سَنَْجَیَ اُوَاچَ | تَں تَتھَا کَْرِپَیَاوَِشَْٹَمَشَْرَُپَُورَْنَاکَُلَےکَْشَنَمَْ | وَِشَِیدَنَْتَمَِدَں وَاکَْیَمَُوَاچَ مَدھَُسَُودَنَہ ||۲-۱||
sañjaya uvāca . taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam . viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ||2-1||
شَْرَِیبھَگَوَانَُوَاچَ | کَُتَسَْتَْوَا کَشَْمَلَمَِدَں وَِشَمَے سَمَُپَسَْتھَِتَمَْ | اَنَارَْیَجَُشَْٹَمَسَْوَرَْگَْیَمَکَِیرَْتَِکَرَمَرَْجَُنَ ||۲-۲||
śrībhagavānuvāca . kutastvā kaśmalamidaṃ viṣame samupasthitam . anāryajuṣṭamasvargyamakīrtikaramarjuna ||2-2||
کَْلَےبَْیَں مَا سَْمَ گَمَہ پَارَْتھَ نَےتَتَْتَْوَیَْیَُپَپَدَْیَتَے | کَْشَُدَْرَں ہَْرِدَیَدَورَْبَلَْیَں تَْیَکَْتَْوَوتَْتَِشَْٹھَ پَرَنَْتَپَ ||۲-۳||
klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate . kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ||2-3||
اَرَْجَُنَ اُوَاچَ | کَتھَں بھَِیشَْمَمَہَں سَنَْکھَْیَے دَْرَونَں چَ مَدھَُسَُودَنَ | اِشَُبھَِہ پَْرَتَِیَوتَْسَْیَامَِ پَُوجَارَْہَاوَرَِسَُودَنَ ||۲-۴||
arjuna uvāca . kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana . iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ||2-4||
گَُرَُونَہَتَْوَا ہَِ مَہَانَُبھَاوَانَْ شَْرَےیَو بھَوکَْتَُں بھَےکَْشَْیَمَپَِیہَ لَوکَے | ہَتَْوَارَْتھَکَامَاںسَْتَُ گَُرَُونَِہَےوَ بھَُنَْجَِییَ بھَوگَانَْ رَُدھَِرَپَْرَدَِگَْدھَانَْ ||۲-۵||
gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke . hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogān rudhirapradigdhān ||2-5||
نَ چَےتَدَْوَِدَْمَہ کَتَرَنَْنَو گَرَِییَو یَدَْوَا جَیَےمَ یَدَِ وَا نَو جَیَےیَُہ | یَانَےوَ ہَتَْوَا نَ جَِجَِیوَِشَامَسَْ- تَےऽوَسَْتھَِتَاہ پَْرَمَُکھَے دھَارَْتَرَاشَْٹَْرَاہ ||۲-۶||
na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ . yāneva hatvā na jijīviṣāmaḥ te.avasthitāḥ pramukhe dhārtarāṣṭrāḥ ||2-6||
کَارَْپَنَْیَدَوشَوپَہَتَسَْوَبھَاوَہ پَْرِچَْچھَامَِ تَْوَاں دھَرَْمَسَمَْمَُوڈھَچَےتَاہ | یَچَْچھَْرَےیَہ سَْیَانَْنَِشَْچَِتَں بَْرَُوہَِ تَنَْمَے شَِشَْیَسَْتَےऽہَں شَادھَِ مَاں تَْوَاں پَْرَپَنَْنَمَْ ||۲-۷||
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ . yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste.ahaṃ śādhi māṃ tvāṃ prapannam ||2-7||
نَ ہَِ پَْرَپَشَْیَامَِ مَمَاپَنَُدَْیَادَْ یَچَْچھَوکَمَُچَْچھَوشَنَمَِنَْدَْرَِیَانَامَْ | اَوَاپَْیَ بھَُومَاوَسَپَتَْنَمَْرِدَْدھَں رَاجَْیَں سَُرَانَامَپَِ چَادھَِپَتَْیَمَْ ||۲-۸||
na hi prapaśyāmi mamāpanudyād yacchokamucchoṣaṇamindriyāṇām . avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam ||2-8||
سَنَْجَیَ اُوَاچَ | اےوَمَُکَْتَْوَا ہَْرِشَِیکَےشَں گَُڈَاکَےشَہ پَرَنَْتَپَ | نَ یَوتَْسَْیَ اِتَِ گَووَِنَْدَمَُکَْتَْوَا تَُوشَْنَِیں بَبھَُووَ ہَ ||۲-۹||
sañjaya uvāca . evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ . na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ||2-9||
تَمَُوَاچَ ہَْرِشَِیکَےشَہ پَْرَہَسَنَْنَِوَ بھَارَتَ | سَےنَیَورَُبھَیَورَْمَدھَْیَے وَِشَِیدَنَْتَمَِدَں وَچَہ ||۲-۱۰||
tamuvāca hṛṣīkeśaḥ prahasanniva bhārata . senayorubhayormadhye viṣīdantamidaṃ vacaḥ ||2-10||
شَْرَِیبھَگَوَانَُوَاچَ | اَشَوچَْیَانَنَْوَشَوچَسَْتَْوَں پَْرَجَْنَاوَادَاںشَْچَ بھَاشَسَے | گَتَاسَُونَگَتَاسَُوںشَْچَ نَانَُشَوچَنَْتَِ پَنَْڈَِتَاہ ||۲-۱۱||
śrībhagavānuvāca . aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase . gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||2-11||
نَ تَْوَےوَاہَں جَاتَُ نَاسَں نَ تَْوَں نَےمَے جَنَادھَِپَاہ | نَ چَےوَ نَ بھَوَِشَْیَامَہ سَرَْوَے وَیَمَتَہ پَرَمَْ ||۲-۱۲||
na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ . na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ||2-12||
دَےہَِنَوऽسَْمَِنَْیَتھَا دَےہَے کَومَارَں یَووَنَں جَرَا | تَتھَا دَےہَانَْتَرَپَْرَاپَْتَِرَْدھَِیرَسَْتَتَْرَ نَ مَُہَْیَتَِ ||۲-۱۳||
dehino.asminyathā dehe kaumāraṃ yauvanaṃ jarā . tathā dehāntaraprāptirdhīrastatra na muhyati ||2-13||
مَاتَْرَاسَْپَرَْشَاسَْتَُ کَونَْتَےیَ شَِیتَوشَْنَسَُکھَدَُہکھَدَاہ | آگَمَاپَایَِنَوऽنَِتَْیَاسَْتَاںسَْتَِتَِکَْشَسَْوَ بھَارَتَ ||۲-۱۴||
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ . āgamāpāyino.anityāstāṃstitikṣasva bhārata ||2-14||
یَں ہَِ نَ وَْیَتھَیَنَْتَْیَےتَے پَُرَُشَں پَُرَُشَرَْشَبھَ | سَمَدَُہکھَسَُکھَں دھَِیرَں سَوऽمَْرِتَتَْوَایَ کَلَْپَتَے ||۲-۱۵||
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha . samaduḥkhasukhaṃ dhīraṃ so.amṛtatvāya kalpate ||2-15||
نَاسَتَو وَِدَْیَتَے بھَاوَو نَابھَاوَو وَِدَْیَتَے سَتَہ | اُبھَیَورَپَِ دَْرِشَْٹَوऽنَْتَسَْتَْوَنَیَوسَْتَتَْتَْوَدَرَْشَِبھَِہ ||۲-۱۶||
nāsato vidyate bhāvo nābhāvo vidyate sataḥ . ubhayorapi dṛṣṭo.antastvanayostattvadarśibhiḥ ||2-16||
اَوَِنَاشَِ تَُ تَدَْوَِدَْدھَِ یَےنَ سَرَْوَمَِدَں تَتَمَْ | وَِنَاشَمَوَْیَیَسَْیَاسَْیَ نَ کَشَْچَِتَْکَرَْتَُمَرَْہَتَِ ||۲-۱۷||
avināśi tu tadviddhi yena sarvamidaṃ tatam . vināśamavyayasyāsya na kaścitkartumarhati ||2-17||
اَنَْتَوَنَْتَ اِمَے دَےہَا نَِتَْیَسَْیَوکَْتَاہ شَرَِیرَِنَہ | اَنَاشَِنَوऽپَْرَمَےیَسَْیَ تَسَْمَادَْیَُدھَْیَسَْوَ بھَارَتَ ||۲-۱۸||
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ . anāśino.aprameyasya tasmādyudhyasva bhārata ||2-18||
یَ اےنَں وَےتَْتَِ ہَنَْتَارَں یَشَْچَےنَں مَنَْیَتَے ہَتَمَْ | اُبھَو تَو نَ وَِجَانَِیتَو نَایَں ہَنَْتَِ نَ ہَنَْیَتَے ||۲-۱۹||
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2-19||
نَ جَایَتَے مَْرَِیَتَے وَا کَدَاچَِنَْ نَایَں بھَُوتَْوَا بھَوَِتَا وَا نَ بھَُویَہ | اَجَو نَِتَْیَہ شَاشَْوَتَوऽیَں پَُرَانَو نَ ہَنَْیَتَے ہَنَْیَمَانَے شَرَِیرَے ||۲-۲۰||
na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ . ajo nityaḥ śāśvato.ayaṃ purāṇo na hanyate hanyamāne śarīre ||2-20||
وَےدَاوَِنَاشَِنَں نَِتَْیَں یَ اےنَمَجَمَوَْیَیَمَْ | کَتھَں سَ پَُرَُشَہ پَارَْتھَ کَں گھَاتَیَتَِ ہَنَْتَِ کَمَْ ||۲-۲۱||
vedāvināśinaṃ nityaṃ ya enamajamavyayam . kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||2-21||
وَاسَاںسَِ جَِیرَْنَانَِ یَتھَا وَِہَایَ نَوَانَِ گَْرِہَْنَاتَِ نَرَوऽپَرَانَِ | تَتھَا شَرَِیرَانَِ وَِہَایَ جَِیرَْنَا- نَْیَنَْیَانَِ سَںیَاتَِ نَوَانَِ دَےہَِی ||۲-۲۲||
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro.aparāṇi . tathā śarīrāṇi vihāya jīrṇāni anyāni saṃyāti navāni dehī ||2-22||
نَےنَں چھَِنَْدَنَْتَِ شَسَْتَْرَانَِ نَےنَں دَہَتَِ پَاوَکَہ | نَ چَےنَں کَْلَےدَیَنَْتَْیَاپَو نَ شَوشَیَتَِ مَارَُتَہ ||۲-۲۳||
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ . na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ||2-23||
اَچَْچھَےدَْیَوऽیَمَدَاہَْیَوऽیَمَکَْلَےدَْیَوऽشَوشَْیَ اےوَ چَ | نَِتَْیَہ سَرَْوَگَتَہ سَْتھَانَُرَچَلَوऽیَں سَنَاتَنَہ ||۲-۲۴||
acchedyo.ayamadāhyo.ayamakledyo.aśoṣya eva ca . nityaḥ sarvagataḥ sthāṇuracalo.ayaṃ sanātanaḥ ||2-24||
اَوَْیَکَْتَوऽیَمَچَِنَْتَْیَوऽیَمَوَِکَارَْیَوऽیَمَُچَْیَتَے | تَسَْمَادَےوَں وَِدَِتَْوَےنَں نَانَُشَوچَِتَُمَرَْہَسَِ ||۲-۲۵||
avyakto.ayamacintyo.ayamavikāryo.ayamucyate . tasmādevaṃ viditvainaṃ nānuśocitumarhasi ||2-25||
اَتھَ چَےنَں نَِتَْیَجَاتَں نَِتَْیَں وَا مَنَْیَسَے مَْرِتَمَْ | تَتھَاپَِ تَْوَں مَہَابَاہَو نَےوَں شَوچَِتَُمَرَْہَسَِ ||۲-۲۶||
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam . tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ||2-26||
جَاتَسَْیَ ہَِ دھَْرَُوَو مَْرِتَْیَُرَْدھَْرَُوَں جَنَْمَ مَْرِتَسَْیَ چَ | تَسَْمَادَپَرَِہَارَْیَےऽرَْتھَے نَ تَْوَں شَوچَِتَُمَرَْہَسَِ ||۲-۲۷||
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca . tasmādaparihārye.arthe na tvaṃ śocitumarhasi ||2-27||
اَوَْیَکَْتَادَِینَِ بھَُوتَانَِ وَْیَکَْتَمَدھَْیَانَِ بھَارَتَ | اَوَْیَکَْتَنَِدھَنَانَْیَےوَ تَتَْرَ کَا پَرَِدَےوَنَا ||۲-۲۸||
avyaktādīni bhūtāni vyaktamadhyāni bhārata . avyaktanidhanānyeva tatra kā paridevanā ||2-28||
آشَْچَرَْیَوَتَْپَشَْیَتَِ کَشَْچَِدَےنَ- مَاشَْچَرَْیَوَدَْوَدَتَِ تَتھَےوَ چَانَْیَہ | آشَْچَرَْیَوَچَْچَےنَمَنَْیَہ شَْرِنَوتَِ شَْرَُتَْوَاپَْیَےنَں وَےدَ نَ چَےوَ کَشَْچَِتَْ ||۲-۲۹||
āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ . āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2-29||
دَےہَِی نَِتَْیَمَوَدھَْیَوऽیَں دَےہَے سَرَْوَسَْیَ بھَارَتَ | تَسَْمَاتَْسَرَْوَانَِ بھَُوتَانَِ نَ تَْوَں شَوچَِتَُمَرَْہَسَِ ||۲-۳۰||
dehī nityamavadhyo.ayaṃ dehe sarvasya bhārata . tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi ||2-30||
سَْوَدھَرَْمَمَپَِ چَاوَےکَْشَْیَ نَ وَِکَمَْپَِتَُمَرَْہَسَِ | دھَرَْمَْیَادَْدھَِ یَُدَْدھَاچَْچھَْرَےیَوऽنَْیَتَْکَْشَتَْرَِیَسَْیَ نَ وَِدَْیَتَے ||۲-۳۱||
svadharmamapi cāvekṣya na vikampitumarhasi . dharmyāddhi yuddhācchreyo.anyatkṣatriyasya na vidyate ||2-31||
یَدَْرِچَْچھَیَا چَوپَپَنَْنَں سَْوَرَْگَدَْوَارَمَپَاوَْرِتَمَْ | سَُکھَِنَہ کَْشَتَْرَِیَاہ پَارَْتھَ لَبھَنَْتَے یَُدَْدھَمَِیدَْرِشَمَْ ||۲-۳۲||
yadṛcchayā copapannaṃ svargadvāramapāvṛtam . sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||2-32||
اَتھَ چَےتَْتَْوَمَِمَں دھَرَْمَْیَں سَںگَْرَامَں نَ کَرَِشَْیَسَِ | تَتَہ سَْوَدھَرَْمَں کَِیرَْتَِں چَ ہَِتَْوَا پَاپَمَوَاپَْسَْیَسَِ ||۲-۳۳||
atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi . tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||2-33||
اَکَِیرَْتَِں چَاپَِ بھَُوتَانَِ کَتھَیَِشَْیَنَْتَِ تَےऽوَْیَیَامَْ | سَمَْبھَاوَِتَسَْیَ چَاکَِیرَْتَِرَْمَرَنَادَتَِرَِچَْیَتَے ||۲-۳۴||
akīrtiṃ cāpi bhūtāni kathayiṣyanti te.avyayām . sambhāvitasya cākīrtirmaraṇādatiricyate ||2-34||
بھَیَادَْرَنَادَُپَرَتَں مَںسَْیَنَْتَے تَْوَاں مَہَارَتھَاہ | یَےشَاں چَ تَْوَں بَہَُمَتَو بھَُوتَْوَا یَاسَْیَسَِ لَاگھَوَمَْ ||۲-۳۵||
bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ . yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||2-35||
اَوَاچَْیَوَادَاںشَْچَ بَہَُونَْوَدَِشَْیَنَْتَِ تَوَاہَِتَاہ | نَِنَْدَنَْتَسَْتَوَ سَامَرَْتھَْیَں تَتَو دَُہکھَتَرَں نَُ کَِمَْ ||۲-۳۶||
avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ . nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||2-36||
ہَتَو وَا پَْرَاپَْسَْیَسَِ سَْوَرَْگَں جَِتَْوَا وَا بھَوکَْشَْیَسَے مَہَِیمَْ | تَسَْمَادَُتَْتَِشَْٹھَ کَونَْتَےیَ یَُدَْدھَایَ کَْرِتَنَِشَْچَیَہ ||۲-۳۷||
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm . tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ||2-37||
سَُکھَدَُہکھَے سَمَے کَْرِتَْوَا لَابھَالَابھَو جَیَاجَیَو | تَتَو یَُدَْدھَایَ یَُجَْیَسَْوَ نَےوَں پَاپَمَوَاپَْسَْیَسَِ ||۲-۳۸||
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau . tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||2-38||
اےشَا تَےऽبھَِہَِتَا سَانَْکھَْیَے بَُدَْدھَِرَْیَوگَے تَْوَِمَاں شَْرِنَُ | بَُدَْدھَْیَا یَُکَْتَو یَیَا پَارَْتھَ کَرَْمَبَنَْدھَں پَْرَہَاسَْیَسَِ ||۲-۳۹||
eṣā te.abhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu . buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||2-39||
نَےہَابھَِکَْرَمَنَاشَوऽسَْتَِ پَْرَتَْیَوَایَو نَ وَِدَْیَتَے | سَْوَلَْپَمَپَْیَسَْیَ دھَرَْمَسَْیَ تَْرَایَتَے مَہَتَو بھَیَاتَْ ||۲-۴۰||
nehābhikramanāśo.asti pratyavāyo na vidyate . svalpamapyasya dharmasya trāyate mahato bhayāt ||2-40||
وَْیَوَسَایَاتَْمَِکَا بَُدَْدھَِرَےکَےہَ کَُرَُنَنَْدَنَ | بَہَُشَاکھَا ہَْیَنَنَْتَاشَْچَ بَُدَْدھَیَوऽوَْیَوَسَایَِنَامَْ ||۲-۴۱||
vyavasāyātmikā buddhirekeha kurunandana . bahuśākhā hyanantāśca buddhayo.avyavasāyinām ||2-41||
یَامَِمَاں پَُشَْپَِتَاں وَاچَں پَْرَوَدَنَْتَْیَوَِپَشَْچَِتَہ | وَےدَوَادَرَتَاہ پَارَْتھَ نَانَْیَدَسَْتَِیتَِ وَادَِنَہ ||۲-۴۲||
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ . vedavādaratāḥ pārtha nānyadastīti vādinaḥ ||2-42||
کَامَاتَْمَانَہ سَْوَرَْگَپَرَا جَنَْمَکَرَْمَپھَلَپَْرَدَامَْ | کَْرَِیَاوَِشَےشَبَہَُلَاں بھَوگَےشَْوَرَْیَگَتَِں پَْرَتَِ ||۲-۴۳||
kāmātmānaḥ svargaparā janmakarmaphalapradām . kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||2-43||
بھَوگَےشَْوَرَْیَپَْرَسَکَْتَانَاں تَیَاپَہَْرِتَچَےتَسَامَْ | وَْیَوَسَایَاتَْمَِکَا بَُدَْدھَِہ سَمَادھَو نَ وَِدھَِییَتَے ||۲-۴۴||
bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām . vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||2-44||
تَْرَےگَُنَْیَوَِشَیَا وَےدَا نَِسَْتَْرَےگَُنَْیَو بھَوَارَْجَُنَ | نَِرَْدَْوَنَْدَْوَو نَِتَْیَسَتَْتَْوَسَْتھَو نَِرَْیَوگَکَْشَےمَ آتَْمَوَانَْ ||۲-۴۵||
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna . nirdvandvo nityasattvastho niryogakṣema ātmavān ||2-45||
یَاوَانَرَْتھَ اُدَپَانَے سَرَْوَتَہ سَمَْپَْلَُتَودَکَے | تَاوَانَْسَرَْوَےشَُ وَےدَےشَُ بَْرَاہَْمَنَسَْیَ وَِجَانَتَہ ||۲-۴۶||
yāvānartha udapāne sarvataḥ samplutodake . tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ ||2-46||
کَرَْمَنَْیَےوَادھَِکَارَسَْتَے مَا پھَلَےشَُ کَدَاچَنَ | مَا کَرَْمَپھَلَہَےتَُرَْبھَُورَْمَا تَے سَنَْگَوऽسَْتَْوَکَرَْمَنَِ ||۲-۴۷||
karmaṇyevādhikāraste mā phaleṣu kadācana . mā karmaphalaheturbhūrmā te saṅgo.astvakarmaṇi ||2-47||
یَوگَسَْتھَہ کَُرَُ کَرَْمَانَِ سَنَْگَں تَْیَکَْتَْوَا دھَنَنَْجَیَ | سَِدَْدھَْیَسَِدَْدھَْیَوہ سَمَو بھَُوتَْوَا سَمَتَْوَں یَوگَ اُچَْیَتَے ||۲-۴۸||
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya . siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2-48||
دَُورَےنَ ہَْیَوَرَں کَرَْمَ بَُدَْدھَِیَوگَادَْدھَنَنَْجَیَ | بَُدَْدھَو شَرَنَمَنَْوَِچَْچھَ کَْرِپَنَاہ پھَلَہَےتَوَہ ||۲-۴۹||
dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya . buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||2-49||
بَُدَْدھَِیَُکَْتَو جَہَاتَِیہَ اُبھَے سَُکَْرِتَدَُشَْکَْرِتَے | تَسَْمَادَْیَوگَایَ یَُجَْیَسَْوَ یَوگَہ کَرَْمَسَُ کَوشَلَمَْ ||۲-۵۰||
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte . tasmādyogāya yujyasva yogaḥ karmasu kauśalam ||2-50||
کَرَْمَجَں بَُدَْدھَِیَُکَْتَا ہَِ پھَلَں تَْیَکَْتَْوَا مَنَِیشَِنَہ | جَنَْمَبَنَْدھَوَِنَِرَْمَُکَْتَاہ پَدَں گَچَْچھَنَْتَْیَنَامَیَمَْ ||۲-۵۱||
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ . janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ||2-51||
یَدَا تَے مَوہَکَلَِلَں بَُدَْدھَِرَْوَْیَتَِتَرَِشَْیَتَِ | تَدَا گَنَْتَاسَِ نَِرَْوَےدَں شَْرَوتَوَْیَسَْیَ شَْرَُتَسَْیَ چَ ||۲-۵۲||
yadā te mohakalilaṃ buddhirvyatitariṣyati . tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||2-52||
شَْرَُتَِوَِپَْرَتَِپَنَْنَا تَے یَدَا سَْتھَاسَْیَتَِ نَِشَْچَلَا | سَمَادھَاوَچَلَا بَُدَْدھَِسَْتَدَا یَوگَمَوَاپَْسَْیَسَِ ||۲-۵۳||
śrutivipratipannā te yadā sthāsyati niścalā . samādhāvacalā buddhistadā yogamavāpsyasi ||2-53||
اَرَْجَُنَ اُوَاچَ | سَْتھَِتَپَْرَجَْنَسَْیَ کَا بھَاشَا سَمَادھَِسَْتھَسَْیَ کَےشَوَ | سَْتھَِتَدھَِیہ کَِں پَْرَبھَاشَےتَ کَِمَاسَِیتَ وَْرَجَےتَ کَِمَْ ||۲-۵۴||
arjuna uvāca . sthitaprajñasya kā bhāṣā samādhisthasya keśava . sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ||2-54||
شَْرَِیبھَگَوَانَُوَاچَ | پَْرَجَہَاتَِ یَدَا کَامَانَْسَرَْوَانَْپَارَْتھَ مَنَوگَتَانَْ | آتَْمَنَْیَےوَاتَْمَنَا تَُشَْٹَہ سَْتھَِتَپَْرَجَْنَسَْتَدَوچَْیَتَے ||۲-۵۵||
śrībhagavānuvāca . prajahāti yadā kāmānsarvānpārtha manogatān . ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||2-55||
دَُہکھَےشَْوَنَُدَْوَِگَْنَمَنَاہ سَُکھَےشَُ وَِگَتَسَْپَْرِہَہ | وَِیتَرَاگَبھَیَکَْرَودھَہ سَْتھَِتَدھَِیرَْمَُنَِرَُچَْیَتَے ||۲-۵۶||
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ . vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ||2-56||
یَہ سَرَْوَتَْرَانَبھَِسَْنَےہَسَْتَتَْتَتَْپَْرَاپَْیَ شَُبھَاشَُبھَمَْ | نَابھَِنَنَْدَتَِ نَ دَْوَےشَْٹَِ تَسَْیَ پَْرَجَْنَا پَْرَتَِشَْٹھَِتَا ||۲-۵۷||
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham . nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||2-57||
یَدَا سَںہَرَتَے چَایَں کَُورَْمَوऽنَْگَانَِیوَ سَرَْوَشَہ | اِنَْدَْرَِیَانَِینَْدَْرَِیَارَْتھَےبھَْیَسَْتَسَْیَ پَْرَجَْنَا پَْرَتَِشَْٹھَِتَا ||۲-۵۸||
yadā saṃharate cāyaṃ kūrmo.aṅgānīva sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-58||
وَِشَیَا وَِنَِوَرَْتَنَْتَے نَِرَاہَارَسَْیَ دَےہَِنَہ | رَسَوَرَْجَں رَسَوऽپَْیَسَْیَ پَرَں دَْرِشَْٹَْوَا نَِوَرَْتَتَے ||۲-۵۹||
viṣayā vinivartante nirāhārasya dehinaḥ . rasavarjaṃ raso.apyasya paraṃ dṛṣṭvā nivartate ||2-59||
یَتَتَو ہَْیَپَِ کَونَْتَےیَ پَُرَُشَسَْیَ وَِپَشَْچَِتَہ | اِنَْدَْرَِیَانَِ پَْرَمَاتھَِینَِ ہَرَنَْتَِ پَْرَسَبھَں مَنَہ ||۲-۶۰||
yatato hyapi kaunteya puruṣasya vipaścitaḥ . indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||2-60||
تَانَِ سَرَْوَانَِ سَںیَمَْیَ یَُکَْتَ آسَِیتَ مَتَْپَرَہ | وَشَے ہَِ یَسَْیَےنَْدَْرَِیَانَِ تَسَْیَ پَْرَجَْنَا پَْرَتَِشَْٹھَِتَا ||۲-۶۱||
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ . vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ||2-61||
دھَْیَایَتَو وَِشَیَانَْپَُںسَہ سَنَْگَسَْتَےشَُوپَجَایَتَے | سَنَْگَاتَْسَنَْجَایَتَے کَامَہ کَامَاتَْکَْرَودھَوऽبھَِجَایَتَے ||۲-۶۲||
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate . saṅgātsañjāyate kāmaḥ kāmātkrodho.abhijāyate ||2-62||
کَْرَودھَادَْبھَوَتَِ سَمَْمَوہَہ سَمَْمَوہَاتَْسَْمَْرِتَِوَِبھَْرَمَہ | سَْمَْرِتَِبھَْرَںشَادَْ بَُدَْدھَِنَاشَو بَُدَْدھَِنَاشَاتَْپَْرَنَشَْیَتَِ ||۲-۶۳||
krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ . smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati ||2-63||
رَاگَدَْوَےشَوَِمَُکَْتَےسَْتَُ وَِشَیَانَِنَْدَْرَِیَےشَْچَرَنَْ | (or وَِیَُکَْتَےسَْتَُ) آتَْمَوَشَْیَےرَْوَِدھَےیَاتَْمَا پَْرَسَادَمَدھَِگَچَْچھَتَِ ||۲-۶۴||
rāgadveṣavimuktaistu viṣayānindriyaiścaran . orviyuktaistu ātmavaśyairvidheyātmā prasādamadhigacchati ||2-64||
پَْرَسَادَے سَرَْوَدَُہکھَانَاں ہَانَِرَسَْیَوپَجَایَتَے | پَْرَسَنَْنَچَےتَسَو ہَْیَاشَُ بَُدَْدھَِہ پَرَْیَوَتَِشَْٹھَتَے ||۲-۶۵||
prasāde sarvaduḥkhānāṃ hānirasyopajāyate . prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ||2-65||
نَاسَْتَِ بَُدَْدھَِرَیَُکَْتَسَْیَ نَ چَایَُکَْتَسَْیَ بھَاوَنَا | نَ چَابھَاوَیَتَہ شَانَْتَِرَشَانَْتَسَْیَ کَُتَہ سَُکھَمَْ ||۲-۶۶||
nāsti buddhirayuktasya na cāyuktasya bhāvanā . na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ||2-66||
اِنَْدَْرَِیَانَاں ہَِ چَرَتَاں یَنَْمَنَوऽنَُوَِدھَِییَتَے | تَدَسَْیَ ہَرَتَِ پَْرَجَْنَاں وَایَُرَْنَاوَمَِوَامَْبھَسَِ ||۲-۶۷||
indriyāṇāṃ hi caratāṃ yanmano.anuvidhīyate . tadasya harati prajñāṃ vāyurnāvamivāmbhasi ||2-67||
تَسَْمَادَْیَسَْیَ مَہَابَاہَو نَِگَْرِہَِیتَانَِ سَرَْوَشَہ | اِنَْدَْرَِیَانَِینَْدَْرَِیَارَْتھَےبھَْیَسَْتَسَْیَ پَْرَجَْنَا پَْرَتَِشَْٹھَِتَا ||۲-۶۸||
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-68||
یَا نَِشَا سَرَْوَبھَُوتَانَاں تَسَْیَاں جَاگَرَْتَِ سَںیَمَِی | یَسَْیَاں جَاگَْرَتَِ بھَُوتَانَِ سَا نَِشَا پَشَْیَتَو مَُنَےہ ||۲-۶۹||
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī . yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||2-69||
آپَُورَْیَمَانَمَچَلَپَْرَتَِشَْٹھَں سَمَُدَْرَمَاپَہ پَْرَوَِشَنَْتَِ یَدَْوَتَْ | تَدَْوَتَْکَامَا یَں پَْرَوَِشَنَْتَِ سَرَْوَے سَ شَانَْتَِمَاپَْنَوتَِ نَ کَامَکَامَِی ||۲-۷۰||
āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat . tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ||2-70||
وَِہَایَ کَامَانَْیَہ سَرَْوَانَْپَُمَاںشَْچَرَتَِ نَِہسَْپَْرِہَہ | نَِرَْمَمَو نَِرَہَنَْکَارَہ سَ شَانَْتَِمَدھَِگَچَْچھَتَِ ||۲-۷۱||
vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ . nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||2-71||
اےشَا بَْرَاہَْمَِی سَْتھَِتَِہ پَارَْتھَ نَےنَاں پَْرَاپَْیَ وَِمَُہَْیَتَِ | سَْتھَِتَْوَاسَْیَامَنَْتَکَالَےऽپَِ بَْرَہَْمَنَِرَْوَانَمَْرِچَْچھَتَِ ||۲-۷۲||
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati . sthitvāsyāmantakāle.api brahmanirvāṇamṛcchati ||2-72||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے سَانَْکھَْیَیَوگَو نَامَ دَْوَِتَِییَوऽدھَْیَایَہ ||۲||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogo nāma dvitīyo.adhyāyaḥ ||2-73||