Глава 2

Verse 1

сан̃джайа ува̄ча | там̣ татха̄ кр̣пайа̄вишт̣амаш́рупӯрн̣а̄кулэкшан̣ам | вишӣдантамидам̣ ва̄кйамува̄ча мадхусӯданах̣ ||2-1||

sañjaya uvāca . taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam . viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ||2-1||

Verse 2

ш́рӣбхагава̄нува̄ча | кутаства̄ каш́маламидам̣ вишамэ самупастхитам | ана̄рйаджушт̣амасваргйамакӣртикарамарджуна ||2-2||

śrībhagavānuvāca . kutastvā kaśmalamidaṃ viṣame samupasthitam . anāryajuṣṭamasvargyamakīrtikaramarjuna ||2-2||

Verse 3

клаибйам̣ ма̄ сма гамах̣ па̄ртха наитаттваййупападйатэ | кшудрам̣ хр̣дайадаурбалйам̣ тйактвоттишт̣ха парантапа ||2-3||

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate . kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ||2-3||

Verse 4

арджуна ува̄ча | катхам̣ бхӣшмамахам̣ сан̇кхйэ дрон̣ам̣ ча мадхусӯдана | ишубхих̣ пратийотсйа̄ми пӯджа̄рха̄варисӯдана ||2-4||

arjuna uvāca . kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana . iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ||2-4||

Verse 5

гурӯнахатва̄ хи маха̄нубха̄ва̄н ш́рэйо бхоктум̣ бхаикшйамапӣха локэ | хатва̄ртхака̄ма̄м̣сту гурӯнихаива бхун̃джӣйа бхога̄н рудхирапрадигдха̄н ||2-5||

gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke . hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogān rudhirapradigdhān ||2-5||

Verse 6

на чаитадвидмах̣ катаранно гарӣйо йадва̄ джайэма йади ва̄ но джайэйух̣ | йа̄нэва хатва̄ на джиджӣвиша̄мас- тэ'вастхита̄х̣ прамукхэ дха̄ртара̄шт̣ра̄х̣ ||2-6||

na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ . yāneva hatvā na jijīviṣāmaḥ te.avasthitāḥ pramukhe dhārtarāṣṭrāḥ ||2-6||

Verse 7

ка̄рпан̣йадошопахатасвабха̄вах̣ пр̣ччха̄ми тва̄м̣ дхармасаммӯд̣хачэта̄х̣ | йаччхрэйах̣ сйа̄нниш́читам̣ брӯхи танмэ ш́ишйастэ'хам̣ ш́а̄дхи ма̄м̣ тва̄м̣ прапаннам ||2-7||

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ . yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste.ahaṃ śādhi māṃ tvāṃ prapannam ||2-7||

Verse 8

на хи прапаш́йа̄ми мама̄панудйа̄д йаччхокамуччхошан̣аминдрийа̄н̣а̄м | ава̄пйа бхӯма̄васапатнамр̣ддхам̣ ра̄джйам̣ сура̄н̣а̄мапи ча̄дхипатйам ||2-8||

na hi prapaśyāmi mamāpanudyād yacchokamucchoṣaṇamindriyāṇām . avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam ||2-8||

Verse 9

сан̃джайа ува̄ча | эвамуктва̄ хр̣шӣкэш́ам̣ гуд̣а̄кэш́ах̣ парантапа | на йотсйа ити говиндамуктва̄ тӯшн̣ӣм̣ бабхӯва ха ||2-9||

sañjaya uvāca . evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ . na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ||2-9||

Verse 10

тамува̄ча хр̣шӣкэш́ах̣ прахасаннива бха̄рата | сэнайорубхайормадхйэ вишӣдантамидам̣ вачах̣ ||2-10||

tamuvāca hṛṣīkeśaḥ prahasanniva bhārata . senayorubhayormadhye viṣīdantamidaṃ vacaḥ ||2-10||

Verse 11

ш́рӣбхагава̄нува̄ча | аш́очйа̄нанваш́очаствам̣ праджн̃а̄ва̄да̄м̣ш́ча бха̄шасэ | гата̄сӯнагата̄сӯм̣ш́ча на̄нуш́очанти пан̣д̣ита̄х̣ ||2-11||

śrībhagavānuvāca . aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase . gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||2-11||

Verse 12

на твэва̄хам̣ джа̄ту на̄сам̣ на твам̣ нэмэ джана̄дхипа̄х̣ | на чаива на бхавишйа̄мах̣ сарвэ вайаматах̣ парам ||2-12||

na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ . na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ||2-12||

Verse 13

дэхино'сминйатха̄ дэхэ каума̄рам̣ йауванам̣ джара̄ | татха̄ дэха̄нтарапра̄птирдхӣрастатра на мухйати ||2-13||

dehino.asminyathā dehe kaumāraṃ yauvanaṃ jarā . tathā dehāntaraprāptirdhīrastatra na muhyati ||2-13||

Verse 14

ма̄тра̄спарш́а̄сту каунтэйа ш́ӣтошн̣асукхадух̣кхада̄х̣ | а̄гама̄па̄йино'нитйа̄ста̄м̣ститикшасва бха̄рата ||2-14||

mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ . āgamāpāyino.anityāstāṃstitikṣasva bhārata ||2-14||

Verse 15

йам̣ хи на вйатхайантйэтэ пурушам̣ пурушаршабха | самадух̣кхасукхам̣ дхӣрам̣ со'мр̣татва̄йа калпатэ ||2-15||

yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha . samaduḥkhasukhaṃ dhīraṃ so.amṛtatvāya kalpate ||2-15||

Verse 16

на̄сато видйатэ бха̄во на̄бха̄во видйатэ сатах̣ | убхайорапи др̣шт̣о'нтастванайостаттвадарш́ибхих̣ ||2-16||

nāsato vidyate bhāvo nābhāvo vidyate sataḥ . ubhayorapi dṛṣṭo.antastvanayostattvadarśibhiḥ ||2-16||

Verse 17

авина̄ш́и ту тадвиддхи йэна сарвамидам̣ татам | вина̄ш́амавйайасйа̄сйа на каш́читкартумархати ||2-17||

avināśi tu tadviddhi yena sarvamidaṃ tatam . vināśamavyayasyāsya na kaścitkartumarhati ||2-17||

Verse 18

антаванта имэ дэха̄ нитйасйокта̄х̣ ш́арӣрин̣ах̣ | ана̄ш́ино'прамэйасйа тасма̄дйудхйасва бха̄рата ||2-18||

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ . anāśino.aprameyasya tasmādyudhyasva bhārata ||2-18||

Verse 19

йа энам̣ вэтти ханта̄рам̣ йаш́чаинам̣ манйатэ хатам | убхау тау на виджа̄нӣто на̄йам̣ ханти на ханйатэ ||2-19||

ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2-19||

Verse 20

на джа̄йатэ мрийатэ ва̄ када̄чин на̄йам̣ бхӯтва̄ бхавита̄ ва̄ на бхӯйах̣ | аджо нитйах̣ ш́а̄ш́вато'йам̣ пура̄н̣о на ханйатэ ханйама̄нэ ш́арӣрэ ||2-20||

na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ . ajo nityaḥ śāśvato.ayaṃ purāṇo na hanyate hanyamāne śarīre ||2-20||

Verse 21

вэда̄вина̄ш́инам̣ нитйам̣ йа энамаджамавйайам | катхам̣ са пурушах̣ па̄ртха кам̣ гха̄тайати ханти кам ||2-21||

vedāvināśinaṃ nityaṃ ya enamajamavyayam . kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||2-21||

Verse 22

ва̄са̄м̣си джӣрн̣а̄ни йатха̄ виха̄йа нава̄ни гр̣хн̣а̄ти наро'пара̄н̣и | татха̄ ш́арӣра̄н̣и виха̄йа джӣрн̣а̄- нйанйа̄ни сам̣йа̄ти нава̄ни дэхӣ ||2-22||

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro.aparāṇi . tathā śarīrāṇi vihāya jīrṇāni anyāni saṃyāti navāni dehī ||2-22||

Verse 23

наинам̣ чхинданти ш́астра̄н̣и наинам̣ дахати па̄ваках̣ | на чаинам̣ клэдайантйа̄по на ш́ошайати ма̄рутах̣ ||2-23||

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ . na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ||2-23||

Verse 24

аччхэдйо'йамада̄хйо'йамаклэдйо'ш́ошйа эва ча | нитйах̣ сарвагатах̣ стха̄н̣урачало'йам̣ сана̄танах̣ ||2-24||

acchedyo.ayamadāhyo.ayamakledyo.aśoṣya eva ca . nityaḥ sarvagataḥ sthāṇuracalo.ayaṃ sanātanaḥ ||2-24||

Verse 25

авйакто'йамачинтйо'йамавика̄рйо'йамучйатэ | тасма̄дэвам̣ видитваинам̣ на̄нуш́очитумархаси ||2-25||

avyakto.ayamacintyo.ayamavikāryo.ayamucyate . tasmādevaṃ viditvainaṃ nānuśocitumarhasi ||2-25||

Verse 26

атха чаинам̣ нитйаджа̄там̣ нитйам̣ ва̄ манйасэ мр̣там | татха̄пи твам̣ маха̄ба̄хо наивам̣ ш́очитумархаси ||2-26||

atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam . tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ||2-26||

Verse 27

джа̄тасйа хи дхруво мр̣тйурдхрувам̣ джанма мр̣тасйа ча | тасма̄дапариха̄рйэ'ртхэ на твам̣ ш́очитумархаси ||2-27||

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca . tasmādaparihārye.arthe na tvaṃ śocitumarhasi ||2-27||

Verse 28

авйакта̄дӣни бхӯта̄ни вйактамадхйа̄ни бха̄рата | авйактанидхана̄нйэва татра ка̄ паридэвана̄ ||2-28||

avyaktādīni bhūtāni vyaktamadhyāni bhārata . avyaktanidhanānyeva tatra kā paridevanā ||2-28||

Verse 29

а̄ш́чарйаватпаш́йати каш́чидэна- ма̄ш́чарйавадвадати татхаива ча̄нйах̣ | а̄ш́чарйаваччаинаманйах̣ ш́р̣н̣оти ш́рутва̄пйэнам̣ вэда на чаива каш́чит ||2-29||

āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ . āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2-29||

Verse 30

дэхӣ нитйамавадхйо'йам̣ дэхэ сарвасйа бха̄рата | тасма̄тсарва̄н̣и бхӯта̄ни на твам̣ ш́очитумархаси ||2-30||

dehī nityamavadhyo.ayaṃ dehe sarvasya bhārata . tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi ||2-30||

Verse 31

свадхармамапи ча̄вэкшйа на викампитумархаси | дхармйа̄ддхи йуддха̄ччхрэйо'нйаткшатрийасйа на видйатэ ||2-31||

svadharmamapi cāvekṣya na vikampitumarhasi . dharmyāddhi yuddhācchreyo.anyatkṣatriyasya na vidyate ||2-31||

Verse 32

йадр̣ччхайа̄ чопапаннам̣ сваргадва̄рамапа̄вр̣там | сукхинах̣ кшатрийа̄х̣ па̄ртха лабхантэ йуддхамӣдр̣ш́ам ||2-32||

yadṛcchayā copapannaṃ svargadvāramapāvṛtam . sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||2-32||

Verse 33

атха чэттвамимам̣ дхармйам̣ сам̣гра̄мам̣ на каришйаси | татах̣ свадхармам̣ кӣртим̣ ча хитва̄ па̄памава̄псйаси ||2-33||

atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi . tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||2-33||

Verse 34

акӣртим̣ ча̄пи бхӯта̄ни катхайишйанти тэ'вйайа̄м | самбха̄витасйа ча̄кӣртирмаран̣а̄датиричйатэ ||2-34||

akīrtiṃ cāpi bhūtāni kathayiṣyanti te.avyayām . sambhāvitasya cākīrtirmaraṇādatiricyate ||2-34||

Verse 35

бхайа̄дран̣а̄дупаратам̣ мам̣сйантэ тва̄м̣ маха̄ратха̄х̣ | йэша̄м̣ ча твам̣ бахумато бхӯтва̄ йа̄сйаси ла̄гхавам ||2-35||

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ . yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||2-35||

Verse 36

ава̄чйава̄да̄м̣ш́ча бахӯнвадишйанти тава̄хита̄х̣ | ниндантастава са̄мартхйам̣ тато дух̣кхатарам̣ ну ким ||2-36||

avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ . nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||2-36||

Verse 37

хато ва̄ пра̄псйаси сваргам̣ джитва̄ ва̄ бхокшйасэ махӣм | тасма̄дуттишт̣ха каунтэйа йуддха̄йа кр̣таниш́чайах̣ ||2-37||

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm . tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ||2-37||

Verse 38

сукхадух̣кхэ самэ кр̣тва̄ ла̄бха̄ла̄бхау джайа̄джайау | тато йуддха̄йа йуджйасва наивам̣ па̄памава̄псйаси ||2-38||

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau . tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||2-38||

Verse 39

эша̄ тэ'бхихита̄ са̄н̇кхйэ буддхирйогэ твима̄м̣ ш́р̣н̣у | буддхйа̄ йукто йайа̄ па̄ртха кармабандхам̣ праха̄сйаси ||2-39||

eṣā te.abhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu . buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||2-39||

Verse 40

нэха̄бхикрамана̄ш́о'сти пратйава̄йо на видйатэ | свалпамапйасйа дхармасйа тра̄йатэ махато бхайа̄т ||2-40||

nehābhikramanāśo.asti pratyavāyo na vidyate . svalpamapyasya dharmasya trāyate mahato bhayāt ||2-40||

Verse 41

вйаваса̄йа̄тмика̄ буддхирэкэха курунандана | бахуш́а̄кха̄ хйананта̄ш́ча буддхайо'вйаваса̄йина̄м ||2-41||

vyavasāyātmikā buddhirekeha kurunandana . bahuśākhā hyanantāśca buddhayo.avyavasāyinām ||2-41||

Verse 42

йа̄мима̄м̣ пушпита̄м̣ ва̄чам̣ правадантйавипаш́читах̣ | вэдава̄дарата̄х̣ па̄ртха на̄нйадастӣти ва̄динах̣ ||2-42||

yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ . vedavādaratāḥ pārtha nānyadastīti vādinaḥ ||2-42||

Verse 43

ка̄ма̄тма̄нах̣ сваргапара̄ джанмакармапхалапрада̄м | крийа̄виш́эшабахула̄м̣ бхогаиш́варйагатим̣ прати ||2-43||

kāmātmānaḥ svargaparā janmakarmaphalapradām . kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||2-43||

Verse 44

бхогаиш́варйапрасакта̄на̄м̣ тайа̄пахр̣тачэтаса̄м | вйаваса̄йа̄тмика̄ буддхих̣ сама̄дхау на видхӣйатэ ||2-44||

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām . vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||2-44||

Verse 45

траигун̣йавишайа̄ вэда̄ нистраигун̣йо бхава̄рджуна | нирдвандво нитйасаттвастхо нирйогакшэма а̄тмава̄н ||2-45||

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna . nirdvandvo nityasattvastho niryogakṣema ātmavān ||2-45||

Verse 46

йа̄ва̄нартха удапа̄нэ сарватах̣ самплутодакэ | та̄ва̄нсарвэшу вэдэшу бра̄хман̣асйа виджа̄натах̣ ||2-46||

yāvānartha udapāne sarvataḥ samplutodake . tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ ||2-46||

Verse 47

карман̣йэва̄дхика̄растэ ма̄ пхалэшу када̄чана | ма̄ кармапхалахэтурбхӯрма̄ тэ сан̇го'ствакарман̣и ||2-47||

karmaṇyevādhikāraste mā phaleṣu kadācana . mā karmaphalaheturbhūrmā te saṅgo.astvakarmaṇi ||2-47||

Verse 48

йогастхах̣ куру карма̄н̣и сан̇гам̣ тйактва̄ дханан̃джайа | сиддхйасиддхйох̣ само бхӯтва̄ саматвам̣ йога учйатэ ||2-48||

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya . siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2-48||

Verse 49

дӯрэн̣а хйаварам̣ карма буддхийога̄ддханан̃джайа | буддхау ш́аран̣аманвиччха кр̣пан̣а̄х̣ пхалахэтавах̣ ||2-49||

dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya . buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||2-49||

Verse 50

буддхийукто джаха̄тӣха убхэ сукр̣тадушкр̣тэ | тасма̄дйога̄йа йуджйасва йогах̣ кармасу кауш́алам ||2-50||

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte . tasmādyogāya yujyasva yogaḥ karmasu kauśalam ||2-50||

Verse 51

кармаджам̣ буддхийукта̄ хи пхалам̣ тйактва̄ манӣшин̣ах̣ | джанмабандхавинирмукта̄х̣ падам̣ гаччхантйана̄майам ||2-51||

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ . janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ||2-51||

Verse 52

йада̄ тэ мохакалилам̣ буддхирвйатитаришйати | тада̄ ганта̄си нирвэдам̣ ш́ротавйасйа ш́рутасйа ча ||2-52||

yadā te mohakalilaṃ buddhirvyatitariṣyati . tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||2-52||

Verse 53

ш́рутивипратипанна̄ тэ йада̄ стха̄сйати ниш́чала̄ | сама̄дха̄вачала̄ буддхистада̄ йогамава̄псйаси ||2-53||

śrutivipratipannā te yadā sthāsyati niścalā . samādhāvacalā buddhistadā yogamavāpsyasi ||2-53||

Verse 54

арджуна ува̄ча | стхитапраджн̃асйа ка̄ бха̄ша̄ сама̄дхистхасйа кэш́ава | стхитадхӣх̣ ким̣ прабха̄шэта кима̄сӣта враджэта ким ||2-54||

arjuna uvāca . sthitaprajñasya kā bhāṣā samādhisthasya keśava . sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ||2-54||

Verse 55

ш́рӣбхагава̄нува̄ча | праджаха̄ти йада̄ ка̄ма̄нсарва̄нпа̄ртха маногата̄н | а̄тманйэва̄тмана̄ тушт̣ах̣ стхитапраджн̃астадочйатэ ||2-55||

śrībhagavānuvāca . prajahāti yadā kāmānsarvānpārtha manogatān . ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||2-55||

Verse 56

дух̣кхэшванудвигнамана̄х̣ сукхэшу вигатаспр̣хах̣ | вӣтара̄габхайакродхах̣ стхитадхӣрмуниручйатэ ||2-56||

duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ . vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ||2-56||

Verse 57

йах̣ сарватра̄набхиснэхастаттатпра̄пйа ш́убха̄ш́убхам | на̄бхинандати на двэшт̣и тасйа праджн̃а̄ пратишт̣хита̄ ||2-57||

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham . nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||2-57||

Verse 58

йада̄ сам̣харатэ ча̄йам̣ кӯрмо'н̇га̄нӣва сарваш́ах̣ | индрийа̄н̣ӣндрийа̄ртхэбхйастасйа праджн̃а̄ пратишт̣хита̄ ||2-58||

yadā saṃharate cāyaṃ kūrmo.aṅgānīva sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-58||

Verse 59

вишайа̄ винивартантэ нира̄ха̄расйа дэхинах̣ | расаварджам̣ расо'пйасйа парам̣ др̣шт̣ва̄ нивартатэ ||2-59||

viṣayā vinivartante nirāhārasya dehinaḥ . rasavarjaṃ raso.apyasya paraṃ dṛṣṭvā nivartate ||2-59||

Verse 60

йатато хйапи каунтэйа пурушасйа випаш́читах̣ | индрийа̄н̣и прама̄тхӣни харанти прасабхам̣ манах̣ ||2-60||

yatato hyapi kaunteya puruṣasya vipaścitaḥ . indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||2-60||

Verse 61

та̄ни сарва̄н̣и сам̣йамйа йукта а̄сӣта матпарах̣ | ваш́э хи йасйэндрийа̄н̣и тасйа праджн̃а̄ пратишт̣хита̄ ||2-61||

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ . vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ||2-61||

Verse 62

дхйа̄йато вишайа̄нпум̣сах̣ сан̇гастэшӯпаджа̄йатэ | сан̇га̄тсан̃джа̄йатэ ка̄мах̣ ка̄ма̄ткродхо'бхиджа̄йатэ ||2-62||

dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate . saṅgātsañjāyate kāmaḥ kāmātkrodho.abhijāyate ||2-62||

Verse 63

кродха̄дбхавати саммохах̣ саммоха̄тсмр̣тивибхрамах̣ | смр̣тибхрам̣ш́а̄д буддхина̄ш́о буддхина̄ш́а̄тпран̣аш́йати ||2-63||

krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ . smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati ||2-63||

Verse 64

ра̄гадвэшавимуктаисту вишайа̄ниндрийаиш́чаран | (or вийуктаисту) а̄тмаваш́йаирвидхэйа̄тма̄ праса̄дамадхигаччхати ||2-64||

rāgadveṣavimuktaistu viṣayānindriyaiścaran . orviyuktaistu ātmavaśyairvidheyātmā prasādamadhigacchati ||2-64||

Verse 65

праса̄дэ сарвадух̣кха̄на̄м̣ ха̄нирасйопаджа̄йатэ | прасанначэтасо хйа̄ш́у буддхих̣ парйаватишт̣хатэ ||2-65||

prasāde sarvaduḥkhānāṃ hānirasyopajāyate . prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ||2-65||

Verse 66

на̄сти буддхирайуктасйа на ча̄йуктасйа бха̄вана̄ | на ча̄бха̄вайатах̣ ш́а̄нтираш́а̄нтасйа кутах̣ сукхам ||2-66||

nāsti buddhirayuktasya na cāyuktasya bhāvanā . na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ||2-66||

Verse 67

индрийа̄н̣а̄м̣ хи чарата̄м̣ йанмано'нувидхӣйатэ | тадасйа харати праджн̃а̄м̣ ва̄йурна̄вамива̄мбхаси ||2-67||

indriyāṇāṃ hi caratāṃ yanmano.anuvidhīyate . tadasya harati prajñāṃ vāyurnāvamivāmbhasi ||2-67||

Verse 68

тасма̄дйасйа маха̄ба̄хо нигр̣хӣта̄ни сарваш́ах̣ | индрийа̄н̣ӣндрийа̄ртхэбхйастасйа праджн̃а̄ пратишт̣хита̄ ||2-68||

tasmādyasya mahābāho nigṛhītāni sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-68||

Verse 69

йа̄ ниш́а̄ сарвабхӯта̄на̄м̣ тасйа̄м̣ джа̄гарти сам̣йамӣ | йасйа̄м̣ джа̄грати бхӯта̄ни са̄ ниш́а̄ паш́йато мунэх̣ ||2-69||

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī . yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||2-69||

Verse 70

а̄пӯрйама̄н̣амачалапратишт̣хам̣ самудрама̄пах̣ правиш́анти йадват | тадватка̄ма̄ йам̣ правиш́анти сарвэ са ш́а̄нтима̄пноти на ка̄мака̄мӣ ||2-70||

āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat . tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ||2-70||

Verse 71

виха̄йа ка̄ма̄нйах̣ сарва̄нпума̄м̣ш́чарати них̣спр̣хах̣ | нирмамо нирахан̇ка̄рах̣ са ш́а̄нтимадхигаччхати ||2-71||

vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ . nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||2-71||

Verse 72

эша̄ бра̄хмӣ стхитих̣ па̄ртха наина̄м̣ пра̄пйа вимухйати | стхитва̄сйа̄мантака̄лэ'пи брахманирва̄н̣амр̣ччхати ||2-72||

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati . sthitvāsyāmantakāle.api brahmanirvāṇamṛcchati ||2-72||

Verse 73

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ са̄н̇кхйайого на̄ма двитӣйо'дхйа̄йах̣ ||2||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogo nāma dvitīyo.adhyāyaḥ ||2-73||