Глава 18

Verse 1

арджуна ува̄ча | сам̣нйа̄сасйа маха̄ба̄хо таттвамиччха̄ми вэдитум | тйа̄гасйа ча хр̣шӣкэш́а пр̣тхаккэш́инишӯдана ||18-1||

arjuna uvāca . saṃnyāsasya mahābāho tattvamicchāmi veditum . tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ||18-1||

Verse 2

ш́рӣбхагава̄нува̄ча | ка̄мйа̄на̄м̣ карман̣а̄м̣ нйа̄сам̣ сам̣нйа̄сам̣ кавайо видух̣ | сарвакармапхалатйа̄гам̣ пра̄хустйа̄гам̣ вичакшан̣а̄х̣ ||18-2||

śrībhagavānuvāca . kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ . sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ||18-2||

Verse 3

тйа̄джйам̣ дошавадитйэкэ карма пра̄хурманӣшин̣ах̣ | йаджн̃ада̄натапах̣карма на тйа̄джйамити ча̄парэ ||18-3||

tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ . yajñadānatapaḥkarma na tyājyamiti cāpare ||18-3||

Verse 4

ниш́чайам̣ ш́р̣н̣у мэ татра тйа̄гэ бхаратасаттама | тйа̄го хи пурушавйа̄гхра тривидхах̣ сампракӣртитах̣ ||18-4||

niścayaṃ śṛṇu me tatra tyāge bharatasattama . tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||18-4||

Verse 5

йаджн̃ада̄натапах̣карма на тйа̄джйам̣ ка̄рйамэва тат | йаджн̃о да̄нам̣ тапаш́чаива па̄вана̄ни манӣшин̣а̄м ||18-5||

yajñadānatapaḥkarma na tyājyaṃ kāryameva tat . yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ||18-5||

Verse 6

эта̄нйапи ту карма̄н̣и сан̇гам̣ тйактва̄ пхала̄ни ча | картавйа̄нӣти мэ па̄ртха ниш́читам̣ матамуттамам ||18-6||

etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca . kartavyānīti me pārtha niścitaṃ matamuttamam ||18-6||

Verse 7

нийатасйа ту сам̣нйа̄сах̣ карман̣о нопападйатэ | моха̄ттасйа паритйа̄гаста̄масах̣ парикӣртитах̣ ||18-7||

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate . mohāttasya parityāgastāmasaḥ parikīrtitaḥ ||18-7||

Verse 8

дух̣кхамитйэва йаткарма ка̄йаклэш́абхайа̄ттйаджэт | са кр̣тва̄ ра̄джасам̣ тйа̄гам̣ наива тйа̄гапхалам̣ лабхэт ||18-8||

duḥkhamityeva yatkarma kāyakleśabhayāttyajet . sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ||18-8||

Verse 9

ка̄рйамитйэва йаткарма нийатам̣ крийатэ'рджуна | сан̇гам̣ тйактва̄ пхалам̣ чаива са тйа̄гах̣ са̄ттвико матах̣ ||18-9||

kāryamityeva yatkarma niyataṃ kriyate.arjuna . saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ||18-9||

Verse 10

на двэшт̣йакуш́алам̣ карма куш́алэ на̄нушаджджатэ | тйа̄гӣ саттвасама̄вишт̣о мэдха̄вӣ чхиннасам̣ш́айах̣ ||18-10||

na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate . tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ||18-10||

Verse 11

на хи дэхабхр̣та̄ ш́акйам̣ тйактум̣ карма̄н̣йаш́эшатах̣ | йасту кармапхалатйа̄гӣ са тйа̄гӣтйабхидхӣйатэ ||18-11||

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ . yastu karmaphalatyāgī sa tyāgītyabhidhīyate ||18-11||

Verse 12

аништ̣амишт̣ам̣ миш́рам̣ ча тривидхам̣ карман̣ах̣ пхалам | бхаватйатйа̄гина̄м̣ прэтйа на ту сам̣нйа̄сина̄м̣ квачит ||18-12||

aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam . bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit ||18-12||

Verse 13

пан̃чаита̄ни маха̄ба̄хо ка̄ран̣а̄ни нибодха мэ | са̄н̇кхйэ кр̣та̄нтэ прокта̄ни сиддхайэ сарвакарман̣а̄м ||18-13||

pañcaitāni mahābāho kāraṇāni nibodha me . sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ||18-13||

Verse 14

адхишт̣ха̄нам̣ татха̄ карта̄ каран̣ам̣ ча пр̣тхагвидхам | вивидха̄ш́ча пр̣тхакчэшт̣а̄ даивам̣ чаива̄тра пан̃чамам ||18-14||

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham . vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam ||18-14||

Verse 15

ш́арӣрава̄н̇манобхирйаткарма пра̄рабхатэ нарах̣ | нйа̄ййам̣ ва̄ випарӣтам̣ ва̄ пан̃чаитэ тасйа хэтавах̣ ||18-15||

śarīravāṅmanobhiryatkarma prārabhate naraḥ . nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ||18-15||

Verse 16

татраивам̣ сати карта̄рама̄тма̄нам̣ кэвалам̣ ту йах̣ | паш́йатйакр̣табуддхитва̄нна са паш́йати дурматих̣ ||18-16||

tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ . paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ||18-16||

Verse 17

йасйа на̄хам̣кр̣то бха̄во буддхирйасйа на липйатэ | хатва̄'пи са има̄м̐ллока̄нна ханти на нибадхйатэ ||18-17||

yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate . hatvā.api sa imā.Nllokānna hanti na nibadhyate ||18-17||

Verse 18

джн̃а̄нам̣ джн̃эйам̣ париджн̃а̄та̄ тривидха̄ кармачодана̄ | каран̣ам̣ карма картэти тривидхах̣ кармасам̣грахах̣ ||18-18||

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā . karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ ||18-18||

Verse 19

джн̃а̄нам̣ карма ча карта̄ча тридхаива гун̣абхэдатах̣ | прочйатэ гун̣асан̇кхйа̄нэ йатха̄ваччхр̣н̣у та̄нйапи ||18-19||

jñānaṃ karma ca kartāca tridhaiva guṇabhedataḥ . procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi ||18-19||

Verse 20

сарвабхӯтэшу йэнаикам̣ бха̄вамавйайамӣкшатэ | авибхактам̣ вибхактэшу таджджн̃а̄нам̣ виддхи са̄ттвикам ||18-20||

sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate . avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ||18-20||

Verse 21

пр̣тхактвэна ту йаджджн̃а̄нам̣ на̄на̄бха̄ва̄нпр̣тхагвидха̄н | вэтти сарвэшу бхӯтэшу таджджн̃а̄нам̣ виддхи ра̄джасам ||18-21||

pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān . vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ||18-21||

Verse 22

йатту кр̣тснавадэкасминка̄рйэ сактамахаитукам | ататтва̄ртхавадалпам̣ ча татта̄масамуда̄хр̣там ||18-22||

yattu kṛtsnavadekasminkārye saktamahaitukam . atattvārthavadalpaṃ ca tattāmasamudāhṛtam ||18-22||

Verse 23

нийатам̣ сан̇гарахитамара̄гадвэшатах̣ кр̣там | апхалапрэпсуна̄ карма йаттатса̄ттвикамучйатэ ||18-23||

niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam . aphalaprepsunā karma yattatsāttvikamucyate ||18-23||

Verse 24

йатту ка̄мэпсуна̄ карма са̄хам̣ка̄рэн̣а ва̄ пунах̣ | крийатэ бахула̄йа̄сам̣ тадра̄джасамуда̄хр̣там ||18-24||

yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ . kriyate bahulāyāsaṃ tadrājasamudāhṛtam ||18-24||

Verse 25

анубандхам̣ кшайам̣ хим̣са̄манапэкшйа ча паурушам | моха̄да̄рабхйатэ карма йаттатта̄масамучйатэ ||18-25||

anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam . mohādārabhyate karma yattattāmasamucyate ||18-25||

Verse 26

муктасан̇го'нахам̣ва̄дӣ дхр̣тйутса̄хасаманвитах̣ | сиддхйасиддхйорнирвика̄рах̣ карта̄ са̄ттвика учйатэ ||18-26||

muktasaṅgo.anahaṃvādī dhṛtyutsāhasamanvitaḥ . siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate ||18-26||

Verse 27

ра̄гӣ кармапхалапрэпсурлубдхо хим̣са̄тмако'ш́учих̣ | харшаш́ока̄нвитах̣ карта̄ ра̄джасах̣ парикӣртитах̣ ||18-27||

rāgī karmaphalaprepsurlubdho hiṃsātmako.aśuciḥ . harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ||18-27||

Verse 28

айуктах̣ пра̄кр̣тах̣ стабдхах̣ ш́ат̣хо наишкр̣тико'ласах̣ | виша̄дӣ дӣргхасӯтрӣ ча карта̄ та̄маса учйатэ ||18-28||

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko.alasaḥ . viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||18-28||

Verse 29

буддхэрбхэдам̣ дхр̣тэш́чаива гун̣атастривидхам̣ ш́р̣н̣у | прочйама̄намаш́эшэн̣а пр̣тхактвэна дханан̃джайа ||18-29||

buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu . procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ||18-29||

Verse 30

правр̣ттим̣ ча нивр̣ттим̣ ча ка̄рйа̄ка̄рйэ бхайа̄бхайэ | бандхам̣ мокшам̣ ча йа̄ вэтти буддхих̣ са̄ па̄ртха са̄ттвикӣ ||18-30||

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye . bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī ||18-30||

Verse 31

йайа̄ дхармамадхармам̣ ча ка̄рйам̣ ча̄ка̄рйамэва ча | айатха̄ватпраджа̄на̄ти буддхих̣ са̄ па̄ртха ра̄джасӣ ||18-31||

yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca . ayathāvatprajānāti buddhiḥ sā pārtha rājasī ||18-31||

Verse 32

адхармам̣ дхармамити йа̄ манйатэ тамаса̄вр̣та̄ | сарва̄ртха̄нвипарӣта̄м̣ш́ча буддхих̣ са̄ па̄ртха та̄масӣ ||18-32||

adharmaṃ dharmamiti yā manyate tamasāvṛtā . sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī ||18-32||

Verse 33

дхр̣тйа̄ йайа̄ дха̄райатэ манах̣пра̄н̣эндрийакрийа̄х̣ | йогэна̄вйабхича̄рин̣йа̄ дхр̣тих̣ са̄ па̄ртха са̄ттвикӣ ||18-33||

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ . yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ||18-33||

Verse 34

йайа̄ ту дхармака̄ма̄ртха̄ндхр̣тйа̄ дха̄райатэ'рджуна | прасан̇гэна пхала̄ка̄н̇кшӣ дхр̣тих̣ са̄ па̄ртха ра̄джасӣ ||18-34||

yayā tu dharmakāmārthāndhṛtyā dhārayate.arjuna . prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ||18-34||

Verse 35

йайа̄ свапнам̣ бхайам̣ ш́окам̣ виша̄дам̣ мадамэва ча | на вимун̃чати дурмэдха̄ дхр̣тих̣ са̄ па̄ртха та̄масӣ ||18-35||

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||

Verse 36

сукхам̣ твида̄нӣм̣ тривидхам̣ ш́р̣н̣у мэ бхаратаршабха | абхйа̄са̄драматэ йатра дух̣кха̄нтам̣ ча нигаччхати ||18-36||

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha . abhyāsādramate yatra duḥkhāntaṃ ca nigacchati ||18-36||

Verse 37

йаттадагрэ вишамива парин̣а̄мэ'мр̣топамам | татсукхам̣ са̄ттвикам̣ проктама̄тмабуддхипраса̄даджам ||18-37||

yattadagre viṣamiva pariṇāme.amṛtopamam . tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ||18-37||

Verse 38

вишайэндрийасам̣йога̄дйаттадагрэ'мр̣топамам | парин̣а̄мэ вишамива татсукхам̣ ра̄джасам̣ смр̣там ||18-38||

viṣayendriyasaṃyogādyattadagre.amṛtopamam . pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam ||18-38||

Verse 39

йадагрэ ча̄нубандхэ ча сукхам̣ моханама̄тманах̣ | нидра̄ласйапрама̄доттхам̣ татта̄масамуда̄хр̣там ||18-39||

yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ . nidrālasyapramādotthaṃ tattāmasamudāhṛtam ||18-39||

Verse 40

на тадасти пр̣тхивйа̄м̣ ва̄ диви дэвэшу ва̄ пунах̣ | саттвам̣ пракр̣тиджаирмуктам̣ йадэбхих̣ сйа̄ттрибхиргун̣аих̣ ||18-40||

na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ . sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ||18-40||

Verse 41

бра̄хман̣акшатрийавиш́а̄м̣ ш́ӯдра̄н̣а̄м̣ ча парантапа | карма̄н̣и правибхакта̄ни свабха̄вапрабхаваиргун̣аих̣ ||18-41||

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa . karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ||18-41||

Verse 42

ш́амо дамастапах̣ ш́аучам̣ кша̄нтира̄рджавамэва ча | джн̃а̄нам̣ виджн̃а̄нама̄стикйам̣ брахмакарма свабха̄ваджам ||18-42||

śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca . jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ||18-42||

Verse 43

ш́аурйам̣ тэджо дхр̣тирда̄кшйам̣ йуддхэ ча̄пйапала̄йанам | да̄намӣш́варабха̄ваш́ча кша̄трам̣ карма свабха̄ваджам ||18-43||

śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam . dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam ||18-43||

Verse 44

кр̣шигауракшйава̄н̣иджйам̣ ваиш́йакарма свабха̄ваджам | паричарйа̄тмакам̣ карма ш́ӯдрасйа̄пи свабха̄ваджам ||18-44||

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam . paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ||18-44||

Verse 45

свэ свэ карман̣йабхиратах̣ сам̣сиддхим̣ лабхатэ нарах̣ | свакарманиратах̣ сиддхим̣ йатха̄ виндати таччхр̣н̣у ||18-45||

sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ . svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu ||18-45||

Verse 46

йатах̣ правр̣ттирбхӯта̄на̄м̣ йэна сарвамидам̣ татам | свакарман̣а̄ тамабхйарчйа сиддхим̣ виндати ма̄навах̣ ||18-46||

yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam . svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ ||18-46||

Verse 47

ш́рэйа̄нсвадхармо вигун̣ах̣ парадхарма̄тсванушт̣хита̄т | свабха̄ванийатам̣ карма курванна̄пноти килбишам ||18-47||

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam ||18-47||

Verse 48

сахаджам̣ карма каунтэйа садошамапи на тйаджэт | сарва̄рамбха̄ хи дошэн̣а дхӯмэна̄гнирива̄вр̣та̄х̣ ||18-48||

sahajaṃ karma kaunteya sadoṣamapi na tyajet . sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ||18-48||

Verse 49

асактабуддхих̣ сарватра джита̄тма̄ вигатаспр̣хах̣ | наишкармйасиддхим̣ парама̄м̣ сам̣нйа̄сэна̄дхигаччхати ||18-49||

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ . naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati ||18-49||

Verse 50

сиддхим̣ пра̄пто йатха̄ брахма татха̄пноти нибодха мэ | сама̄сэнаива каунтэйа ништ̣ха̄ джн̃а̄насйа йа̄ пара̄ ||18-50||

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me . samāsenaiva kaunteya niṣṭhā jñānasya yā parā ||18-50||

Verse 51

буддхйа̄ виш́уддхайа̄ йукто дхр̣тйа̄тма̄нам̣ нийамйа ча | ш́абда̄дӣнвишайа̄м̣стйактва̄ ра̄гадвэшау вйудасйа ча ||18-51||

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca . śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca ||18-51||

Verse 52

вивиктасэвӣ лагхва̄ш́ӣ йатава̄кка̄йама̄насах̣ | дхйа̄найогапаро нитйам̣ ваира̄гйам̣ самупа̄ш́ритах̣ ||18-52||

viviktasevī laghvāśī yatavākkāyamānasaḥ . dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ||18-52||

Verse 53

ахам̣ка̄рам̣ балам̣ дарпам̣ ка̄мам̣ кродхам̣ париграхам | вимучйа нирмамах̣ ш́а̄нто брахмабхӯйа̄йа калпатэ ||18-53||

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham . vimucya nirmamaḥ śānto brahmabhūyāya kalpate ||18-53||

Verse 54

брахмабхӯтах̣ прасанна̄тма̄ на ш́очати на ка̄н̇кшати | самах̣ сарвэшу бхӯтэшу мадбхактим̣ лабхатэ пара̄м ||18-54||

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||18-54||

Verse 55

бхактйа̄ ма̄мабхиджа̄на̄ти йа̄ва̄нйаш́ча̄сми таттватах̣ | тато ма̄м̣ таттвато джн̃а̄тва̄ виш́атэ таданантарам ||18-55||

bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ . tato māṃ tattvato jñātvā viśate tadanantaram ||18-55||

Verse 56

сарвакарма̄н̣йапи сада̄ курва̄н̣о мадвйапа̄ш́райах̣ | матпраса̄да̄дава̄пноти ш́а̄ш́ватам̣ падамавйайам ||18-56||

sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ . matprasādādavāpnoti śāśvataṃ padamavyayam ||18-56||

Verse 57

чэтаса̄ сарвакарма̄н̣и майи сам̣нйасйа матпарах̣ | буддхийогамупа̄ш́ритйа маччиттах̣ сататам̣ бхава ||18-57||

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ . buddhiyogamupāśritya maccittaḥ satataṃ bhava ||18-57||

Verse 58

маччиттах̣ сарвадурга̄н̣и матпраса̄да̄ттаришйаси | атха чэттвамахам̣ка̄ра̄нна ш́рошйаси винан̇кшйаси ||18-58||

maccittaḥ sarvadurgāṇi matprasādāttariṣyasi . atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi ||18-58||

Verse 59

йадахам̣ка̄рама̄ш́ритйа на йотсйа ити манйасэ | митхйаиша вйаваса̄йастэ пракр̣тиства̄м̣ нийокшйати ||18-59||

yadahaṃkāramāśritya na yotsya iti manyase . mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati ||18-59||

Verse 60

свабха̄ваджэна каунтэйа нибаддхах̣ свэна карман̣а̄ | картум̣ нэччхаси йанмоха̄ткаришйасйаваш́опи тат ||18-60||

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā . kartuṃ necchasi yanmohātkariṣyasyavaśopi tat ||18-60||

Verse 61

ӣш́варах̣ сарвабхӯта̄на̄м̣ хр̣ддэш́э'рджуна тишт̣хати | бхра̄майансарвабхӯта̄ни йантра̄рӯд̣ха̄ни ма̄йайа̄ ||18-61||

īśvaraḥ sarvabhūtānāṃ hṛddeśe.arjuna tiṣṭhati . bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ||18-61||

Verse 62

тамэва ш́аран̣ам̣ гаччха сарвабха̄вэна бха̄рата | татпраса̄да̄тпара̄м̣ ш́а̄нтим̣ стха̄нам̣ пра̄псйаси ш́а̄ш́ватам ||18-62||

tameva śaraṇaṃ gaccha sarvabhāvena bhārata . tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||18-62||

Verse 63

ити тэ джн̃а̄нама̄кхйа̄там̣ гухйа̄дгухйатарам̣ майа̄ | вимр̣ш́йаитадаш́эшэн̣а йатхэччхаси татха̄ куру ||18-63||

iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā . vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ||18-63||

Verse 64

сарвагухйатамам̣ бхӯйах̣ ш́р̣н̣у мэ парамам̣ вачах̣ | ишт̣о'си мэ др̣д̣хамити тато вакшйа̄ми тэ хитам ||18-64||

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ . iṣṭo.asi me dṛḍhamiti tato vakṣyāmi te hitam ||18-64||

Verse 65

манмана̄ бхава мадбхакто мадйа̄джӣ ма̄м̣ намаскуру | ма̄мэваишйаси сатйам̣ тэ пратиджа̄нэ прийо'си мэ ||18-65||

manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi satyaṃ te pratijāne priyo.asi me ||18-65||

Verse 66

сарвадхарма̄нпаритйаджйа ма̄мэкам̣ ш́аран̣ам̣ враджа | ахам̣ тва̄ сарвапа̄пэбхйо мокшайишйа̄ми ма̄ ш́учах̣ ||18-66||

sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja . ahaṃ tvāṃ sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ ||18-66||

Verse 67

идам̣ тэ на̄тапаска̄йа на̄бхакта̄йа када̄чана | на ча̄ш́уш́рӯшавэ ва̄чйам̣ на ча ма̄м̣ йо'бхйасӯйати ||18-67||

idaṃ te nātapaskāya nābhaktāya kadācana . na cāśuśrūṣave vācyaṃ na ca māṃ yo.abhyasūyati ||18-67||

Verse 68

йа идам̣ парамам̣ гухйам̣ мадбхактэшвабхидха̄сйати | бхактим̣ майи пара̄м̣ кр̣тва̄ ма̄мэваишйатйасам̣ш́айах̣ ||18-68||

ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati . bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ ||18-68||

Verse 69

на ча тасма̄нманушйэшу каш́чинмэ прийакр̣ттамах̣ | бхавита̄ на ча мэ тасма̄данйах̣ прийатаро бхуви ||18-69||

na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ . bhavitā na ca me tasmādanyaḥ priyataro bhuvi ||18-69||

Verse 70

адхйэшйатэ ча йа имам̣ дхармйам̣ сам̣ва̄дама̄вайох̣ | джн̃а̄найаджн̃эна тэна̄хамишт̣ах̣ сйа̄мити мэ матих̣ ||18-70||

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ . jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ||18-70||

Verse 71

ш́раддха̄ва̄нанасӯйаш́ча ш́р̣н̣уйа̄дапи йо нарах̣ | со'пи муктах̣ ш́убха̄м̐ллока̄нпра̄пнуйа̄тпун̣йакарман̣а̄м ||18-71||

śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ . so.api muktaḥ śubhā.Nllokānprāpnuyātpuṇyakarmaṇām ||18-71||

Verse 72

каччидэтаччхрутам̣ па̄ртха твайаика̄грэн̣а чэтаса̄ | каччидаджн̃а̄насаммохах̣ пранашт̣астэ дханан̃джайа ||18-72||

kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā . kaccidajñānasammohaḥ pranaṣṭaste dhanañjaya ||18-72||

Verse 73

арджуна ува̄ча | нашт̣о мохах̣ смр̣тирлабдха̄ тватпраса̄да̄нмайа̄чйута | стхито'сми гатасандэхах̣ каришйэ вачанам̣ тава ||18-73||

arjuna uvāca . naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta . sthito.asmi gatasandehaḥ kariṣye vacanaṃ tava ||18-73||

Verse 74

сан̃джайа ува̄ча | итйахам̣ ва̄судэвасйа па̄ртхасйа ча маха̄тманах̣ | сам̣ва̄дамимамаш́раушамадбхутам̣ ромахаршан̣ам ||18-74||

sañjaya uvāca . ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ . saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam ||18-74||

Verse 75

вйа̄сапраса̄да̄ччхрутава̄нэтадгухйамахам̣ парам | йогам̣ йогэш́вара̄ткр̣шн̣а̄тса̄кша̄ткатхайатах̣ свайам ||18-75||

vyāsaprasādācchrutavānetadguhyamahaṃ param . yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam ||18-75||

Verse 76

ра̄джансам̣смр̣тйа сам̣смр̣тйа сам̣ва̄дамимамадбхутам | кэш́ава̄рджунайох̣ пун̣йам̣ хр̣шйа̄ми ча мухурмухух̣ ||18-76||

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam . keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ ||18-76||

Verse 77

тачча сам̣смр̣тйа сам̣смр̣тйа рӯпаматйадбхутам̣ харэх̣ | висмайо мэ маха̄н ра̄джанхр̣шйа̄ми ча пунах̣ пунах̣ ||18-77||

tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ . vismayo me mahān rājanhṛṣyāmi ca punaḥ punaḥ ||18-77||

Verse 78

йатра йогэш́варах̣ кр̣шн̣о йатра па̄ртхо дханурдхарах̣ | татра ш́рӣрвиджайо бхӯтирдхрува̄ нӣтирматирмама ||18-78||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ . tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ||18-78||

Verse 79

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ мокшасам̣нйа̄сайого на̄ма ашт̣а̄даш́о'дхйа̄йах̣ ||18||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma aṣṭādaśo.adhyāyaḥ ||18-79||