اَرَْجَُنَ اُوَاچَ | سَںنَْیَاسَسَْیَ مَہَابَاہَو تَتَْتَْوَمَِچَْچھَامَِ وَےدَِتَُمَْ | تَْیَاگَسَْیَ چَ ہَْرِشَِیکَےشَ پَْرِتھَکَْکَےشَِنَِشَُودَنَ ||۱۸-۱||
arjuna uvāca . saṃnyāsasya mahābāho tattvamicchāmi veditum . tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ||18-1||
شَْرَِیبھَگَوَانَُوَاچَ | کَامَْیَانَاں کَرَْمَنَاں نَْیَاسَں سَںنَْیَاسَں کَوَیَو وَِدَُہ | سَرَْوَکَرَْمَپھَلَتَْیَاگَں پَْرَاہَُسَْتَْیَاگَں وَِچَکَْشَنَاہ ||۱۸-۲||
śrībhagavānuvāca . kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ . sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ||18-2||
تَْیَاجَْیَں دَوشَوَدَِتَْیَےکَے کَرَْمَ پَْرَاہَُرَْمَنَِیشَِنَہ | یَجَْنَدَانَتَپَہکَرَْمَ نَ تَْیَاجَْیَمَِتَِ چَاپَرَے ||۱۸-۳||
tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ . yajñadānatapaḥkarma na tyājyamiti cāpare ||18-3||
نَِشَْچَیَں شَْرِنَُ مَے تَتَْرَ تَْیَاگَے بھَرَتَسَتَْتَمَ | تَْیَاگَو ہَِ پَُرَُشَوَْیَاگھَْرَ تَْرَِوَِدھَہ سَمَْپَْرَکَِیرَْتَِتَہ ||۱۸-۴||
niścayaṃ śṛṇu me tatra tyāge bharatasattama . tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||18-4||
یَجَْنَدَانَتَپَہکَرَْمَ نَ تَْیَاجَْیَں کَارَْیَمَےوَ تَتَْ | یَجَْنَو دَانَں تَپَشَْچَےوَ پَاوَنَانَِ مَنَِیشَِنَامَْ ||۱۸-۵||
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat . yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ||18-5||
اےتَانَْیَپَِ تَُ کَرَْمَانَِ سَنَْگَں تَْیَکَْتَْوَا پھَلَانَِ چَ | کَرَْتَوَْیَانَِیتَِ مَے پَارَْتھَ نَِشَْچَِتَں مَتَمَُتَْتَمَمَْ ||۱۸-۶||
etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca . kartavyānīti me pārtha niścitaṃ matamuttamam ||18-6||
نَِیَتَسَْیَ تَُ سَںنَْیَاسَہ کَرَْمَنَو نَوپَپَدَْیَتَے | مَوہَاتَْتَسَْیَ پَرَِتَْیَاگَسَْتَامَسَہ پَرَِکَِیرَْتَِتَہ ||۱۸-۷||
niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate . mohāttasya parityāgastāmasaḥ parikīrtitaḥ ||18-7||
دَُہکھَمَِتَْیَےوَ یَتَْکَرَْمَ کَایَکَْلَےشَبھَیَاتَْتَْیَجَےتَْ | سَ کَْرِتَْوَا رَاجَسَں تَْیَاگَں نَےوَ تَْیَاگَپھَلَں لَبھَےتَْ ||۱۸-۸||
duḥkhamityeva yatkarma kāyakleśabhayāttyajet . sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ||18-8||
کَارَْیَمَِتَْیَےوَ یَتَْکَرَْمَ نَِیَتَں کَْرَِیَتَےऽرَْجَُنَ | سَنَْگَں تَْیَکَْتَْوَا پھَلَں چَےوَ سَ تَْیَاگَہ سَاتَْتَْوَِکَو مَتَہ ||۱۸-۹||
kāryamityeva yatkarma niyataṃ kriyate.arjuna . saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ||18-9||
نَ دَْوَےشَْٹَْیَکَُشَلَں کَرَْمَ کَُشَلَے نَانَُشَجَْجَتَے | تَْیَاگَِی سَتَْتَْوَسَمَاوَِشَْٹَو مَےدھَاوَِی چھَِنَْنَسَںشَیَہ ||۱۸-۱۰||
na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate . tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ||18-10||
نَ ہَِ دَےہَبھَْرِتَا شَکَْیَں تَْیَکَْتَُں کَرَْمَانَْیَشَےشَتَہ | یَسَْتَُ کَرَْمَپھَلَتَْیَاگَِی سَ تَْیَاگَِیتَْیَبھَِدھَِییَتَے ||۱۸-۱۱||
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ . yastu karmaphalatyāgī sa tyāgītyabhidhīyate ||18-11||
اَنَِشَْٹَمَِشَْٹَں مَِشَْرَں چَ تَْرَِوَِدھَں کَرَْمَنَہ پھَلَمَْ | بھَوَتَْیَتَْیَاگَِنَاں پَْرَےتَْیَ نَ تَُ سَںنَْیَاسَِنَاں کَْوَچَِتَْ ||۱۸-۱۲||
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam . bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit ||18-12||
پَنَْچَےتَانَِ مَہَابَاہَو کَارَنَانَِ نَِبَودھَ مَے | سَانَْکھَْیَے کَْرِتَانَْتَے پَْرَوکَْتَانَِ سَِدَْدھَیَے سَرَْوَکَرَْمَنَامَْ ||۱۸-۱۳||
pañcaitāni mahābāho kāraṇāni nibodha me . sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ||18-13||
اَدھَِشَْٹھَانَں تَتھَا کَرَْتَا کَرَنَں چَ پَْرِتھَگَْوَِدھَمَْ | وَِوَِدھَاشَْچَ پَْرِتھَکَْچَےشَْٹَا دَےوَں چَےوَاتَْرَ پَنَْچَمَمَْ ||۱۸-۱۴||
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham . vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam ||18-14||
شَرَِیرَوَانَْمَنَوبھَِرَْیَتَْکَرَْمَ پَْرَارَبھَتَے نَرَہ | نَْیَایَْیَں وَا وَِپَرَِیتَں وَا پَنَْچَےتَے تَسَْیَ ہَےتَوَہ ||۱۸-۱۵||
śarīravāṅmanobhiryatkarma prārabhate naraḥ . nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ||18-15||
تَتَْرَےوَں سَتَِ کَرَْتَارَمَاتَْمَانَں کَےوَلَں تَُ یَہ | پَشَْیَتَْیَکَْرِتَبَُدَْدھَِتَْوَانَْنَ سَ پَشَْیَتَِ دَُرَْمَتَِہ ||۱۸-۱۶||
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ . paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ||18-16||
یَسَْیَ نَاہَںکَْرِتَو بھَاوَو بَُدَْدھَِرَْیَسَْیَ نَ لَِپَْیَتَے | ہَتَْوَاऽپَِ سَ اِمَاںلَْلَوکَانَْنَ ہَنَْتَِ نَ نَِبَدھَْیَتَے ||۱۸-۱۷||
yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate . hatvā.api sa imā.Nllokānna hanti na nibadhyate ||18-17||
جَْنَانَں جَْنَےیَں پَرَِجَْنَاتَا تَْرَِوَِدھَا کَرَْمَچَودَنَا | کَرَنَں کَرَْمَ کَرَْتَےتَِ تَْرَِوَِدھَہ کَرَْمَسَںگَْرَہَہ ||۱۸-۱۸||
jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā . karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ ||18-18||
جَْنَانَں کَرَْمَ چَ کَرَْتَاچَ تَْرَِدھَےوَ گَُنَبھَےدَتَہ | پَْرَوچَْیَتَے گَُنَسَنَْکھَْیَانَے یَتھَاوَچَْچھَْرِنَُ تَانَْیَپَِ ||۱۸-۱۹||
jñānaṃ karma ca kartāca tridhaiva guṇabhedataḥ . procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi ||18-19||
سَرَْوَبھَُوتَےشَُ یَےنَےکَں بھَاوَمَوَْیَیَمَِیکَْشَتَے | اَوَِبھَکَْتَں وَِبھَکَْتَےشَُ تَجَْجَْنَانَں وَِدَْدھَِ سَاتَْتَْوَِکَمَْ ||۱۸-۲۰||
sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate . avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ||18-20||
پَْرِتھَکَْتَْوَےنَ تَُ یَجَْجَْنَانَں نَانَابھَاوَانَْپَْرِتھَگَْوَِدھَانَْ | وَےتَْتَِ سَرَْوَےشَُ بھَُوتَےشَُ تَجَْجَْنَانَں وَِدَْدھَِ رَاجَسَمَْ ||۱۸-۲۱||
pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān . vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ||18-21||
یَتَْتَُ کَْرِتَْسَْنَوَدَےکَسَْمَِنَْکَارَْیَے سَکَْتَمَہَےتَُکَمَْ | اَتَتَْتَْوَارَْتھَوَدَلَْپَں چَ تَتَْتَامَسَمَُدَاہَْرِتَمَْ ||۱۸-۲۲||
yattu kṛtsnavadekasminkārye saktamahaitukam . atattvārthavadalpaṃ ca tattāmasamudāhṛtam ||18-22||
نَِیَتَں سَنَْگَرَہَِتَمَرَاگَدَْوَےشَتَہ کَْرِتَمَْ | اَپھَلَپَْرَےپَْسَُنَا کَرَْمَ یَتَْتَتَْسَاتَْتَْوَِکَمَُچَْیَتَے ||۱۸-۲۳||
niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam . aphalaprepsunā karma yattatsāttvikamucyate ||18-23||
یَتَْتَُ کَامَےپَْسَُنَا کَرَْمَ سَاہَںکَارَےنَ وَا پَُنَہ | کَْرَِیَتَے بَہَُلَایَاسَں تَدَْرَاجَسَمَُدَاہَْرِتَمَْ ||۱۸-۲۴||
yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ . kriyate bahulāyāsaṃ tadrājasamudāhṛtam ||18-24||
اَنَُبَنَْدھَں کَْشَیَں ہَِںسَامَنَپَےکَْشَْیَ چَ پَورَُشَمَْ | مَوہَادَارَبھَْیَتَے کَرَْمَ یَتَْتَتَْتَامَسَمَُچَْیَتَے ||۱۸-۲۵||
anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam . mohādārabhyate karma yattattāmasamucyate ||18-25||
مَُکَْتَسَنَْگَوऽنَہَںوَادَِی دھَْرِتَْیَُتَْسَاہَسَمَنَْوَِتَہ | سَِدَْدھَْیَسَِدَْدھَْیَورَْنَِرَْوَِکَارَہ کَرَْتَا سَاتَْتَْوَِکَ اُچَْیَتَے ||۱۸-۲۶||
muktasaṅgo.anahaṃvādī dhṛtyutsāhasamanvitaḥ . siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate ||18-26||
رَاگَِی کَرَْمَپھَلَپَْرَےپَْسَُرَْلَُبَْدھَو ہَِںسَاتَْمَکَوऽشَُچَِہ | ہَرَْشَشَوکَانَْوَِتَہ کَرَْتَا رَاجَسَہ پَرَِکَِیرَْتَِتَہ ||۱۸-۲۷||
rāgī karmaphalaprepsurlubdho hiṃsātmako.aśuciḥ . harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ||18-27||
اَیَُکَْتَہ پَْرَاکَْرِتَہ سَْتَبَْدھَہ شَٹھَو نَےشَْکَْرِتَِکَوऽلَسَہ | وَِشَادَِی دَِیرَْگھَسَُوتَْرَِی چَ کَرَْتَا تَامَسَ اُچَْیَتَے ||۱۸-۲۸||
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko.alasaḥ . viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||18-28||
بَُدَْدھَےرَْبھَےدَں دھَْرِتَےشَْچَےوَ گَُنَتَسَْتَْرَِوَِدھَں شَْرِنَُ | پَْرَوچَْیَمَانَمَشَےشَےنَ پَْرِتھَکَْتَْوَےنَ دھَنَنَْجَیَ ||۱۸-۲۹||
buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu . procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ||18-29||
پَْرَوَْرِتَْتَِں چَ نَِوَْرِتَْتَِں چَ کَارَْیَاکَارَْیَے بھَیَابھَیَے | بَنَْدھَں مَوکَْشَں چَ یَا وَےتَْتَِ بَُدَْدھَِہ سَا پَارَْتھَ سَاتَْتَْوَِکَِی ||۱۸-۳۰||
pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye . bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī ||18-30||
یَیَا دھَرَْمَمَدھَرَْمَں چَ کَارَْیَں چَاکَارَْیَمَےوَ چَ | اَیَتھَاوَتَْپَْرَجَانَاتَِ بَُدَْدھَِہ سَا پَارَْتھَ رَاجَسَِی ||۱۸-۳۱||
yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca . ayathāvatprajānāti buddhiḥ sā pārtha rājasī ||18-31||
اَدھَرَْمَں دھَرَْمَمَِتَِ یَا مَنَْیَتَے تَمَسَاوَْرِتَا | سَرَْوَارَْتھَانَْوَِپَرَِیتَاںشَْچَ بَُدَْدھَِہ سَا پَارَْتھَ تَامَسَِی ||۱۸-۳۲||
adharmaṃ dharmamiti yā manyate tamasāvṛtā . sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī ||18-32||
دھَْرِتَْیَا یَیَا دھَارَیَتَے مَنَہپَْرَانَےنَْدَْرَِیَکَْرَِیَاہ | یَوگَےنَاوَْیَبھَِچَارَِنَْیَا دھَْرِتَِہ سَا پَارَْتھَ سَاتَْتَْوَِکَِی ||۱۸-۳۳||
dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ . yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ||18-33||
یَیَا تَُ دھَرَْمَکَامَارَْتھَانَْدھَْرِتَْیَا دھَارَیَتَےऽرَْجَُنَ | پَْرَسَنَْگَےنَ پھَلَاکَانَْکَْشَِی دھَْرِتَِہ سَا پَارَْتھَ رَاجَسَِی ||۱۸-۳۴||
yayā tu dharmakāmārthāndhṛtyā dhārayate.arjuna . prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ||18-34||
یَیَا سَْوَپَْنَں بھَیَں شَوکَں وَِشَادَں مَدَمَےوَ چَ | نَ وَِمَُنَْچَتَِ دَُرَْمَےدھَا دھَْرِتَِہ سَا پَارَْتھَ تَامَسَِی ||۱۸-۳۵||
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||
سَُکھَں تَْوَِدَانَِیں تَْرَِوَِدھَں شَْرِنَُ مَے بھَرَتَرَْشَبھَ | اَبھَْیَاسَادَْرَمَتَے یَتَْرَ دَُہکھَانَْتَں چَ نَِگَچَْچھَتَِ ||۱۸-۳۶||
sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha . abhyāsādramate yatra duḥkhāntaṃ ca nigacchati ||18-36||
یَتَْتَدَگَْرَے وَِشَمَِوَ پَرَِنَامَےऽمَْرِتَوپَمَمَْ | تَتَْسَُکھَں سَاتَْتَْوَِکَں پَْرَوکَْتَمَاتَْمَبَُدَْدھَِپَْرَسَادَجَمَْ ||۱۸-۳۷||
yattadagre viṣamiva pariṇāme.amṛtopamam . tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ||18-37||
وَِشَیَےنَْدَْرَِیَسَںیَوگَادَْیَتَْتَدَگَْرَےऽمَْرِتَوپَمَمَْ | پَرَِنَامَے وَِشَمَِوَ تَتَْسَُکھَں رَاجَسَں سَْمَْرِتَمَْ ||۱۸-۳۸||
viṣayendriyasaṃyogādyattadagre.amṛtopamam . pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam ||18-38||
یَدَگَْرَے چَانَُبَنَْدھَے چَ سَُکھَں مَوہَنَمَاتَْمَنَہ | نَِدَْرَالَسَْیَپَْرَمَادَوتَْتھَں تَتَْتَامَسَمَُدَاہَْرِتَمَْ ||۱۸-۳۹||
yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ . nidrālasyapramādotthaṃ tattāmasamudāhṛtam ||18-39||
نَ تَدَسَْتَِ پَْرِتھَِوَْیَاں وَا دَِوَِ دَےوَےشَُ وَا پَُنَہ | سَتَْتَْوَں پَْرَکَْرِتَِجَےرَْمَُکَْتَں یَدَےبھَِہ سَْیَاتَْتَْرَِبھَِرَْگَُنَےہ ||۱۸-۴۰||
na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ . sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ||18-40||
بَْرَاہَْمَنَکَْشَتَْرَِیَوَِشَاں شَُودَْرَانَاں چَ پَرَنَْتَپَ | کَرَْمَانَِ پَْرَوَِبھَکَْتَانَِ سَْوَبھَاوَپَْرَبھَوَےرَْگَُنَےہ ||۱۸-۴۱||
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa . karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ||18-41||
شَمَو دَمَسَْتَپَہ شَوچَں کَْشَانَْتَِرَارَْجَوَمَےوَ چَ | جَْنَانَں وَِجَْنَانَمَاسَْتَِکَْیَں بَْرَہَْمَکَرَْمَ سَْوَبھَاوَجَمَْ ||۱۸-۴۲||
śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca . jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ||18-42||
شَورَْیَں تَےجَو دھَْرِتَِرَْدَاکَْشَْیَں یَُدَْدھَے چَاپَْیَپَلَایَنَمَْ | دَانَمَِیشَْوَرَبھَاوَشَْچَ کَْشَاتَْرَں کَرَْمَ سَْوَبھَاوَجَمَْ ||۱۸-۴۳||
śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam . dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam ||18-43||
کَْرِشَِگَورَکَْشَْیَوَانَِجَْیَں وَےشَْیَکَرَْمَ سَْوَبھَاوَجَمَْ | پَرَِچَرَْیَاتَْمَکَں کَرَْمَ شَُودَْرَسَْیَاپَِ سَْوَبھَاوَجَمَْ ||۱۸-۴۴||
kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam . paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ||18-44||
سَْوَے سَْوَے کَرَْمَنَْیَبھَِرَتَہ سَںسَِدَْدھَِں لَبھَتَے نَرَہ | سَْوَکَرَْمَنَِرَتَہ سَِدَْدھَِں یَتھَا وَِنَْدَتَِ تَچَْچھَْرِنَُ ||۱۸-۴۵||
sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ . svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu ||18-45||
یَتَہ پَْرَوَْرِتَْتَِرَْبھَُوتَانَاں یَےنَ سَرَْوَمَِدَں تَتَمَْ | سَْوَکَرَْمَنَا تَمَبھَْیَرَْچَْیَ سَِدَْدھَِں وَِنَْدَتَِ مَانَوَہ ||۱۸-۴۶||
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam . svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ ||18-46||
شَْرَےیَانَْسَْوَدھَرَْمَو وَِگَُنَہ پَرَدھَرَْمَاتَْسَْوَنَُشَْٹھَِتَاتَْ | سَْوَبھَاوَنَِیَتَں کَرَْمَ کَُرَْوَنَْنَاپَْنَوتَِ کَِلَْبَِشَمَْ ||۱۸-۴۷||
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam ||18-47||
سَہَجَں کَرَْمَ کَونَْتَےیَ سَدَوشَمَپَِ نَ تَْیَجَےتَْ | سَرَْوَارَمَْبھَا ہَِ دَوشَےنَ دھَُومَےنَاگَْنَِرَِوَاوَْرِتَاہ ||۱۸-۴۸||
sahajaṃ karma kaunteya sadoṣamapi na tyajet . sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ||18-48||
اَسَکَْتَبَُدَْدھَِہ سَرَْوَتَْرَ جَِتَاتَْمَا وَِگَتَسَْپَْرِہَہ | نَےشَْکَرَْمَْیَسَِدَْدھَِں پَرَمَاں سَںنَْیَاسَےنَادھَِگَچَْچھَتَِ ||۱۸-۴۹||
asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ . naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati ||18-49||
سَِدَْدھَِں پَْرَاپَْتَو یَتھَا بَْرَہَْمَ تَتھَاپَْنَوتَِ نَِبَودھَ مَے | سَمَاسَےنَےوَ کَونَْتَےیَ نَِشَْٹھَا جَْنَانَسَْیَ یَا پَرَا ||۱۸-۵۰||
siddhiṃ prāpto yathā brahma tathāpnoti nibodha me . samāsenaiva kaunteya niṣṭhā jñānasya yā parā ||18-50||
بَُدَْدھَْیَا وَِشَُدَْدھَیَا یَُکَْتَو دھَْرِتَْیَاتَْمَانَں نَِیَمَْیَ چَ | شَبَْدَادَِینَْوَِشَیَاںسَْتَْیَکَْتَْوَا رَاگَدَْوَےشَو وَْیَُدَسَْیَ چَ ||۱۸-۵۱||
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca . śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca ||18-51||
وَِوَِکَْتَسَےوَِی لَگھَْوَاشَِی یَتَوَاکَْکَایَمَانَسَہ | دھَْیَانَیَوگَپَرَو نَِتَْیَں وَےرَاگَْیَں سَمَُپَاشَْرَِتَہ ||۱۸-۵۲||
viviktasevī laghvāśī yatavākkāyamānasaḥ . dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ||18-52||
اَہَںکَارَں بَلَں دَرَْپَں کَامَں کَْرَودھَں پَرَِگَْرَہَمَْ | وَِمَُچَْیَ نَِرَْمَمَہ شَانَْتَو بَْرَہَْمَبھَُویَایَ کَلَْپَتَے ||۱۸-۵۳||
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham . vimucya nirmamaḥ śānto brahmabhūyāya kalpate ||18-53||
بَْرَہَْمَبھَُوتَہ پَْرَسَنَْنَاتَْمَا نَ شَوچَتَِ نَ کَانَْکَْشَتَِ | سَمَہ سَرَْوَےشَُ بھَُوتَےشَُ مَدَْبھَکَْتَِں لَبھَتَے پَرَامَْ ||۱۸-۵۴||
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||18-54||
بھَکَْتَْیَا مَامَبھَِجَانَاتَِ یَاوَانَْیَشَْچَاسَْمَِ تَتَْتَْوَتَہ | تَتَو مَاں تَتَْتَْوَتَو جَْنَاتَْوَا وَِشَتَے تَدَنَنَْتَرَمَْ ||۱۸-۵۵||
bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ . tato māṃ tattvato jñātvā viśate tadanantaram ||18-55||
سَرَْوَکَرَْمَانَْیَپَِ سَدَا کَُرَْوَانَو مَدَْوَْیَپَاشَْرَیَہ | مَتَْپَْرَسَادَادَوَاپَْنَوتَِ شَاشَْوَتَں پَدَمَوَْیَیَمَْ ||۱۸-۵۶||
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ . matprasādādavāpnoti śāśvataṃ padamavyayam ||18-56||
چَےتَسَا سَرَْوَکَرَْمَانَِ مَیَِ سَںنَْیَسَْیَ مَتَْپَرَہ | بَُدَْدھَِیَوگَمَُپَاشَْرَِتَْیَ مَچَْچَِتَْتَہ سَتَتَں بھَوَ ||۱۸-۵۷||
cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ . buddhiyogamupāśritya maccittaḥ satataṃ bhava ||18-57||
مَچَْچَِتَْتَہ سَرَْوَدَُرَْگَانَِ مَتَْپَْرَسَادَاتَْتَرَِشَْیَسَِ | اَتھَ چَےتَْتَْوَمَہَںکَارَانَْنَ شَْرَوشَْیَسَِ وَِنَنَْکَْشَْیَسَِ ||۱۸-۵۸||
maccittaḥ sarvadurgāṇi matprasādāttariṣyasi . atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi ||18-58||
یَدَہَںکَارَمَاشَْرَِتَْیَ نَ یَوتَْسَْیَ اِتَِ مَنَْیَسَے | مَِتھَْیَےشَ وَْیَوَسَایَسَْتَے پَْرَکَْرِتَِسَْتَْوَاں نَِیَوکَْشَْیَتَِ ||۱۸-۵۹||
yadahaṃkāramāśritya na yotsya iti manyase . mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati ||18-59||
سَْوَبھَاوَجَےنَ کَونَْتَےیَ نَِبَدَْدھَہ سَْوَےنَ کَرَْمَنَا | کَرَْتَُں نَےچَْچھَسَِ یَنَْمَوہَاتَْکَرَِشَْیَسَْیَوَشَوپَِ تَتَْ ||۱۸-۶۰||
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā . kartuṃ necchasi yanmohātkariṣyasyavaśopi tat ||18-60||
اِیشَْوَرَہ سَرَْوَبھَُوتَانَاں ہَْرِدَْدَےشَےऽرَْجَُنَ تَِشَْٹھَتَِ | بھَْرَامَیَنَْسَرَْوَبھَُوتَانَِ یَنَْتَْرَارَُوڈھَانَِ مَایَیَا ||۱۸-۶۱||
īśvaraḥ sarvabhūtānāṃ hṛddeśe.arjuna tiṣṭhati . bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ||18-61||
تَمَےوَ شَرَنَں گَچَْچھَ سَرَْوَبھَاوَےنَ بھَارَتَ | تَتَْپَْرَسَادَاتَْپَرَاں شَانَْتَِں سَْتھَانَں پَْرَاپَْسَْیَسَِ شَاشَْوَتَمَْ ||۱۸-۶۲||
tameva śaraṇaṃ gaccha sarvabhāvena bhārata . tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||18-62||
اِتَِ تَے جَْنَانَمَاکھَْیَاتَں گَُہَْیَادَْگَُہَْیَتَرَں مَیَا | وَِمَْرِشَْیَےتَدَشَےشَےنَ یَتھَےچَْچھَسَِ تَتھَا کَُرَُ ||۱۸-۶۳||
iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā . vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ||18-63||
سَرَْوَگَُہَْیَتَمَں بھَُویَہ شَْرِنَُ مَے پَرَمَں وَچَہ | اِشَْٹَوऽسَِ مَے دَْرِڈھَمَِتَِ تَتَو وَکَْشَْیَامَِ تَے ہَِتَمَْ ||۱۸-۶۴||
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ . iṣṭo.asi me dṛḍhamiti tato vakṣyāmi te hitam ||18-64||
مَنَْمَنَا بھَوَ مَدَْبھَکَْتَو مَدَْیَاجَِی مَاں نَمَسَْکَُرَُ | مَامَےوَےشَْیَسَِ سَتَْیَں تَے پَْرَتَِجَانَے پَْرَِیَوऽسَِ مَے ||۱۸-۶۵||
manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi satyaṃ te pratijāne priyo.asi me ||18-65||
سَرَْوَدھَرَْمَانَْپَرَِتَْیَجَْیَ مَامَےکَں شَرَنَں وَْرَجَ | اَہَں تَْوَا سَرَْوَپَاپَےبھَْیَو مَوکَْشَیَِشَْیَامَِ مَا شَُچَہ ||۱۸-۶۶||
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja . ahaṃ tvāṃ sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ ||18-66||
اِدَں تَے نَاتَپَسَْکَایَ نَابھَکَْتَایَ کَدَاچَنَ | نَ چَاشَُشَْرَُوشَوَے وَاچَْیَں نَ چَ مَاں یَوऽبھَْیَسَُویَتَِ ||۱۸-۶۷||
idaṃ te nātapaskāya nābhaktāya kadācana . na cāśuśrūṣave vācyaṃ na ca māṃ yo.abhyasūyati ||18-67||
یَ اِدَں پَرَمَں گَُہَْیَں مَدَْبھَکَْتَےشَْوَبھَِدھَاسَْیَتَِ | بھَکَْتَِں مَیَِ پَرَاں کَْرِتَْوَا مَامَےوَےشَْیَتَْیَسَںشَیَہ ||۱۸-۶۸||
ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati . bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ ||18-68||
نَ چَ تَسَْمَانَْمَنَُشَْیَےشَُ کَشَْچَِنَْمَے پَْرَِیَکَْرِتَْتَمَہ | بھَوَِتَا نَ چَ مَے تَسَْمَادَنَْیَہ پَْرَِیَتَرَو بھَُوَِ ||۱۸-۶۹||
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ . bhavitā na ca me tasmādanyaḥ priyataro bhuvi ||18-69||
اَدھَْیَےشَْیَتَے چَ یَ اِمَں دھَرَْمَْیَں سَںوَادَمَاوَیَوہ | جَْنَانَیَجَْنَےنَ تَےنَاہَمَِشَْٹَہ سَْیَامَِتَِ مَے مَتَِہ ||۱۸-۷۰||
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ . jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ||18-70||
شَْرَدَْدھَاوَانَنَسَُویَشَْچَ شَْرِنَُیَادَپَِ یَو نَرَہ | سَوऽپَِ مَُکَْتَہ شَُبھَاںلَْلَوکَانَْپَْرَاپَْنَُیَاتَْپَُنَْیَکَرَْمَنَامَْ ||۱۸-۷۱||
śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ . so.api muktaḥ śubhā.Nllokānprāpnuyātpuṇyakarmaṇām ||18-71||
کَچَْچَِدَےتَچَْچھَْرَُتَں پَارَْتھَ تَْوَیَےکَاگَْرَےنَ چَےتَسَا | کَچَْچَِدَجَْنَانَسَمَْمَوہَہ پَْرَنَشَْٹَسَْتَے دھَنَنَْجَیَ ||۱۸-۷۲||
kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā . kaccidajñānasammohaḥ pranaṣṭaste dhanañjaya ||18-72||
اَرَْجَُنَ اُوَاچَ | نَشَْٹَو مَوہَہ سَْمَْرِتَِرَْلَبَْدھَا تَْوَتَْپَْرَسَادَانَْمَیَاچَْیَُتَ | سَْتھَِتَوऽسَْمَِ گَتَسَنَْدَےہَہ کَرَِشَْیَے وَچَنَں تَوَ ||۱۸-۷۳||
arjuna uvāca . naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta . sthito.asmi gatasandehaḥ kariṣye vacanaṃ tava ||18-73||
سَنَْجَیَ اُوَاچَ | اِتَْیَہَں وَاسَُدَےوَسَْیَ پَارَْتھَسَْیَ چَ مَہَاتَْمَنَہ | سَںوَادَمَِمَمَشَْرَوشَمَدَْبھَُتَں رَومَہَرَْشَنَمَْ ||۱۸-۷۴||
sañjaya uvāca . ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ . saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam ||18-74||
وَْیَاسَپَْرَسَادَاچَْچھَْرَُتَوَانَےتَدَْگَُہَْیَمَہَں پَرَمَْ | یَوگَں یَوگَےشَْوَرَاتَْکَْرِشَْنَاتَْسَاکَْشَاتَْکَتھَیَتَہ سَْوَیَمَْ ||۱۸-۷۵||
vyāsaprasādācchrutavānetadguhyamahaṃ param . yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam ||18-75||
رَاجَنَْسَںسَْمَْرِتَْیَ سَںسَْمَْرِتَْیَ سَںوَادَمَِمَمَدَْبھَُتَمَْ | کَےشَوَارَْجَُنَیَوہ پَُنَْیَں ہَْرِشَْیَامَِ چَ مَُہَُرَْمَُہَُہ ||۱۸-۷۶||
rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam . keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ ||18-76||
تَچَْچَ سَںسَْمَْرِتَْیَ سَںسَْمَْرِتَْیَ رَُوپَمَتَْیَدَْبھَُتَں ہَرَےہ | وَِسَْمَیَو مَے مَہَانَْ رَاجَنَْہَْرِشَْیَامَِ چَ پَُنَہ پَُنَہ ||۱۸-۷۷||
tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ . vismayo me mahān rājanhṛṣyāmi ca punaḥ punaḥ ||18-77||
یَتَْرَ یَوگَےشَْوَرَہ کَْرِشَْنَو یَتَْرَ پَارَْتھَو دھَنَُرَْدھَرَہ | تَتَْرَ شَْرَِیرَْوَِجَیَو بھَُوتَِرَْدھَْرَُوَا نَِیتَِرَْمَتَِرَْمَمَ ||۱۸-۷۸||
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ . tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ||18-78||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے مَوکَْشَسَںنَْیَاسَیَوگَو نَامَ اَشَْٹَادَشَوऽدھَْیَایَہ ||۱۸||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma aṣṭādaśo.adhyāyaḥ ||18-79||