сахасраба̄хо бхава виш́вамӯртэ ||11-46||
kirīṭinaṃ gadinaṃ cakrahastaṃ icchāmi tvāṃ draṣṭumahaṃ tathaiva . tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ||11-46||
ш́рӣбхагава̄нува̄ча | майа̄ прасаннэна тава̄рджунэдам̣ рӯпам̣ парам̣ дарш́итама̄тмайога̄т | тэджомайам̣ виш́ваманантама̄дйам̣ йанмэ тваданйэна на др̣шт̣апӯрвам ||11-47||
śrībhagavānuvāca . mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt . tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam ||11-47||
на вэдайаджн̃а̄дхйайанаирна да̄наир- на ча крийа̄бхирна тапобхируграих̣ | эвам̣рӯпах̣ ш́акйа ахам̣ нр̣локэ драшт̣ум̣ тваданйэна куруправӣра ||11-48||
na vedayajñādhyayanairna dānaira- na ca kriyābhirna tapobhirugraiḥ . evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra ||11-48||
ма̄ тэ вйатха̄ ма̄ ча вимӯд̣хабха̄во др̣шт̣ва̄ рӯпам̣ гхорамӣдр̣н̇мамэдам | вйапэтабхӣх̣ прӣтамана̄х̣ пунаствам̣ тадэва мэ рӯпамидам̣ прапаш́йа ||11-49||
mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam . vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ||11-49||
сан̃джайа ува̄ча | итйарджунам̣ ва̄судэвастатхоктва̄ свакам̣ рӯпам̣ дарш́айа̄ма̄са бхӯйах̣ | а̄ш́ва̄сайа̄ма̄са ча бхӣтамэнам̣ бхӯтва̄ пунах̣ саумйавапурмаха̄тма̄ ||11-50||
sañjaya uvāca . ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ . āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ||11-50||
арджуна ува̄ча | др̣шт̣вэдам̣ ма̄нушам̣ рӯпам̣ тава саумйам̣ джана̄рдана | ида̄нӣмасми сам̣вр̣ттах̣ сачэта̄х̣ пракр̣тим̣ гатах̣ ||11-51||
arjuna uvāca . dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana . idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||11-51||
ш́рӣбхагава̄нува̄ча | судурдарш́амидам̣ рӯпам̣ др̣шт̣ава̄наси йанмама | дэва̄ апйасйа рӯпасйа нитйам̣ дарш́анака̄н̇кшин̣ах̣ ||11-52||
śrībhagavānuvāca . sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama . devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ ||11-52||
на̄хам̣ вэдаирна тапаса̄ на да̄нэна на чэджйайа̄ | ш́акйа эвам̣видхо драшт̣ум̣ др̣шт̣ава̄наси ма̄м̣ йатха̄ ||11-53||
nāhaṃ vedairna tapasā na dānena na cejyayā . śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā ||11-53||
бхактйа̄ твананйайа̄ ш́акйа ахамэвам̣видхо'рджуна | джн̃а̄тум̣ драшт̣ум̣ ча таттвэна правэшт̣ум̣ ча парантапа ||11-54||
bhaktyā tvananyayā śakya ahamevaṃvidho.arjuna . jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa ||11-54||
маткармакр̣нматпарамо мадбхактах̣ сан̇гаварджитах̣ | нирваирах̣ сарвабхӯтэшу йах̣ са ма̄мэти па̄н̣д̣ава ||11-55||
matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ . nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava ||11-55||
ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ виш́варӯпадарш́анайого на̄маика̄даш́о'дхйа̄йах̣ ||12-11||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde viśvarūpadarśanayogo nāmaikādaśo.adhyāyaḥ ||11-56||