Language
© 2025 natured.in

باب 18

Verse 1

اَرَْجَُنَ اُوَاچَ | سَںنَْیَاسَسَْیَ مَہَابَاہَو تَتَْتَْوَمَِچَْچھَامَِ وَےدَِتَُمَْ | تَْیَاگَسَْیَ چَ ہَْرِشَِیکَےشَ پَْرِتھَکَْکَےشَِنَِشَُودَنَ ||۱۸-۱||

arjuna uvāca . saṃnyāsasya mahābāho tattvamicchāmi veditum . tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ||18-1||

Verse 2

شَْرَِیبھَگَوَانَُوَاچَ | کَامَْیَانَاں کَرَْمَنَاں نَْیَاسَں سَںنَْیَاسَں کَوَیَو وَِدَُہ | سَرَْوَکَرَْمَپھَلَتَْیَاگَں پَْرَاہَُسَْتَْیَاگَں وَِچَکَْشَنَاہ ||۱۸-۲||

śrībhagavānuvāca . kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ . sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ||18-2||

Verse 3

تَْیَاجَْیَں دَوشَوَدَِتَْیَےکَے کَرَْمَ پَْرَاہَُرَْمَنَِیشَِنَہ | یَجَْنَدَانَتَپَہکَرَْمَ نَ تَْیَاجَْیَمَِتَِ چَاپَرَے ||۱۸-۳||

tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ . yajñadānatapaḥkarma na tyājyamiti cāpare ||18-3||

Verse 4

نَِشَْچَیَں شَْرِنَُ مَے تَتَْرَ تَْیَاگَے بھَرَتَسَتَْتَمَ | تَْیَاگَو ہَِ پَُرَُشَوَْیَاگھَْرَ تَْرَِوَِدھَہ سَمَْپَْرَکَِیرَْتَِتَہ ||۱۸-۴||

niścayaṃ śṛṇu me tatra tyāge bharatasattama . tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||18-4||

Verse 5

یَجَْنَدَانَتَپَہکَرَْمَ نَ تَْیَاجَْیَں کَارَْیَمَےوَ تَتَْ | یَجَْنَو دَانَں تَپَشَْچَےوَ پَاوَنَانَِ مَنَِیشَِنَامَْ ||۱۸-۵||

yajñadānatapaḥkarma na tyājyaṃ kāryameva tat . yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ||18-5||

Verse 6

اےتَانَْیَپَِ تَُ کَرَْمَانَِ سَنَْگَں تَْیَکَْتَْوَا پھَلَانَِ چَ | کَرَْتَوَْیَانَِیتَِ مَے پَارَْتھَ نَِشَْچَِتَں مَتَمَُتَْتَمَمَْ ||۱۸-۶||

etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca . kartavyānīti me pārtha niścitaṃ matamuttamam ||18-6||

Verse 7

نَِیَتَسَْیَ تَُ سَںنَْیَاسَہ کَرَْمَنَو نَوپَپَدَْیَتَے | مَوہَاتَْتَسَْیَ پَرَِتَْیَاگَسَْتَامَسَہ پَرَِکَِیرَْتَِتَہ ||۱۸-۷||

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate . mohāttasya parityāgastāmasaḥ parikīrtitaḥ ||18-7||

Verse 8

دَُہکھَمَِتَْیَےوَ یَتَْکَرَْمَ کَایَکَْلَےشَبھَیَاتَْتَْیَجَےتَْ | سَ کَْرِتَْوَا رَاجَسَں تَْیَاگَں نَےوَ تَْیَاگَپھَلَں لَبھَےتَْ ||۱۸-۸||

duḥkhamityeva yatkarma kāyakleśabhayāttyajet . sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ||18-8||

Verse 9

کَارَْیَمَِتَْیَےوَ یَتَْکَرَْمَ نَِیَتَں کَْرَِیَتَےऽرَْجَُنَ | سَنَْگَں تَْیَکَْتَْوَا پھَلَں چَےوَ سَ تَْیَاگَہ سَاتَْتَْوَِکَو مَتَہ ||۱۸-۹||

kāryamityeva yatkarma niyataṃ kriyate.arjuna . saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ||18-9||

Verse 10

نَ دَْوَےشَْٹَْیَکَُشَلَں کَرَْمَ کَُشَلَے نَانَُشَجَْجَتَے | تَْیَاگَِی سَتَْتَْوَسَمَاوَِشَْٹَو مَےدھَاوَِی چھَِنَْنَسَںشَیَہ ||۱۸-۱۰||

na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate . tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ||18-10||

Verse 11

نَ ہَِ دَےہَبھَْرِتَا شَکَْیَں تَْیَکَْتَُں کَرَْمَانَْیَشَےشَتَہ | یَسَْتَُ کَرَْمَپھَلَتَْیَاگَِی سَ تَْیَاگَِیتَْیَبھَِدھَِییَتَے ||۱۸-۱۱||

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ . yastu karmaphalatyāgī sa tyāgītyabhidhīyate ||18-11||

Verse 12

اَنَِشَْٹَمَِشَْٹَں مَِشَْرَں چَ تَْرَِوَِدھَں کَرَْمَنَہ پھَلَمَْ | بھَوَتَْیَتَْیَاگَِنَاں پَْرَےتَْیَ نَ تَُ سَںنَْیَاسَِنَاں کَْوَچَِتَْ ||۱۸-۱۲||

aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam . bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit ||18-12||

Verse 13

پَنَْچَےتَانَِ مَہَابَاہَو کَارَنَانَِ نَِبَودھَ مَے | سَانَْکھَْیَے کَْرِتَانَْتَے پَْرَوکَْتَانَِ سَِدَْدھَیَے سَرَْوَکَرَْمَنَامَْ ||۱۸-۱۳||

pañcaitāni mahābāho kāraṇāni nibodha me . sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ||18-13||

Verse 14

اَدھَِشَْٹھَانَں تَتھَا کَرَْتَا کَرَنَں چَ پَْرِتھَگَْوَِدھَمَْ | وَِوَِدھَاشَْچَ پَْرِتھَکَْچَےشَْٹَا دَےوَں چَےوَاتَْرَ پَنَْچَمَمَْ ||۱۸-۱۴||

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham . vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam ||18-14||

Verse 15

شَرَِیرَوَانَْمَنَوبھَِرَْیَتَْکَرَْمَ پَْرَارَبھَتَے نَرَہ | نَْیَایَْیَں وَا وَِپَرَِیتَں وَا پَنَْچَےتَے تَسَْیَ ہَےتَوَہ ||۱۸-۱۵||

śarīravāṅmanobhiryatkarma prārabhate naraḥ . nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ||18-15||

Verse 16

تَتَْرَےوَں سَتَِ کَرَْتَارَمَاتَْمَانَں کَےوَلَں تَُ یَہ | پَشَْیَتَْیَکَْرِتَبَُدَْدھَِتَْوَانَْنَ سَ پَشَْیَتَِ دَُرَْمَتَِہ ||۱۸-۱۶||

tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ . paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ||18-16||

Verse 17

یَسَْیَ نَاہَںکَْرِتَو بھَاوَو بَُدَْدھَِرَْیَسَْیَ نَ لَِپَْیَتَے | ہَتَْوَاऽپَِ سَ اِمَاںلَْلَوکَانَْنَ ہَنَْتَِ نَ نَِبَدھَْیَتَے ||۱۸-۱۷||

yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate . hatvā.api sa imā.Nllokānna hanti na nibadhyate ||18-17||

Verse 18

جَْنَانَں جَْنَےیَں پَرَِجَْنَاتَا تَْرَِوَِدھَا کَرَْمَچَودَنَا | کَرَنَں کَرَْمَ کَرَْتَےتَِ تَْرَِوَِدھَہ کَرَْمَسَںگَْرَہَہ ||۱۸-۱۸||

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā . karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ ||18-18||

Verse 19

جَْنَانَں کَرَْمَ چَ کَرَْتَاچَ تَْرَِدھَےوَ گَُنَبھَےدَتَہ | پَْرَوچَْیَتَے گَُنَسَنَْکھَْیَانَے یَتھَاوَچَْچھَْرِنَُ تَانَْیَپَِ ||۱۸-۱۹||

jñānaṃ karma ca kartāca tridhaiva guṇabhedataḥ . procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi ||18-19||

Verse 20

سَرَْوَبھَُوتَےشَُ یَےنَےکَں بھَاوَمَوَْیَیَمَِیکَْشَتَے | اَوَِبھَکَْتَں وَِبھَکَْتَےشَُ تَجَْجَْنَانَں وَِدَْدھَِ سَاتَْتَْوَِکَمَْ ||۱۸-۲۰||

sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate . avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ||18-20||

Verse 21

پَْرِتھَکَْتَْوَےنَ تَُ یَجَْجَْنَانَں نَانَابھَاوَانَْپَْرِتھَگَْوَِدھَانَْ | وَےتَْتَِ سَرَْوَےشَُ بھَُوتَےشَُ تَجَْجَْنَانَں وَِدَْدھَِ رَاجَسَمَْ ||۱۸-۲۱||

pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān . vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ||18-21||

Verse 22

یَتَْتَُ کَْرِتَْسَْنَوَدَےکَسَْمَِنَْکَارَْیَے سَکَْتَمَہَےتَُکَمَْ | اَتَتَْتَْوَارَْتھَوَدَلَْپَں چَ تَتَْتَامَسَمَُدَاہَْرِتَمَْ ||۱۸-۲۲||

yattu kṛtsnavadekasminkārye saktamahaitukam . atattvārthavadalpaṃ ca tattāmasamudāhṛtam ||18-22||

Verse 23

نَِیَتَں سَنَْگَرَہَِتَمَرَاگَدَْوَےشَتَہ کَْرِتَمَْ | اَپھَلَپَْرَےپَْسَُنَا کَرَْمَ یَتَْتَتَْسَاتَْتَْوَِکَمَُچَْیَتَے ||۱۸-۲۳||

niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam . aphalaprepsunā karma yattatsāttvikamucyate ||18-23||

Verse 24

یَتَْتَُ کَامَےپَْسَُنَا کَرَْمَ سَاہَںکَارَےنَ وَا پَُنَہ | کَْرَِیَتَے بَہَُلَایَاسَں تَدَْرَاجَسَمَُدَاہَْرِتَمَْ ||۱۸-۲۴||

yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ . kriyate bahulāyāsaṃ tadrājasamudāhṛtam ||18-24||

Verse 25

اَنَُبَنَْدھَں کَْشَیَں ہَِںسَامَنَپَےکَْشَْیَ چَ پَورَُشَمَْ | مَوہَادَارَبھَْیَتَے کَرَْمَ یَتَْتَتَْتَامَسَمَُچَْیَتَے ||۱۸-۲۵||

anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam . mohādārabhyate karma yattattāmasamucyate ||18-25||

Verse 26

مَُکَْتَسَنَْگَوऽنَہَںوَادَِی دھَْرِتَْیَُتَْسَاہَسَمَنَْوَِتَہ | سَِدَْدھَْیَسَِدَْدھَْیَورَْنَِرَْوَِکَارَہ کَرَْتَا سَاتَْتَْوَِکَ اُچَْیَتَے ||۱۸-۲۶||

muktasaṅgo.anahaṃvādī dhṛtyutsāhasamanvitaḥ . siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate ||18-26||

Verse 27

رَاگَِی کَرَْمَپھَلَپَْرَےپَْسَُرَْلَُبَْدھَو ہَِںسَاتَْمَکَوऽشَُچَِہ | ہَرَْشَشَوکَانَْوَِتَہ کَرَْتَا رَاجَسَہ پَرَِکَِیرَْتَِتَہ ||۱۸-۲۷||

rāgī karmaphalaprepsurlubdho hiṃsātmako.aśuciḥ . harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ||18-27||

Verse 28

اَیَُکَْتَہ پَْرَاکَْرِتَہ سَْتَبَْدھَہ شَٹھَو نَےشَْکَْرِتَِکَوऽلَسَہ | وَِشَادَِی دَِیرَْگھَسَُوتَْرَِی چَ کَرَْتَا تَامَسَ اُچَْیَتَے ||۱۸-۲۸||

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko.alasaḥ . viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||18-28||

Verse 29

بَُدَْدھَےرَْبھَےدَں دھَْرِتَےشَْچَےوَ گَُنَتَسَْتَْرَِوَِدھَں شَْرِنَُ | پَْرَوچَْیَمَانَمَشَےشَےنَ پَْرِتھَکَْتَْوَےنَ دھَنَنَْجَیَ ||۱۸-۲۹||

buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu . procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ||18-29||

Verse 30

پَْرَوَْرِتَْتَِں چَ نَِوَْرِتَْتَِں چَ کَارَْیَاکَارَْیَے بھَیَابھَیَے | بَنَْدھَں مَوکَْشَں چَ یَا وَےتَْتَِ بَُدَْدھَِہ سَا پَارَْتھَ سَاتَْتَْوَِکَِی ||۱۸-۳۰||

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye . bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī ||18-30||

Verse 31

یَیَا دھَرَْمَمَدھَرَْمَں چَ کَارَْیَں چَاکَارَْیَمَےوَ چَ | اَیَتھَاوَتَْپَْرَجَانَاتَِ بَُدَْدھَِہ سَا پَارَْتھَ رَاجَسَِی ||۱۸-۳۱||

yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca . ayathāvatprajānāti buddhiḥ sā pārtha rājasī ||18-31||

Verse 32

اَدھَرَْمَں دھَرَْمَمَِتَِ یَا مَنَْیَتَے تَمَسَاوَْرِتَا | سَرَْوَارَْتھَانَْوَِپَرَِیتَاںشَْچَ بَُدَْدھَِہ سَا پَارَْتھَ تَامَسَِی ||۱۸-۳۲||

adharmaṃ dharmamiti yā manyate tamasāvṛtā . sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī ||18-32||

Verse 33

دھَْرِتَْیَا یَیَا دھَارَیَتَے مَنَہپَْرَانَےنَْدَْرَِیَکَْرَِیَاہ | یَوگَےنَاوَْیَبھَِچَارَِنَْیَا دھَْرِتَِہ سَا پَارَْتھَ سَاتَْتَْوَِکَِی ||۱۸-۳۳||

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ . yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ||18-33||

Verse 34

یَیَا تَُ دھَرَْمَکَامَارَْتھَانَْدھَْرِتَْیَا دھَارَیَتَےऽرَْجَُنَ | پَْرَسَنَْگَےنَ پھَلَاکَانَْکَْشَِی دھَْرِتَِہ سَا پَارَْتھَ رَاجَسَِی ||۱۸-۳۴||

yayā tu dharmakāmārthāndhṛtyā dhārayate.arjuna . prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ||18-34||

Verse 35

یَیَا سَْوَپَْنَں بھَیَں شَوکَں وَِشَادَں مَدَمَےوَ چَ | نَ وَِمَُنَْچَتَِ دَُرَْمَےدھَا دھَْرِتَِہ سَا پَارَْتھَ تَامَسَِی ||۱۸-۳۵||

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||

Verse 36

سَُکھَں تَْوَِدَانَِیں تَْرَِوَِدھَں شَْرِنَُ مَے بھَرَتَرَْشَبھَ | اَبھَْیَاسَادَْرَمَتَے یَتَْرَ دَُہکھَانَْتَں چَ نَِگَچَْچھَتَِ ||۱۸-۳۶||

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha . abhyāsādramate yatra duḥkhāntaṃ ca nigacchati ||18-36||

Verse 37

یَتَْتَدَگَْرَے وَِشَمَِوَ پَرَِنَامَےऽمَْرِتَوپَمَمَْ | تَتَْسَُکھَں سَاتَْتَْوَِکَں پَْرَوکَْتَمَاتَْمَبَُدَْدھَِپَْرَسَادَجَمَْ ||۱۸-۳۷||

yattadagre viṣamiva pariṇāme.amṛtopamam . tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ||18-37||

Verse 38

وَِشَیَےنَْدَْرَِیَسَںیَوگَادَْیَتَْتَدَگَْرَےऽمَْرِتَوپَمَمَْ | پَرَِنَامَے وَِشَمَِوَ تَتَْسَُکھَں رَاجَسَں سَْمَْرِتَمَْ ||۱۸-۳۸||

viṣayendriyasaṃyogādyattadagre.amṛtopamam . pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam ||18-38||

Verse 39

یَدَگَْرَے چَانَُبَنَْدھَے چَ سَُکھَں مَوہَنَمَاتَْمَنَہ | نَِدَْرَالَسَْیَپَْرَمَادَوتَْتھَں تَتَْتَامَسَمَُدَاہَْرِتَمَْ ||۱۸-۳۹||

yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ . nidrālasyapramādotthaṃ tattāmasamudāhṛtam ||18-39||

Verse 40

نَ تَدَسَْتَِ پَْرِتھَِوَْیَاں وَا دَِوَِ دَےوَےشَُ وَا پَُنَہ | سَتَْتَْوَں پَْرَکَْرِتَِجَےرَْمَُکَْتَں یَدَےبھَِہ سَْیَاتَْتَْرَِبھَِرَْگَُنَےہ ||۱۸-۴۰||

na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ . sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ||18-40||

Verse 41

بَْرَاہَْمَنَکَْشَتَْرَِیَوَِشَاں شَُودَْرَانَاں چَ پَرَنَْتَپَ | کَرَْمَانَِ پَْرَوَِبھَکَْتَانَِ سَْوَبھَاوَپَْرَبھَوَےرَْگَُنَےہ ||۱۸-۴۱||

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa . karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ||18-41||

Verse 42

شَمَو دَمَسَْتَپَہ شَوچَں کَْشَانَْتَِرَارَْجَوَمَےوَ چَ | جَْنَانَں وَِجَْنَانَمَاسَْتَِکَْیَں بَْرَہَْمَکَرَْمَ سَْوَبھَاوَجَمَْ ||۱۸-۴۲||

śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca . jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ||18-42||

Verse 43

شَورَْیَں تَےجَو دھَْرِتَِرَْدَاکَْشَْیَں یَُدَْدھَے چَاپَْیَپَلَایَنَمَْ | دَانَمَِیشَْوَرَبھَاوَشَْچَ کَْشَاتَْرَں کَرَْمَ سَْوَبھَاوَجَمَْ ||۱۸-۴۳||

śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam . dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam ||18-43||

Verse 44

کَْرِشَِگَورَکَْشَْیَوَانَِجَْیَں وَےشَْیَکَرَْمَ سَْوَبھَاوَجَمَْ | پَرَِچَرَْیَاتَْمَکَں کَرَْمَ شَُودَْرَسَْیَاپَِ سَْوَبھَاوَجَمَْ ||۱۸-۴۴||

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam . paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ||18-44||

Verse 45

سَْوَے سَْوَے کَرَْمَنَْیَبھَِرَتَہ سَںسَِدَْدھَِں لَبھَتَے نَرَہ | سَْوَکَرَْمَنَِرَتَہ سَِدَْدھَِں یَتھَا وَِنَْدَتَِ تَچَْچھَْرِنَُ ||۱۸-۴۵||

sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ . svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu ||18-45||

Verse 46

یَتَہ پَْرَوَْرِتَْتَِرَْبھَُوتَانَاں یَےنَ سَرَْوَمَِدَں تَتَمَْ | سَْوَکَرَْمَنَا تَمَبھَْیَرَْچَْیَ سَِدَْدھَِں وَِنَْدَتَِ مَانَوَہ ||۱۸-۴۶||

yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam . svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ ||18-46||

Verse 47

شَْرَےیَانَْسَْوَدھَرَْمَو وَِگَُنَہ پَرَدھَرَْمَاتَْسَْوَنَُشَْٹھَِتَاتَْ | سَْوَبھَاوَنَِیَتَں کَرَْمَ کَُرَْوَنَْنَاپَْنَوتَِ کَِلَْبَِشَمَْ ||۱۸-۴۷||

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam ||18-47||

Verse 48

سَہَجَں کَرَْمَ کَونَْتَےیَ سَدَوشَمَپَِ نَ تَْیَجَےتَْ | سَرَْوَارَمَْبھَا ہَِ دَوشَےنَ دھَُومَےنَاگَْنَِرَِوَاوَْرِتَاہ ||۱۸-۴۸||

sahajaṃ karma kaunteya sadoṣamapi na tyajet . sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ||18-48||

Verse 49

اَسَکَْتَبَُدَْدھَِہ سَرَْوَتَْرَ جَِتَاتَْمَا وَِگَتَسَْپَْرِہَہ | نَےشَْکَرَْمَْیَسَِدَْدھَِں پَرَمَاں سَںنَْیَاسَےنَادھَِگَچَْچھَتَِ ||۱۸-۴۹||

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ . naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati ||18-49||

Verse 50

سَِدَْدھَِں پَْرَاپَْتَو یَتھَا بَْرَہَْمَ تَتھَاپَْنَوتَِ نَِبَودھَ مَے | سَمَاسَےنَےوَ کَونَْتَےیَ نَِشَْٹھَا جَْنَانَسَْیَ یَا پَرَا ||۱۸-۵۰||

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me . samāsenaiva kaunteya niṣṭhā jñānasya yā parā ||18-50||

Verse 51

بَُدَْدھَْیَا وَِشَُدَْدھَیَا یَُکَْتَو دھَْرِتَْیَاتَْمَانَں نَِیَمَْیَ چَ | شَبَْدَادَِینَْوَِشَیَاںسَْتَْیَکَْتَْوَا رَاگَدَْوَےشَو وَْیَُدَسَْیَ چَ ||۱۸-۵۱||

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca . śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca ||18-51||

Verse 52

وَِوَِکَْتَسَےوَِی لَگھَْوَاشَِی یَتَوَاکَْکَایَمَانَسَہ | دھَْیَانَیَوگَپَرَو نَِتَْیَں وَےرَاگَْیَں سَمَُپَاشَْرَِتَہ ||۱۸-۵۲||

viviktasevī laghvāśī yatavākkāyamānasaḥ . dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ||18-52||

Verse 53

اَہَںکَارَں بَلَں دَرَْپَں کَامَں کَْرَودھَں پَرَِگَْرَہَمَْ | وَِمَُچَْیَ نَِرَْمَمَہ شَانَْتَو بَْرَہَْمَبھَُویَایَ کَلَْپَتَے ||۱۸-۵۳||

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham . vimucya nirmamaḥ śānto brahmabhūyāya kalpate ||18-53||

Verse 54

بَْرَہَْمَبھَُوتَہ پَْرَسَنَْنَاتَْمَا نَ شَوچَتَِ نَ کَانَْکَْشَتَِ | سَمَہ سَرَْوَےشَُ بھَُوتَےشَُ مَدَْبھَکَْتَِں لَبھَتَے پَرَامَْ ||۱۸-۵۴||

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||18-54||

Verse 55

بھَکَْتَْیَا مَامَبھَِجَانَاتَِ یَاوَانَْیَشَْچَاسَْمَِ تَتَْتَْوَتَہ | تَتَو مَاں تَتَْتَْوَتَو جَْنَاتَْوَا وَِشَتَے تَدَنَنَْتَرَمَْ ||۱۸-۵۵||

bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ . tato māṃ tattvato jñātvā viśate tadanantaram ||18-55||

Verse 56

سَرَْوَکَرَْمَانَْیَپَِ سَدَا کَُرَْوَانَو مَدَْوَْیَپَاشَْرَیَہ | مَتَْپَْرَسَادَادَوَاپَْنَوتَِ شَاشَْوَتَں پَدَمَوَْیَیَمَْ ||۱۸-۵۶||

sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ . matprasādādavāpnoti śāśvataṃ padamavyayam ||18-56||

Verse 57

چَےتَسَا سَرَْوَکَرَْمَانَِ مَیَِ سَںنَْیَسَْیَ مَتَْپَرَہ | بَُدَْدھَِیَوگَمَُپَاشَْرَِتَْیَ مَچَْچَِتَْتَہ سَتَتَں بھَوَ ||۱۸-۵۷||

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ . buddhiyogamupāśritya maccittaḥ satataṃ bhava ||18-57||

Verse 58

مَچَْچَِتَْتَہ سَرَْوَدَُرَْگَانَِ مَتَْپَْرَسَادَاتَْتَرَِشَْیَسَِ | اَتھَ چَےتَْتَْوَمَہَںکَارَانَْنَ شَْرَوشَْیَسَِ وَِنَنَْکَْشَْیَسَِ ||۱۸-۵۸||

maccittaḥ sarvadurgāṇi matprasādāttariṣyasi . atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi ||18-58||

Verse 59

یَدَہَںکَارَمَاشَْرَِتَْیَ نَ یَوتَْسَْیَ اِتَِ مَنَْیَسَے | مَِتھَْیَےشَ وَْیَوَسَایَسَْتَے پَْرَکَْرِتَِسَْتَْوَاں نَِیَوکَْشَْیَتَِ ||۱۸-۵۹||

yadahaṃkāramāśritya na yotsya iti manyase . mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati ||18-59||

Verse 60

سَْوَبھَاوَجَےنَ کَونَْتَےیَ نَِبَدَْدھَہ سَْوَےنَ کَرَْمَنَا | کَرَْتَُں نَےچَْچھَسَِ یَنَْمَوہَاتَْکَرَِشَْیَسَْیَوَشَوپَِ تَتَْ ||۱۸-۶۰||

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā . kartuṃ necchasi yanmohātkariṣyasyavaśopi tat ||18-60||

Verse 61

اِیشَْوَرَہ سَرَْوَبھَُوتَانَاں ہَْرِدَْدَےشَےऽرَْجَُنَ تَِشَْٹھَتَِ | بھَْرَامَیَنَْسَرَْوَبھَُوتَانَِ یَنَْتَْرَارَُوڈھَانَِ مَایَیَا ||۱۸-۶۱||

īśvaraḥ sarvabhūtānāṃ hṛddeśe.arjuna tiṣṭhati . bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ||18-61||

Verse 62

تَمَےوَ شَرَنَں گَچَْچھَ سَرَْوَبھَاوَےنَ بھَارَتَ | تَتَْپَْرَسَادَاتَْپَرَاں شَانَْتَِں سَْتھَانَں پَْرَاپَْسَْیَسَِ شَاشَْوَتَمَْ ||۱۸-۶۲||

tameva śaraṇaṃ gaccha sarvabhāvena bhārata . tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||18-62||

Verse 63

اِتَِ تَے جَْنَانَمَاکھَْیَاتَں گَُہَْیَادَْگَُہَْیَتَرَں مَیَا | وَِمَْرِشَْیَےتَدَشَےشَےنَ یَتھَےچَْچھَسَِ تَتھَا کَُرَُ ||۱۸-۶۳||

iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā . vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ||18-63||

Verse 64

سَرَْوَگَُہَْیَتَمَں بھَُویَہ شَْرِنَُ مَے پَرَمَں وَچَہ | اِشَْٹَوऽسَِ مَے دَْرِڈھَمَِتَِ تَتَو وَکَْشَْیَامَِ تَے ہَِتَمَْ ||۱۸-۶۴||

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ . iṣṭo.asi me dṛḍhamiti tato vakṣyāmi te hitam ||18-64||

Verse 65

مَنَْمَنَا بھَوَ مَدَْبھَکَْتَو مَدَْیَاجَِی مَاں نَمَسَْکَُرَُ | مَامَےوَےشَْیَسَِ سَتَْیَں تَے پَْرَتَِجَانَے پَْرَِیَوऽسَِ مَے ||۱۸-۶۵||

manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi satyaṃ te pratijāne priyo.asi me ||18-65||

Verse 66

سَرَْوَدھَرَْمَانَْپَرَِتَْیَجَْیَ مَامَےکَں شَرَنَں وَْرَجَ | اَہَں تَْوَا سَرَْوَپَاپَےبھَْیَو مَوکَْشَیَِشَْیَامَِ مَا شَُچَہ ||۱۸-۶۶||

sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja . ahaṃ tvāṃ sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ ||18-66||

Verse 67

اِدَں تَے نَاتَپَسَْکَایَ نَابھَکَْتَایَ کَدَاچَنَ | نَ چَاشَُشَْرَُوشَوَے وَاچَْیَں نَ چَ مَاں یَوऽبھَْیَسَُویَتَِ ||۱۸-۶۷||

idaṃ te nātapaskāya nābhaktāya kadācana . na cāśuśrūṣave vācyaṃ na ca māṃ yo.abhyasūyati ||18-67||

Verse 68

یَ اِدَں پَرَمَں گَُہَْیَں مَدَْبھَکَْتَےشَْوَبھَِدھَاسَْیَتَِ | بھَکَْتَِں مَیَِ پَرَاں کَْرِتَْوَا مَامَےوَےشَْیَتَْیَسَںشَیَہ ||۱۸-۶۸||

ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati . bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ ||18-68||

Verse 69

نَ چَ تَسَْمَانَْمَنَُشَْیَےشَُ کَشَْچَِنَْمَے پَْرَِیَکَْرِتَْتَمَہ | بھَوَِتَا نَ چَ مَے تَسَْمَادَنَْیَہ پَْرَِیَتَرَو بھَُوَِ ||۱۸-۶۹||

na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ . bhavitā na ca me tasmādanyaḥ priyataro bhuvi ||18-69||

Verse 70

اَدھَْیَےشَْیَتَے چَ یَ اِمَں دھَرَْمَْیَں سَںوَادَمَاوَیَوہ | جَْنَانَیَجَْنَےنَ تَےنَاہَمَِشَْٹَہ سَْیَامَِتَِ مَے مَتَِہ ||۱۸-۷۰||

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ . jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ||18-70||

Verse 71

شَْرَدَْدھَاوَانَنَسَُویَشَْچَ شَْرِنَُیَادَپَِ یَو نَرَہ | سَوऽپَِ مَُکَْتَہ شَُبھَاںلَْلَوکَانَْپَْرَاپَْنَُیَاتَْپَُنَْیَکَرَْمَنَامَْ ||۱۸-۷۱||

śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ . so.api muktaḥ śubhā.Nllokānprāpnuyātpuṇyakarmaṇām ||18-71||

Verse 72

کَچَْچَِدَےتَچَْچھَْرَُتَں پَارَْتھَ تَْوَیَےکَاگَْرَےنَ چَےتَسَا | کَچَْچَِدَجَْنَانَسَمَْمَوہَہ پَْرَنَشَْٹَسَْتَے دھَنَنَْجَیَ ||۱۸-۷۲||

kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā . kaccidajñānasammohaḥ pranaṣṭaste dhanañjaya ||18-72||

Verse 73

اَرَْجَُنَ اُوَاچَ | نَشَْٹَو مَوہَہ سَْمَْرِتَِرَْلَبَْدھَا تَْوَتَْپَْرَسَادَانَْمَیَاچَْیَُتَ | سَْتھَِتَوऽسَْمَِ گَتَسَنَْدَےہَہ کَرَِشَْیَے وَچَنَں تَوَ ||۱۸-۷۳||

arjuna uvāca . naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta . sthito.asmi gatasandehaḥ kariṣye vacanaṃ tava ||18-73||

Verse 74

سَنَْجَیَ اُوَاچَ | اِتَْیَہَں وَاسَُدَےوَسَْیَ پَارَْتھَسَْیَ چَ مَہَاتَْمَنَہ | سَںوَادَمَِمَمَشَْرَوشَمَدَْبھَُتَں رَومَہَرَْشَنَمَْ ||۱۸-۷۴||

sañjaya uvāca . ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ . saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam ||18-74||

Verse 75

وَْیَاسَپَْرَسَادَاچَْچھَْرَُتَوَانَےتَدَْگَُہَْیَمَہَں پَرَمَْ | یَوگَں یَوگَےشَْوَرَاتَْکَْرِشَْنَاتَْسَاکَْشَاتَْکَتھَیَتَہ سَْوَیَمَْ ||۱۸-۷۵||

vyāsaprasādācchrutavānetadguhyamahaṃ param . yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam ||18-75||

Verse 76

رَاجَنَْسَںسَْمَْرِتَْیَ سَںسَْمَْرِتَْیَ سَںوَادَمَِمَمَدَْبھَُتَمَْ | کَےشَوَارَْجَُنَیَوہ پَُنَْیَں ہَْرِشَْیَامَِ چَ مَُہَُرَْمَُہَُہ ||۱۸-۷۶||

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam . keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ ||18-76||

Verse 77

تَچَْچَ سَںسَْمَْرِتَْیَ سَںسَْمَْرِتَْیَ رَُوپَمَتَْیَدَْبھَُتَں ہَرَےہ | وَِسَْمَیَو مَے مَہَانَْ رَاجَنَْہَْرِشَْیَامَِ چَ پَُنَہ پَُنَہ ||۱۸-۷۷||

tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ . vismayo me mahān rājanhṛṣyāmi ca punaḥ punaḥ ||18-77||

Verse 78

یَتَْرَ یَوگَےشَْوَرَہ کَْرِشَْنَو یَتَْرَ پَارَْتھَو دھَنَُرَْدھَرَہ | تَتَْرَ شَْرَِیرَْوَِجَیَو بھَُوتَِرَْدھَْرَُوَا نَِیتَِرَْمَتَِرَْمَمَ ||۱۸-۷۸||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ . tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ||18-78||

Verse 79

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے مَوکَْشَسَںنَْیَاسَیَوگَو نَامَ اَشَْٹَادَشَوऽدھَْیَایَہ ||۱۸||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma aṣṭādaśo.adhyāyaḥ ||18-79||